SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् । (2) शान्तिजिनालयस्य प्रशस्तिः । ॥ जगदभिमतफलवितरण विधिना निरवधिगुणेन यशसा च । यः पूरितविश्वाशः स कोपि भगवान् जिनो जयति ॥ १ तथा ॥ मनोभीष्टार्थसिद्ध्यर्थं कृतनम्यनमस्कृतिः । प्रशस्तिमथ वक्ष्येहं प्रतिष्ठादिमहः कृतां ॥ २ ऊकेशवंशे विशदप्रशंसे रंकान्वये श्रेष्ठिकुलप्रदीपौ । श्रीजादेवः पुनरासदेवस्तज्जाष देवोद्भवझांबटोभूत् ॥ ३ विश्वत्रयी विश्रुतनामधेयस्तदंगजो धांधलनामधेयः । ततोपि च द्वौ तनयावभूतां गजूस्तथान्यः किल भीमसिंहः ॥ ४ सुतौ गजूजौ गणदेवमोषदेवौ च तत्र प्रथमस्य जाताः । मेघस्तथा जेसलमोहणी च वेरितीमे तनया नयाढ्याः ॥ ५ तन्मध्ये जेशलस्यासन् विशिष्टाः सूनवस्त्रयः । आंबः प्राच्योपरो जींदो मूलराजस्तृतीयकः ॥ ६ तत्र श्रीजिनोदयसूरिश्वरादेशसलिलेश केशवः संवत् १४२५ वर्षे श्रीदेवराजपुरकृतसविस्तर • तीर्थयात्रोत्सवस्तथा संवत् १४२७ वर्षे श्रीजिनोदयसू रिसंसूत्रित प्रतिष्ठोत्सवांभोदोदकपल्लवितकमनीयकीर्तिवलीवलयः सं. १४३६ वर्षे श्रीजिनराजसूरिसदुपदेश मकरंदमापीय संजात संघपतिपदवीको राजहंस इव सं. आंबाकः श्रीशत्रुंजयोज्ज यंताचलादितीर्थमानसरो यात्रां चक्रवान् । तथा मोहणस्य पुनः पुत्राः कीहटः पासदत्तकः । देल्हो धन्नश्च चत्वारश्चतुर्वर्गा इवांगिनः ॥ १ शिवराजो महीराजो जातावाद्यसुतावुभौ । मूलराजभवश्वास्ति सहस्रराजनामकः ॥ २ तथा तत्र श्रीजिनराज सूरि सदाज्ञासरसीहंसेन संवत् १४४९ वर्षे श्रीशत्रुंजयगिरिनारतीर्थयात्रा निरमापि सं० कीहटेनेति । धामा कान्हा जगन्मला इत्येते कीहटांगजाः । वीरदत्तश्च विमलदत्तकर्मणहेमकाः ॥ १ ठाकुरसिंह इत्येते पासदत्तसुता मताः ॥ २ देल्हौ साधुजीवंदकुंपौ धनांगजाः पुनः । जगपालस्तथा नाथूरमरश्चेति विश्रुताः ॥ ३ भीमसिंहस्य पुत्रोभूल्लाषणस्तस्य मम्मणः : जयसिंहो नरसिंहो माम्मणी श्रेष्ठिनावुभौ ॥ ४ तत्र स्तो जयसिंहस्य रूपाधिल्हाभिधौ सुतौ । नारसिंही पुनर्भोजो हरिराजश्च राजतः ॥ ५ इत्थं पुरुषनौघाकुलं श्रेष्ठिकुलं कलौ । जयत्यधर्मविच्छेदि निःकलंकमदः कलं ॥ ६ Jain Education International 65 For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy