________________
Paper Manuscripts of Dungarji Yati.
1. शोभनस्तुतिवृत्ति by जयविजय pupil of देवविजय. नं. २३५०. 2. धर्मोपदेश (जैन) by वल्लभ. लो० १०७.
3. संबोधसप्ततिकावृत्ति by गुणविनय (मु.)
जिनचंद्रसूरि got the above three copied in सं. १६६१. 4. पुण्यसारकथानक by विवेकसमुद्रगणी. 10 leaves. Beg:- दानमुख्यचतुष्पादा पुण्यदुग्धा दयानना । श्रीपार्श्वनाथगीः कामधेनुर्दद्यान्मनोमतम् ॥ १ ॥
End: - वर्षे त्रयोदशशते चतुरुत्तरें च
त्रिंशत्तमे प्रथमकार्तिक पूर्णिमायां । श्राग्वाचन गणिविवेकसमुद्र एतां
चित्रां कथां व्यधित जेसलमेरुदुर्गे ॥ ४० ॥
षट्तर्क सिद्धांत पयोधि कुंभजै
र्वादीभसिंहैः सुलब्धिवार्धिभिः ।
कथासको श्रीमुनिराजनायकै
जनप्रबोधप्रभुभिर्विशोधिता ॥ ३४१ ॥
इति श्रीजिनेश्वरसूरिशिष्यवाचनाचार्य विवेकसमुद्रगणिविरचितं श्रीसाधर्मिक वात्सल्यफल - लेशाविर्भावकं श्रेष्ठिपुत्र पुण्यसारकथानकं समाप्तं ॥ ग्रं. ३४८.
Jain Education International
5. ( 1 ) वसुदेवहिंडी ( प्रथम खंड ) .
(2) पंचसायक by कविशेष (ख) र ज्योतिरीश्वर. 6. श्रीपाल चरित्रव्याख्या by क्षमाकल्याण. मं. ३०३२. The text is in प्राकृत.
7. काव्यप्रकाशटीका by भवदेव.
8. पांडित्यदर्पण [ by उदयचन्द्र ]. 61 leaves. Beg:— : - यस्य ज्ञानदयासिंधोः प्रसत्तेः पशुपूरुषाः ।
भवंति विबुधा भूमौ तं वंदे परमं गुरुं ॥
End :- इति सूर्यवंशावतं संसद सत्ययोवि (वि) वेचनराजहंसमहारा[ज]श्रीमदनूपसिंहदेवे - नाशप्तेन श्वेतांबरोदयचंद्रेण संदर्शिते पांडित्यदर्पणे प्रज्ञामुकुटमंडनादर्शो नाम नवमः प्रकाशः ।
9. पृथ्वीचंद्रचरित्र by जयसागर 66 leaves.
Beg:-— श्री वीरचरणांभोजं नमामि श्रीनिकेतनं ।
प्राप्यते यदुपासीनैरास (सी) नैरपि निवॄ (र्व्व)तिः ॥ १ ॥
End: इति श्री खरतरगच्छे श्रीजिन राजसूरिशिष्योपाध्यायश्रीजय सागरविरचिते श्री पृथ्वी चंद्रचरित्रे एकविंशतिभववर्णनो नाम एकादश [:] प्रस्तावः ॥
श्रीवीरशासनांभोधिसमुल्लासनशीतगोः । सूरेरभयदेवस्य नवाँगीवृत्तिवेधसः ॥
For Private & Personal Use Only
www.jainelibrary.org