SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Tapagachha Upashraya Bhandar Paper Manuscripts. 1. धर्मोपदेशमालावृत्ति by जयसिंहाचार्य. 143 leaves. प्र. ५७७८. संवत् 1677. 2. वसुदेवहिंडी (प्रथमखंड). ग्रं. १०४८९. 3. पंचलिंगीविवरण by जिनपति. (मु.) 4. विशेषावश्यकभाष्यवृत्ति. (मु.) 5. हैमन्यास (दुर्गपदव्याख्या ) by कनकप्रभ. 230 leaves. (damaged and eaten by rats ). (मु.) Beg:-प्रणम्य केवलालोकावलोकितजगत्रयम् । जिनेशं श्रीसिद्धहेमचंद्रशब्दानुशासनम् (ने)॥ शब्दविचाविदां वन्द्योदयचंद्रोपदेशतः । न्यासतः कतिचिदुर्गपदव्याख्याभिधीयते ॥ Col:-संवत् १६४९ वर्षे द्वितीयआषाढवदि १२ भौमे लषितं चे० श्रीपालका. लूपुरमध्ये। ___ आनंदविमलसूरीश्वरशिष्यपंडितवानरगणिशिष्यपंडितआनंदविजयगणिभिर्जेसलमेरुभा. डागारे चित्कोशे मुक्ता सं. १६५९. 6. दुर्गसिंहवृत्तिपंजिका by त्रिलोचनदास. 7. सारंगसारवृत्ति [by हंसप्रमोद ]. 43 leaves. अं. १९५५. ___Beg:-नमस्कृत्य कृतानंदं कन्द(न्द) सौभाग्यशाखिनः । वीरं बह्वर्थवृत्तस्य वृत्तिं कुर्वे यथामति ॥१॥ तच्चेदं वृत्तं-सारंगसारकमलादरसोमकांत देवागमामृतविभाजयधीरभूते । वामोपकारभरताधिपराजमान ____ वर्णाप्तबन्धुरशिवाब्जहरेक्षभाव ॥ End:-युगप्रधानसश्रीकजिनचंद्रगणाधिपाः। राजन्तेकबरोशिप्रतिबोधविधायकाः ॥१॥ सुराचार्य इवाचार्यश्रीजिनसिंहसूरिराट्। विभाति विबुधश्रेणिसमाश्रितपदांबुजः ॥ २ ॥ सुरतरुसमशोभाधर आसीजिनकुशलसूरिगुरुराजः । तच्छाखायां जज्ञे वाचकवरमोदराजगणिः ॥ वाचकवृषभा आसन तच्छिष्या भावमंदिरास्तदनु । 'श्रीपाठकनंदिजया लब्धजयाः प्राज्ञपर्षत्सु ॥ ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy