________________
52
CATALOGUE OF PALM-LEAF MSS.
6. पंचमीकहा by महेश्वर. 126 leaves. 15x2. सं. ११०९ वर्षे लिखितं ।
7. धर्मरत्न लघुवृत्ति [ by शान्तिसूरि ]. 198 leaves. 16 x 2. (मु.) End:-- इति श्रीसिद्धांतसंग्रहभूषा भव्यजनहितानां धर्मरत्नवृत्तिः समाप्ता । चंद्रकुलांबर विधुभिः परोपकारैकरसिकचेतोभिः । श्रीशांतिसूरिभिरियं बुधप्रिया विरचिता वृत्तिः ॥
संवत् १३०९ वर्षे ज्येष्ठसुदि १ बुधे अयेह धवलकके श्रे० सीधासुतसहजलेन धर्मरत्नप्रकरण पुस्तिका लिखा पिता ।
8. ( 1 ) ( द्रव्य ? ) प्रकाश by रामचंद्र about 283 leaves. 12 × 2. त्रुटित.
(2) Beg:- गुणसंपत्तये लोका यमन्वहमुपासते ।
more than 211 leaves. 12 x 2.
प्रपद्ये तमहं नित्यविशेषगुणमीश्वरम् ॥ १ ॥ साधर्म्यवैधर्म्यद्वारा द्रव्यनिरूपणम् । तद्वारेणैव वर्त्यन्ते गुणा रूपादयोधुना ॥ २ ॥
End :- यथाबोधं पृथिव्यादिद्रव्याणामुदितं मया । नवानामपि वैधर्म्यमभ्यूह्यमपरं बुधैः ॥
Jain Education International
इति श्रीरामचन्द्रेण कृतेमुष्मिन् समाप्तोयं पदार्थो द्रव्यप्रच्छकः । 9. मृगावतीचरित्र by मलधारिदेवप्रभ 56 leaves. (मु.) End:-मलधारिश्रीदेवप्रभाचार्यविरचिते धर्मसारे मृगावतीचरित्रे पंचमो विश्रामः समाप्तः ग्रं. ६७०.
For Private & Personal Use Only
www.jainelibrary.org