________________
List of palm-leaf Mss. in Tapagachha Bhandar.
1. हरिविक्रमचरित्र by जयतिलक 300 leaves. 171 x 2. (मु.) ___Col:-संवत् १४१५ वर्षे अयेह स्तंभतीर्थे प्रतिलिखिता। 2. महानिशीथ. 215 leaves. 18x2. Some pages torn and a ____few last re-written. 3. उपदेशमालाविवरण by सिद्धर्षि. 235 leaves. I. ४०६१. (मु.)
161x28. 4. पंचाशक ( upto तवोविहाण ) 77 leaves. 15 x 2. (मु.) ___ संवत् १११५ वर्षे लिखिता । 5. (1) युगादिदेवचरित्र by हेमचंद्र. 204 leaves. 18x2. (मु.) End:-वर्षे त्रयोदशांत्र(शात्रि)शे मार्गे श्वेतेहि पञ्चमे ।
वृषभस्य कृतं वृत्तं श्रीजयसिंहसूरिभिः ॥ धत्ते कुन्तलसन्ततिर्जिनपतेर्यस्मात्सदेश(म)स्थितिः
___व(तिर्व)क्त्रांभोरुहसौरभाकुलमिलढुंगावलीविभ्रमम् । स श्रेयःश्रियमातनोतु जगतीनेता व(वि)नीतावनी
पावित्र्यप्रथमावतारचतुरः श्रीनाभिसूनुर्जिनः ॥ १॥ श्रीमालान्वयसंभवः शुभमतिः श्रेष्ठी पुरा जेसल
स्तत्पुत्रो विजयाभिधो गुणनिधिः सिंहावतारः पुरः। तत्पत्न्यस्तित्रपलासप(१)सुता तत्कुक्षिसंभूतया
लक्ष्मा(क्ष्म्या)लेख(खि) युगादिदेवचरितं श्रेयोर्थमत्रात्मनः ॥ २ ॥ मजज्ञे यस्या आंबडो बंधुराद्यः सोभाकाहः सालिगो भीमसिंहः । तस्मादेवं मोहणः पद्मसिंहः सामंताख्यो माणिकस्तु स्वसैका ॥ ३ ॥ अयं हि पुस्तक(कः) खस्तिहेतावस्तु निरंतरम् । सूरिभिर्वाच्यमानस्तु श्रीमदादिजिनेशितुः ॥ ४ ॥ यतः कल्पद्रुमनिभश्चिन्तितार्थप्रदायकः। स एव भविनामस्तु सर्वदा सर्वसिद्धिदः ॥५॥ त्रिंशत्रयोदशे वर्षे विक्रमाद् भक्तितस्तथा (या)। श्रीजयसिंहसूरीणां पुस्तकोयं समर्पितः ॥ ६ ॥ खःशैलखर्णदण्डोपरि रषित(१)ककुभशालभंजीसशोभम् । तारामुक्तावचूलं जलनिधिविलसज्झल्लरीसुन्दरान्तं । यावद् व्योमातपत्रं तपनतपमधी बद्धगंगादुकूलं । तावद् व्याख्यायमानो जगति विजयतां सूरिभिः पुस्तकोयम् ॥ ७ ॥
शुभमस्तु सर्वजगतः परहित etc. (2) महावीरचरित्र (त्रिषष्टि ). 206-407 leaves. 18x2. (मु.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org