________________
CATALOGUE OF PAPER MSS. ___18. शाकुनशास्त्र by लावण्यशर्मा. 5 leaves.
Beg:-चातुर्विद्यमहानिधिपिशुनं कंठैकनालजं धातुः ।
वक्त्रांभोजचतुष्टयमुद्दामरजोगुणं जयति ॥१॥ अपदद्विपदचतुष्पदषट्पदाष्टापदामितपदस्य । शकुनमनुभूतसारं वक्ष्यामो जंतुजातस्य ॥ ५॥ यच्छकुनशास्त्रसारं स्वयमनुभूतं प्रभूतवारं यत् ।
यच्छिष्टैरुपदिष्टं विषयविभागेन तद् ब्रूमः ॥ ६ ॥ End:-इति भरद्वाजद्विजवरसुतश्रीलावण्यशर्मविरचिते शाकुनप्रदीपे क्षेत्रिकप्रकरणं
द्वितीयं समाप्तं ॥ इति श्रीलावण्यशर्मविरचिते शाकुनशास्त्रे आकस्मिकप्रकरणं समाप्तं । पं. ३८४.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org