SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ IN THE BIG BHANDAR AT JESALMERE. 49 End:-तदियमवगम्य सम्यक् तदनुसारि चेतो विधेयः ( यं )। अभ्यर्थनां प्रथितमाथुरवंश[चंचन् ]माणिक्यठक्कुरकुले कुलदीपकस्य । कायस्थकैरवनिकायनिशाकरस्य खीकृत्य मंगलविधामिव खेतलस्य ॥ पक्षेषुशक्तिशशि(श )भन्मितविक्रमाब्दे धात्र्यं किते हरतिथौ पुरि योगिनीनां । कातन्त्रविभ्रम इह व्यतनिष्ट टीकामप्रौढधीरपि जिनप्रभसूरिरेतां । प्रत्यक्षरं निरूप्यास्या ग्रंथमानं विनिश्चितं । एकषष्ट्या समधिकं शतद्वयमनुष्टुभाम् ॥ अंकतोपि ग्रंथप्रमाणं २६१ श्रीसंवत् १४७८ वर्षे श्रावणसुदिअष्टमीदिने श्रीखरतरगच्छे आचार्यश्रीकीर्तिसागरसूरिशिष्येन(ण) धर्मशेषरेण मुनिनात्मपठनार्थ विलेषितः कातन्त्रविभ्रमः । पंडितगुणीयपुत्रेण पुरुषाकेन लिखितः ॥ 14. शांतिनाथचरित्र by मुनिदेवसूरि. Dated सं. 1439. 15. द्रव्यसंग्रहवृत्ति original by नेमिचंद्र. 4-110 leaves. (मु.) ___Col:-संवत् १४८५ वर्षे श्रावणशुदि १३ शनौ दिने मंडावस्थाने राइश्रीचांदरायराज्यप्रवर्तमाने श्रीकाष्ठासंघे माथुरान्वये पुष्करगणे आचार्यश्रीसहस्रकीर्तिदेवास्तत्पट्टे भट्टारकश्रीगुणकीर्तिदेवास्तच्छिष्यश्रीभट्टारकश्रीयशःकीर्तिदेवा हरिभूषणदेवा ज्ञानचंद्रदेवास्तेषामानाये अग्रांतकान्वये गर्गगोत्रीयपरमश्रावकसाधुधीतु तद्भार्यासाध्वीथिरो पुत्राश्चत्वारः साधु हींगा महणा सहणपाल पाल्हा सा. हीगाभायी साध्वी सर्वगुणशालिनी दानपूजापरायणा साध्वी पाल्हे तयोः पुत्रा गेल्हा()द्विती. यनाम मकुटवर्धन एतेषां मध्ये नसीरवादीया सा० बच्छराजपुत्री हीगाभार्या साध्वी पाल्हे तया निजज्ञानावरणी[य] कर्मक्षयार्थ केवलज्ञानोत्पत्तये इदं द्रव्यसंग्रहब्रह्मदेववृत्तिशास्त्रं लिखापितं । लि.] धनाकायस्थेन । ज्ञानवान् ज्ञानदानेन निर्भयोभयदानतः । अन्नदानात्सुखी नित्यं निर्व्याधिर्भेषजाद् भवेत् ॥ 16. मुनिपतिचरित्र by जम्बूनाग]. 107 leaves. End:-एतन्मणि(मुनि)पते राज्ञश्चरितं चारुचेतसः । दृष्टान्तैरष्टभिर्गद्यैः पद्यैस्तावद्भिरेव च ॥ जंबूनामा(गा)भिधानेन रचितं श्वेतभिक्षुणा । ...... इदं च श्रीमदाघाटाधिष्टानश्रीदेसीपुरालंकारभूतश्रीमचंद्रजलतिलकसदृशश्रीदेवगुप्ताचार्या(यी)यदेवगृहमध्यवर्तिश्रीमदादितीर्थकरबिम्बमुखारविंदमवलोकयता गवाक्षविन्यस्तहस्तेनो...... नात्र प्रथमादर्शिते तेनैव खयं येन विरच... 17. अंजनासुंदरीचरिय by गुणसमृद्धिमहत्तरा. (त्रुटित) ग्रं. ५०४. End:-सिरिजेसलमेरपुरे विक्कमचउदहसतुत्तरे वरिसे । वीरजिणजम्मदिवसे कियमंजणिसुंदरीचरियं ॥ ५०३ ॥ इति श्रीअंजणासुंदरीमहासतीकथानकं । कृतिरियं श्रीजिनचंद्रसूरिशिष्यणीश्रीगुणसमृद्धिमहत्तरायाः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy