________________
46
CATALOGUE OF PAPER MSS,
End:-सुगुरूण सिरिजिणवल्लहाण सूरिण सूरिपवराणं ।
उज्झियनियकजाणं परोवगारेकरसियाणं ॥ २॥ जेण कयं वत्थुवियारसारनामं ति पगरणं पउरं । अप्परगंथमहत्थं तस्सेव णु विवरणं विहियं ॥ तस्सिस्सलवेणं रामदेवगणिणा उ मंदमइणावि । पाइयवयणेहि फुडं भव्व हियटेणं समासेण ॥
संवत् १२४६ माघवदि १० सोमे यशश्चंद्रगणेः । 6. जम्बूद्वीपप्रज्ञप्तिवृत्ति [ by पुण्यसागर ]. 287 leaves. पं. 13275.
ms. date 1652 (सं.)। Col:-इति श्रीबृहत्खरतरगच्छावतंसश्रीजिनहंससूरिशिष्यश्रीपुण्यसागरमहामहोपाध्या. यविरचिता जंबुद्दीवपन्नत्तिवृत्तिः संपूर्णा ।
A pras'asti of 25 verses. श्रीमज्जेसलमेरुदुर्गनगरे श्रीभीमभूमीपतौ राज्ये शासति बाणवारिधिरसक्षोणीमिते वत्सरे । पुष्यार्के मधुमास शुक्लदशमीसद्वासरे भासुरे
टीकेयं विहिता सदैव जयतादाचन्द्रसूर्य भुवि ॥ २५ ॥ 7. सम्बन्धोद्योत by रभसनन्दी. 8 leaves. Beg:-भग्नं मारबलं येन निर्जितं भवपंजरं ।।
निर्वाणपदमारूढं तं बुद्धं प्रणमाम्यहं ॥१॥ षटारकाणि संबंध उक्तानुक्ततया द्विधा । विभक्तिश्रेणि(श्चेति) निश्रे(श्चे)यमवश्यं योगमिच्छता ॥२॥ यो यत्र प्रत्ययो जातः समासो यत्र वा भवेत् । स एनं वक्ति युंजानस्तस्य लिंगेन संख्यया ॥ ३ ॥ लिंगसंख्याभियोगश्च प्रायो भवति दर्शितः।
वेदाः प्रमाणमित्यादिप्रयोगो येन सम्मतः ॥ ४ ॥ End:-इमां विंशतिसंयुक्तामधिगम्य चतुःशतीं ।
आस्तां सरभसो लोकः संबंधोद्योतसिद्धितः ॥ इति रभसनंदिविरचितः संबंधोद्योतः समाप्तः ॥ . 8. उक्तीयक (वाक्यविस्तर) by राम. 24 leaves. Beg:-प्रणम्य भारती देवी गणनाथं तथैव च ।
नियोगिप्रतिबोधाय सुखं संक्षेपतोऽधुना ॥ १॥ उक्तीयकमहं वक्ष्ये सारमुद्धृत्य सूत्रतः । अल्पायासं बहुबलं शिष्यानंदप्रदं शुभं ॥ २ ॥ सविस्तरं व्याकरणं सदभ्यस्तमपि क्षणात् । विस्मृतिं याति लोकानां नैव लोके कदाचन ॥ निद्र()व्यो वा सद्रव्यो वा जडो वा प्रज्ञयान्वितः। षण्मासैर्मम शिष्यस्तु सिद्धसारखतो भवेत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org