SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ समुग्घाय 441 - अभिधानराजेन्द्रः - भाग 7 समुग्घाय नेरइयस्स थणियकुमारत्ते, पुढविकाइयत्ते एगुत्तरियाए नेतव्वं, एवं ०जाव मणुयत्ते, वाणमंतरत्ते जहा असुरकुमारत्ते, जोइसि--- यत्ते अतीता अणंता, पुरेक्खडा कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि सिय असंखेजा सिय अणंता। एवं वेमाणियत्ते वि सिय असंखेज्जा सिय अणंता, असुरकुमारस्स नेरइयत्ते अतीता अणंता, पुरेक्खडा कस्सइ अस्थिकस्सइ नत्थि जस्सत्थि सिय संखेजा सिय असंखेजा सिय अणंता। असुरकुमारस्स असुरकुमारत्ते अतीता अणंता पुरेक्खडा एगुत्तरिया, एवं नागकुमारत्ते० जाव निरंतरं वेमाणियत्ते जहा नेरझ्यस्स भणितं तहेव भाणि-तव्वं, एवं० जाव थणियकुमारस्स वि वेमाणियत्ते, नवरं सव्वेसिं सट्ठाणे एगुत्तरियाए परट्ठाणे जहेव असुरकुमारस्स, पुढविकाइ-यस्स नेरइयत्ते० जाव थणियकुमारत्ते अतीता अणंता, पुरेक्खडा कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि सिय संखेजा सिय असंखेजा सिय अणंता / पुढविकाइयस्स पुढविकाइयत्ते० जाव मणूसत्ते अतीता अणंता पुरेक्खडा कस्सइ अस्थि कस्सइ नत्थि जस्स अत्थि एगुत्तरिया, वाणमंतरत्ते जहा णेरइयत्ते / जोइसि-यवेमाणियत्ते अतीता अणंता, पुरेक्खडा कस्सइ अत्थि कस्सइ नत्थि, जस्स अस्थि सिय असंखेज्जा सिय अणंता, एवं० जाव मणूसत्ते वि नेयव्वं / वाणमंतरजोइसियवेमाणिया जहा असुर-कुमारा, णवरं सहाणे एगुत्तरियाए भाणितव्वे 0 जाव वेमाणियस्स वेमाणियत्ते, एवं एते चउवीसं चउवीसा दंडगा ! (सू०३३४) 'एगमेगरस ण' मित्यादि, तत्र नैरयिकस्य नैरयिकत्वविषयं प्रश्न-सूत्र सुगमम. पुरस्वृतचिन्तायां तु कस्यचित्सन्ति कस्य चिन्न सन्ति, तत्र यः क्षीणशेषायुः प्रश्नसमये भवपर्यन्ते वर्तमानः कषा-यमुद्घातमप्राप्त एव नरकभवादुवृत्यानन्तर पारम्पर्येण वासे त्स्यति न भूयो नरकवासगामी तस्य न सन्ति पुरस्कृता नैरयिकत्वे कषायसमुद्घाताः, शेषस्य तु सन्ति, तस्यापिजघन्यतएको द्वौ वा त्रयो वा, तेच क्षीणायुःशेषाणां तद्भवभाजामवसेयाः। उत्कपतः संख्येया असंख्येया वा अनन्तावा, तत्र संख्येयवर्षायुःशेषाणा संख्येयाः, असंख्येयवर्षायुःशेषाणामसंख्येयाः / यदि वा-- सकृद् जघन्यस्थितौ उत्पत्स्यमानानां संख्येयाः, असकृत् जघन्यस्थितो सकृदसकृद्दीर्घस्थितावुत्पत्स्यमानानामसंख्येयाः, अनन्तश उत्पत्स्यमानानामनन्ताः, तथा नैरयिकस्येवासुरकुमारत्वविषयेऽतीतसूत्र, तथैव पुरस्कृतसूत्रे 'कस्सइ अत्थि कस्सइ नत्थि' त्ति-यो नरकादुद्वृत्तोऽसुरकुमारत्वं न प्राप्स्यति तस्य न सन्ति पुरस्कृता असुरकुमारत्वविषयाः कषायसमुद्धाताः, यस्तु प्राप्स्यतितस्य सन्ति, ते च जघन्यपदे संख्येया जधन्यस्थितावप्यसुरकुमाराणां संख्येयानां कषायसमुद्घातानां भावात, लोभादिकषाय बहुलत्वात् तेषाम्, उत्कृष्टपदेऽसंख्येया अनन्ता वा, तत्र सकृद दीर्घस्थितावसकृजघन्यस्थितिषु वा उत्पत्स्यमानानामसंख्येयाः, अनन्तश उत्पत्स्यमानानामनन्ताः / एवं नैरयिकस्य नागकुमारत्वादिषु स्थानेषु निरन्तरं ताव-द्रक्तव्यं यावत् स्तनितकुमारत्वे, तथा चाह- ‘एवं जावे' त्यादि, पृथिवीकायिकत्वेऽतीतसूत्रं तथैव, पुरस्कृतचिन्तायां तु करय-चित् सन्ति कस्यचिन्न सन्ति, तत्र यो नरकादुदत्ता न पृथिवीकायभवगामी तस्य न सन्ति, योऽपि गन्ता तस्यापि जघन्यपदे एको द्वौ वा त्रयो वा उत्कर्षतः संख्येया असंख्येया वा अनन्ता वा, ते चैव-तिर्यक्पशेन्द्रियभवान् मनुष्यभवाद्देवभवाद्वा कषायसमुद्-घातसमुद्धतः सन्यएकवार पृथिवीकायिकेषुगन्ता तस्य एको द्वौ वारौ गन्तुौ, त्रीन वारान् त्रयः, संख्येयान् वारान् संख्येया, असंख्येयान वारान् असंख्येया, अनन्तान् वारान् अनन्ताः। तथा चाह'पुढविकाइयत्ते एगुत्तरियाए नेयव्वं' ति-तथा-'एवं ताव मणूसत्ते' इतिएवं पृथिवीकायिकगतेनाभिलापप्रकारेण तावद् वक्तव्यं यावन्मनुष्यत्वे, तच्चैवम्- 'एगमेगरसणं भंते ! नेरइयस्स आउकाइयत्ते केवइया कसायसमुग्धाया अईया ? गोयमा ! अणंता, केवइया पुरेक्खड ? गोयमा ! कस्सइ अत्थि कस्सइ नत्थि, जस्सत्थि जहण्णणं एक्को (वा) दो वा तिणि वा उकासेणं संखेज्जा असंखेजा वा अणंतावा' एवं यावन्मनुष्यसूत्रं, तत्राप्का-यादिवनस्पतिपर्यन्तसूत्रभावना पृथिवीकायसूत्रवत्, द्वीन्द्रियसूत्रे पुरस्कृतचिन्तायां जघन्येन एको द्वौ वा त्रयो वेति सकृत् जघन्यस्थितिक द्वीन्द्रियभवं प्राप्तुकामस्यसंख्येयान् वारान् प्राप्तुकामस्य संख्येया, असंख्येयानसंयेया, अनन्तान् अनन्ताः। एवं त्रीन्द्रियचतुरिन्द्रियसूत्रे अपि भावनीये, तिर्यक पञ्चेन्द्रियमनुष्यसूत्रविषया त्वेवं भावनासकृत्पशेन्द्रियभवं प्राप्तुकामस्य स्वभावत एवाल्पकषायस्य जघन्यत एको द्वौ त्रयो वा शेषस्य संख्येयान्वारान तिर्यक्पश्चेन्द्रियभवं प्राप्तुकामस्य संख्यया, असंख्येयान्वारान् असंख्येया, अनन्तात् वारान् अनन्ताः / मनुष्यसूत्रेतुपुरस्कृतविषया भावनेयम्-यो नरकभवादवृत्तोऽल्पकषायः सन् मनुष्यभवं प्राप्य कषायसमुद्घातमप्राप्त एव सिद्धिपुर गन्ता तस्य न सन्ति, शेषस्य सन्ति, तस्यापि एकं द्वौ त्रीन् वारान् कषायसमुद्घातान प्राप्य सेत्स्यत एको द्वौ त्रयो वा संख्येयान् भवान, यदिवा-एकस्मिन्नपि भवे संख्येयान् कषायसमुद्घातान् गन्तुः संख्येया, असंख्येयान भवान् प्राप्तुकामस्यासंख्येयाः, अनन्तान् अनन्ताः / 'वाणमंतरते जहा-असुरकुमारत्ते' प्रागुक्तम्। किमुक्तं भवति? पुरस्कृतचिन्तायाम् एवं वक्तव्यम्- 'जस्सत्थि सिय संखेजा सिय असंखेजा सिय अणंता वा' इति नत्वेकोत्तरिका वक्तव्याः, व्यन्तराणामप्यसुरकुमाराणामिव जघन्यस्थितावपि संख्येयानांकषायसमुद्घातनां लभ्यमानत्वात, असंख्येयानन्तभावनाऽप्यसुरकुमारवत्, 'जोइसियत्ते' इत्यादि, ज्योतिकत्वेऽतीता अनन्ता वक्तव्याः, पुरस्कृतास्तु कस्यापि सन्ति कस्यापि न सन्ति, एतदपि प्राग्वद् भावनीयं, यस्यापि सन्ति तस्यापि कस्यचिदसंख्येयाः कस्यचिदनन्ताः, नतु स्यात् संख्येया इति वक्तव्यम्। कुत इति
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy