SearchBrowseAboutContactDonate
Page Preview
Page 1180
Loading...
Download File
Download File
Page Text
________________ सोइंदिय ११५६-अभिधानराजेन्द्रः - भाग 7 सोक्ख च श्रोत्रेन्द्रिमम्। शब्दग्राहके इन्द्रिये, आ०म०१ अ०। ज्ञा० / प्रज्ञा०। आ० क० श्रोत्रेन्द्रिय उदाहरणम्गाथकः पुष्पशालोऽभू-द्वसन्तपुरपत्तने। कर्णानन्दी स्वरस्तस्य, वैरूप्यं चाक्षिदुःखदम्॥१॥ गायता तेन सर्वोऽपि,लोको हृतमनाः कृतः। सार्थवाहो धनस्तस्मात्, पुरो देशान्तरं गतः // 2 // पश्चाद्भद्राऽस्ति तद्भार्या, तत्र प्रोषितभर्तृका। दास्यस्तस्या गता आसन, बहिः कार्येण केनचित्॥३॥ तास्तं गायन्तं शृण्वानाः, कालं नाज्ञासिषुर्गतम्। चिरागताच तास्तीक्ष्णै-वचोभिः संततक्ष सा॥४॥ ऊचुस्ता देवि! मा कुप्य, श्रुतमस्माभिरद्य यत्। गीतं तत्कस्य नानन्दि, पशूनामपि वल्लभम् // 5 // दध्यौ सा तत्कथं श्राव्यं, कथं प्रेष्यः सगीतकृत्। इतः पूर्ववनागारे, यात्रारम्भस्तदाऽभवत्॥६॥ पौराः सर्वे ययुस्तत्र, साऽपि तत्र तदाऽगमत्। गाथाकः स च निःशेषां, रात्रि गीत्वा परिश्रमात्॥७॥ तत्रैवायतने पश्चाद्, भागे निद्रामुपागतः। . . सार्थवाही च तां देवीं, प्रणम्याभ्यर्च्य भक्तितः॥८॥ प्रदक्षिणीकृतस्तस्याः, श्रेष्ठिभिर्दर्शितोऽथ सः। दृष्ट्वोचे रूपमानेन, भावी गीतस्वरोऽपि हि॥६॥ इत्युक्त्वा तत्र निष्ठीव्य, साऽगमन्मन्दिरं निजम्। गाथकस्य प्रबुद्धस्या-ख्यातं तचेष्टितं नटैः॥ 10 // गाथकः सोऽथ सामर्षः, प्रातस्तस्या गृहान्तिके। जगौ विरहसंबद्ध-गीतं स्फीतं रसोर्मिभिः // 11 // आसवेन प्रपीतेन, तेन गीतेन पूरिता। मत्तेवास्ववशा साऽभू-त्संनिपातभृतेव वा॥१२॥ तत्क्षणादुत्थितोत्कण्ठा, कण्ठाश्लेषे प्रियस्य सा। तदैवाप्रेषयल्लेखं, प्रेयसे जविनः करे।।१३।। अध्यारुरोह सौधाग्रे, तन्मार्गान्वेषणाय सा। ऊचे च सखि! लेखस्य, गतस्यासन् दिना घनाः॥ 14 // स लेखदर्शनादेव, चलितः कलितं मया ! अत्रैष्यति दिनैत्रि-र्वहन्नस्त्यधुना पथि॥ 15 // अथोत्थाय सखीनां सा, प्रेक्ष्यालक्षं दिशोऽखिलाः। अदर्शयत्कराग्रेण, हला ! पश्यत पश्यत॥१६॥ अयमयमयि प्रेयान् श्रेयान् स एव मनोहरो, नयननलिनोल्लासन्यासक्रियासु निशांपतिः। वपुषि पुलको दस्वेदोद्गमक्षमसंगमः, किमपि रमयत्यन्तः कान्तः सुखं सखि ! मेऽधुना॥१७॥ मंस्यते दुर्विनीतां मां, चेद्यास्यामि न संमुखी। अभ्रेलिहानसौधाग्रा-दित्यात्मानं मुमोच सा॥१८॥ मृता च तत्क्षणादेवं, श्रोत्रेन्द्रियदुरन्तता! ध्यायितुंतन दृष्टाङ्गा, मुच्येते कर्णतर्णकौ // 16 // आ०क०१अ०।ग० आ० चू०। ('पुटुंसुणेइ सई' इति श्रोत्रेनिद्रयस्य स्पृष्टविषयग्राहकत्वम् 'इंदिय शब्दे द्वितीयभागे 547 पृष्ठ गतम्।) सोइंदियणिग्गह पुं०(श्रोत्रेन्द्रियनिग्रह) श्रवणेन्द्रियस्यावरोधे, उत्त। सोइंदियणिग्गहेणं मणुण्णामणुण्णेसु सद्देसु रागदोसनिग्गहं जणयह, तप्पचइयं च कम्मण बंधइ, पुटवबंधं निखरेइ। उत्त० 29 अ०। सोइंदियत्थ पुं० (श्रोत्रेन्दियार्थ) श्रूयतेऽनेनेति श्रोत्रं तच तद् इन्द्रियं च श्रोत्रेन्द्रियं तस्यार्थो-ग्राह्यः श्रोत्रेन्द्रियार्थः। शब्दे, स्था०५ ठा०३ उ०। सोइंयियबल न० (श्रोत्रेन्द्रियबल) श्रोत्रबलसामर्थ्यग्राहके, स्था० 10 ठा०३ उ० सोइंदियमुंड पुं० (श्रोत्रेन्द्रियमुण्ड) श्रोत्रेन्द्रियनिबन्धने मुण्डभेदे, स्था० 10 ठा०३ उ०। सोइंदियवसत्त त्रि० (श्रोत्रेन्द्रियवशात) श्रोत्रेन्द्रियवशेन तत्पारतन्त्र्येण ऋतः-पीडितः। श्रवणेन्द्रियपरतन्त्रतया दुःखिते, भ०१२ श०२ उ० सोइंदियविसयप्पयार पुं० (श्रोत्रेन्द्रियविषयप्रचार) श्रोत्रेन्द्रियस्य यो विषयेष्विष्टानिष्टशब्देषु प्रचारः स श्रोत्रेन्द्रियविषयप्रचारः। श्रवणलक्षणाप्रवृत्तौ, भ० 25 श०७०। सोइय न० (शोकित) मानसे विकारे, अनु०। सोइयव त्रि० (शोकितव्य) शोकविषये, संधा० 1 अधि०१ प्रस्ताo सोउआण अव्य० (श्रुत्वा)"क्त्वस्तुमत्तूण-तुआणाः" // 8 // 2 // 156 // इति क्त्वाप्रत्ययस्य तुआणादेशः। सोउआणं / आकर्येत्यर्थे, प्रा०२ पाद। सोऊण अव्य० (श्रुत्वा)"युवर्णस्य गुणः" // 8 // 237 / / धातोरिवर्णस्योवर्णस्य च नित्यपि गुणो भवति। सोऊण। प्रा०।"चिजि-श्रु-हु-स्तु-लू-पू-धूगांणो हस्वचा"||८१४१२४१॥ च्यादीनां धातूनामन्ते णकारागमः, एषां स्वरस्य च ह्रस्वो भवति / बहुलाधिकारात्क्वचिद्विकल्पः / सोऊण / प्रा०। निशम्येत्यर्थे, सूत्र०१ श्रु०१ अ० 1 उ०। आकर्णयितुमित्यर्थे, पञ्चा०२ विव०। सोएव त्रि० (शोचितव्य)"तव्यस्य इएव्वउंएव्यउंएवाः"||| 538 // इति अपभ्रंशे तव्यप्रत्ययस्य एवादेशः। शोचनीये, प्रा०४ पादा सोंड न० (शौण्ड) गर्वे, स्था० 10 ठा०३ उ०। सोंडामगर पुं० (शौण्डमकर) मकरभेदे, जी०१ प्रति०। प्रज्ञा०। सोंडीरन० (शौण्डीर्य) "ब्रह्मचर्य-तूर्य-सौन्दर्य-शौण्डीर्ये योरः" / / 2 / 63 // इति र्यस्य रः। सोंडीरं। प्रा०ा त्यागसम्पन्नतायाम्, सूत्र०१ श्रु०८ अ०। कर्मशत्रून्प्रति शूरे, कल्प०१ अधि०६ क्षण। स्था० / शौर्यवतांशूर इव रणकरणेन वशीकृतः। पुत्रतया प्रतिपाद्यमाने पुत्रभेदे, स्था० 10 ठा० 3 उ०। चारभटे, प्रश्न०५ संब० द्वार। सोक्ख न० (सौख्य) आनन्दे, स्था०२ ठा०३ उ०। सुखे, ज्ञा०१ श्रु० 13 अ० / गन्धरसस्पर्शलक्षणविषयसंपाद्ये, स्था०६ ठा०३ उ०। प्रज्ञा०। उत्त०। गन्धोपादाने, स्था०६ ठा०३ उ०।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy