SearchBrowseAboutContactDonate
Page Preview
Page 1179
Loading...
Download File
Download File
Page Text
________________ सेहभूमि 1155 - अभिधानराजेन्द्रः - भाग 7 सोइंदिय जं वुत्तं तु विवेगो, भूमितियं ते न दिक्खिजा॥५॥ देति अजंगमथेरा-ण वावि अहवा वि दट्तुणं जो उ। यदुक्तं भूमित्रिकस्य विवेक इति तस्यायमर्थः जलमूक एडमूकः भण्णति मज्झं कर्ज, दिञ्जति तस्सेव सो ताहे // 11 // शरीरजड़श्च योऽतिस्थूलस्तानेतान् त्रीन् न दीक्षयेत्। अथवा अजङ्गमस्थविराणां सवैयावृत्तिकरणाय दीयते। यदिवा-यस्तं दुम्मेहमणतिसेसी, न जाणती जो तु करणतो जड्डो। दृष्ट्वा भणति मम कार्यमेतेन, तस्माद्दीयतामिति ततस्तस्यैव दीयते। ते दुन्नि वि तेण उसो, दिक्खेइ सिया तों अतिसेसी।।५।। जो पुण करणे जड्डो, उक्कोसं तस्स होइ छम्मासा। दुर्मेधसं यश्च करणतो जडस्तमनतिशेषी अनतिशयी न जानाति तेन कुलगणसंघनिवेयण, एयं तु विहिं तहिं कुजा // 2 // कारणेन तौ द्वावपि स दीक्षयेत्। यःपुनः करणजङः तस्योत्कृष्ट परिपालनं भवति, यावत्षण्मासाः, ततः अथ स्यात्सोऽतिशेषी ततो न दीक्षयति परं कुलस्य गणस्य संघस्य वा निवेदनं क्रियतेस यत्करोति तत्प्रमाणमेतं अहव न भासाजा, जहाति परंपरागयं छउमा। विधिं तत्र कुर्यादिति। व्य०१० उ०। इयरं पिदेसहिंडग-असतीए वा विविंचि(ठवि)जा॥६॥ | सेहम्बदालियंड न० (सिद्धाम्लदालिकाम्र) सिद्धे आम्लसंस्कृते अथवा 'भासाजड्डु' ति दुर्मेधसं परंपरागतं मातृपक्षपरंपरागतं मुगादिमये दालिपदार्थे, 'सेहे' सिद्धे सति यानि अम्लेन तीमनादिना गुरुपक्षपरंपरागतं च छद्मस्थानत्यजन्ति, इतरमपि करणजडं देशहिण्ड- संस्क्रियन्ते तानि सिद्धाम्लानि, यानि दाल्या मुद्गादिमय्या निष्पादिकस्य देशदर्शनाय असति वा अन्यस्मिन् साधौ दीक्षयेदन्यथा विवेचयेत्- तानि अम्लानि च तानि दालिकाम्लानीति संभाव्यन्ते। उपा०१ अ01 नदीक्षयेत्, दीक्षयन् वा परिष्ठापयेत्। सेहय पुं० (शैक्षक) अभिनवप्रव्रजिते, स्था०८ ठा०३ उ०। अत्रैव मतान्तरं दूषयति सेहर पुं० (शेखर) शिरोभूषणे, लोमपक्षिभेदे च। जी०१ प्रति। मानुसनाएणं वा, दुम्मेह तमं पि केइ इच्छंति। सेहाविय त्रि० [शिक्षा(सेधा) यित] उपाध्यायादिप्रयोजनतः व्रतित्वेन तं न भवति पलिमंथो, णया वि चरणं विणा णाणं / / 87 / / सेविते, पा०। व्रतिसमाचारसेवायाम, तस्य भगवतो हेतुभूतत्वात् / भ० केचित् मनुष्यज्ञातेन दुर्मेधास्तमपि दीक्षितुमिच्छन्ति, तन्न भवति, 15 श० / शिक्षिते, स्वयमेव गुरुभिः शिक्षा ग्राहिते, उपाध्यायादियतो दुर्मेधसः पाठने स्वयं सूत्रार्थयोः पलिमन्थः, नचापि तस्य ज्ञानं पार्वात्संगृहीते आचारविशेषविनयविशेषेषु कुशलीकृते, ध०३ अधि० / विना चरणं ततः आत्मनः परस्य च केवलक्लेशान्न तद्दीक्षणमिति। सेहिय त्रि० (सेधित) निष्पादिते, आचारविशेषविनयविशेषेषु कुशलीकृते, नातिथल्लं न उज्झंति, मेहावी जो अ वोचडो। पा०। ज्ञा० / प्रत्युपेक्षणादिक्रियाकलापतो निष्पादिते, भ०२ श०१उ०। जलमूगेलमूगं च, परिहावेज दोणि वि / / 58 // * शिक्षित त्रि० गुरुभिः स्वयमेव शिक्षा ग्राहिते, पा०॥ध०। भ०। नातिस्थूलं नोज्झन्तीत्यर्थः यश्च मेधावी बोचडो भाषाजडस्तमपि * सैद्धिक त्रि० सिद्धापवर्गलक्षणायां भवे, सूत्र०१ श्रु०१ अ०२ उ०। नोज्झन्ति, जलमूकैडमूकं द्वावप्येतौ परिष्ठापयेत्। सेही स्त्री० (शैक्षी) नवशिक्षितायाम्, ग०३ अधिo! मुत्तूण करणजङ्खु, परियट्टति जाव सेसछम्मासा। सेहोवट्ठावण न० (शैक्षोपस्थापन) शिष्यस्य उपस्थापनाकरणे, "तिहिं एक्ककं छम्मासा, जस्स व दहूं विविंचणया // 6 // उत्तराहिं रोहिणीहि, कुजा उसेहनिक्खमणं सेहोवट्ठावणं कुजा, अणुन्ना मुक्त्वा करणजडं शेषं दुर्मेधसं भाषाजडं यावत् षण्मासास्तावत् | गणिवायए।"द०प०। परिवर्तयन्ति-अनुवर्तयन्ति, ततः परमन्यस्याचार्यस्य समर्प्यते सोऽपि | सोअन० (शौच) परद्रव्यापहारमालिन्याभावे, स०१४३ सम०। षण्मासान् परिवर्त्तयति तदनन्तरमन्यस्य सोऽपि षण्मासान् परमेकैकं | सोअणवत्तिया स्वी० (स्वप्नप्रत्यया) स्वप्ननिमित्तविराधनाया अतितस्य षण्मासाः। तंत्र त्रयाणां मध्ये यस्य समीपे संख्यांगृहीतवान्यावन्तं चारभेदे, आव०१०। दृष्ट्वा वाचते ममैनं शिक्षा देहि इति तस्य विवेचनं-तस्य दानमित्यर्थः। -- सोअण न० (शोचन) अश्रुपरिपूर्णनयनस्य दैन्ये, आव०४ अ०। अमुमेवार्थ स्पष्टतरमाह सोअमल्ल न० (सौकुमार्य) "उतो मुकुलादिष्वत् " // 8 // 1 // तिण्हं आयरियाणं, जो तं गाहेइ सीसों तस्सेव। 107 // इत्यादेरुतोऽत्वम् / सोअमल्लं / प्रा०।"पर्यस्त-पर्याणजइ एत्तिएण गाहितों, तो न परिहावए ताहे // 10 // सौकुमार्ये ल्लः॥ 8 / 2 / 68 // इति र्यस्य ल्ल : / सोअमल्लं। त्रयाणामाचार्याणां मध्ये यो ग्राहयति तस्यैव शिष्यः स दीयते, यदि शरीरसौष्ठवे, प्रा०२ पाद। एतावता आचार्यत्रिकेण परिपाट्या मिलित्वा ग्राहितो भवति ततस्तदान सोआमिणी स्त्री० (सौदामिनी) विद्युति, जं० 3 वक्ष०। परिष्ठाप्यते। सोइंदिय न० (श्रोत्रेन्द्रिय) श्रूयतेऽनेनेति श्रोत्रं तच तदिन्द्रियं
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy