________________ सोग 1157 - अभिधानराजेन्द्रः - भाग 7 सोत्तिदिय सोग पुं० (शोक) इष्टवियोगोत्थदुःखे, औ० / प्रश्न० / उत्त०नि० चू०। ठा०१ उ०। तं०॥ दश० कल्प० / भ०। आगमापेक्षे, भ०६ श०३२ चित्तखेदे, ज्ञा० 1 श्रु०१ अ० दैन्ये, आव० 4 अ०। चित्तवैधुर्ये, प्रव० / उ० अवधार्येत्यर्थे, विपा० 1 श्रु०२-१० / भ०। आचा०। ५१द्वार। आ० म०। मानसे दुःखविशेषे, ल०। आव० / स च सचित्ता- | सोबिय त्रि० (शोचित)"सेवादीवा"|||२१ // इति द्वित्वम् / चित्तमिश्राणामिष्टानां वियोगेन, अनिष्टानां संयोगेन च भवति। जीत०। / शोकविषये, प्रा०२ पाद। स्था० / प्रश्न० / ध० / बृ० / औ० / इष्टाप्राप्तिविनाशोद्भवे (आचा०१ सोमोय त्रि० (सोद्योत) उद्द्योतभावसहिते, जी०३ प्रति० 4 अधि०।श्रु०३ अ०१ उ०। आतु०। स०1) इष्टवियोगनाशादिजनिते चित्तोद्वेगे, बहिर्व्यवस्थितवस्तुस्तोमप्रकाशकरे, जी०३ प्रति०४ अधि०। दर्श० 1 तत्त्व / नोकषायवेदनीयकर्मभेदे, यदुदयेन शोकरहितस्यापि सोड न० (शोड) सीधुनि, आचा०२ श्रु०१चू०१ अ०३ उ०। जीवस्याक्रन्दनादिः शोको जायते। स्था०६ ठा०३ उ०। शोचनं शोको सोङसय पुं० (षोडशक) षोडशावयवे समुदाये, "प्रकृतेर्महांस्ततोदैन्यमुपलक्षणत्वादेवास्य सकलमानसदुःखपरिग्रहः / भ० 16 श०२ ऽहंकारस्तस्माद् गणश्च षोडशकः।" आ० म०१ अ०। उ०। 'सोगभरपवेवियंगमंगी' शोकभरेण प्रवेपितं कम्पितमङ्ग यस्यास्सा सोडसिगा स्त्री० (षोडशिका) मगधदेशप्रसिद्ध रसमानविशेषे, रा०। तथा। भ०६ श०३३ उ० / प्रियविप्रयोगादि-विकलचेतोवृत्तितयाऽऽ सोढ त्रि० (सोढ) अनुभूते, उत्त० 16 अ०। क्रन्दनादि येन करोति स शोकः / बृ०१ उ०२ प्रक०। सोण न० (शोण) दन्तकाष्ठिकामध्ये रक्तवर्णे, तं०। सौगंधिय न० (सौगन्धिक) कहारे, जी०३ प्रति०४ अधि० / आ० सोणिचक न० (श्रोणिचक्र) कटितटे, कल्प०१ अधि० 2 क्षण। सोणिय न० (शोणित) पललरुधिरे, उत्त०२ अ०। आचा० / ज्ञा० त०। म० / प्रज्ञा०। रा०॥ ज०ा रत्नविशेषे, रा०। प्रज्ञा० आ० म०। शा०। स्था० / आर्त्तवे रुधिरे, सामान्येन वा रुधिरे, ज्ञा०१ श्रु०८ अ०। सूत्र० / यः सुभगं मन्वानः स्वलिङ्गं जिघ्रति स सौगन्धिकः / पुं०। शोणितं-रुधिर, द्वितीयो धातुः / तं०। आचा०। आ० म०। नपुंसकभेदे, ग० 1 अधि० / सौगन्धिको नाम सागारिकस्य गन्धं शुभं सोणियलवपुं० (शोणितलव) शोणितबिन्दौ, तं०। मन्यते स च सागारिकं जिघ्रतिमलयित्वा वा हस्तं जिध्रति। बृ०४ उ०1 सोणियानुसारिपुं० (शोणितानुसारिन्) शोणितान्तव्यापके धातौ, स्था० नि० चू०। प्रव०। पं० चू०। पं०भा०। ६ठा०३ उ०। सौगंधियकंड न० (सौगन्धिककाण्ड) रत्नप्रभायाः पृथिव्याः सौगन्धि सोणिसुत्त न० (श्रोणिसूत्र) कटीसूत्रे, भ०६ श०३३ उ०। बालकानां करत्ननिभे काण्डे, स्था० 10 ठा० 3 उ०। धर्मादिदवरकरूपे कटीसूत्रे, ज्ञा०१ श्रु०१७ अ०॥ सौगंधिया स्त्री० (सौगन्धिकी) स्वनामख्यातायां नगर्याम्, ज्ञा०१ श्रु० सोणी स्त्री० (श्रोणी) कटेरग्रभागे, ज०२ वक्ष० / कटौ, प्रश्न० 4 आश्र० 5 अ०॥ द्वार। सोगमल्ल न० (सौकुमार्य) अतिसुकुमारतायाम्, 'आयावयाही चय सोण्हग पुं० (सोण्हक) पक्षिविशेषे, उत्त०५ अ०। सोगमल्लं' दश० 2 अ०। सोण्हियालिंग न० (शोणिकालिङ्ग) अनेराश्रयविशेषे, जी० 3 प्रति० सोगमोहणिज्ज न० (शोकमोहनीय) मोहनीयकर्मभेदे, यदशात्प्रिय- | १अधि०२ उ०। अधि०२०। विप्रयोगे सोरस्ताङमाक्रदन्ति परिदेवते दीर्घ च निः-श्वसिति भूपीठे च सोत्तन० (श्रोत्र) श्रूयतेऽनेनेति श्रोत्रम्। शब्दप्राहकेन्द्रिये, स्था० 8 ठा० लुठति तच्छोकमोहनीयम्। कर्म०६ कर्म०। ३उ० / प्रज्ञा० / अचित्तं जीवरहितं सोत्तं छिदं पुणसद्धो भेदप्पदरिसणे तं सोगविहाण न० (शोकविधान) प्राजमनकेक्षारितादिके, व्य०१ उ०। अचित्तसोत्तं तिविहं-देहजुयं, पडिमजुयं, वेरयं च। नि० चू०१ उ०। सोग्गइ स्त्री० (सुगति) मोक्षमार्गे, सुदेवत्वादिके, 'एत्थ सुग्गती णाणदं- *श्रोतस न० "तैलादो"|||२|६८॥ इति अन्तव्यञ्जनस्य सणचरणा भवंति / अथवा सुग्गई सुदेवत्तादिका। आ० चू० 1 अ०। द्वित्वम्। जलप्रवाहे, प्रा०२ पाद। सोबा अव्य० (श्रुत्वा)"त्व-थ्व-द्र-ध्यां-च-छ-ज-माःचित्" | सोत्तबंधण न० (श्रोतोबन्धन) जलप्रवाहबन्धने, प्रश्न०१आश्र० द्वार। / / 8 / 2 / 15 // इति त्वास्थाने या इत्यादेशः / सोचा / प्रा०। | सोत्तामणि स्त्री० (सौत्रामणि) रुचकद्वीपभवायां दिक्कुमारिकायाम्, आ० निशम्येत्यर्थे, अवगम्येत्यर्थे, सूत्र० 1 0 3 अ० 2 उ० / आचा०। / क०१०। गुरुमुखात्कणे धृत्वेत्यर्थे, उत्त०२ अ०।श्रोत्रेण निशम्येत्यर्थे, स्था०३ ] सोतिंदियन० (पोत्रेन्द्रिय) श्रवणेन्द्रिये, आ०म०१०।