SearchBrowseAboutContactDonate
Page Preview
Page 1178
Loading...
Download File
Download File
Page Text
________________ सेहभूमि 1154 - अभिधानराजेन्द्रः - भाग 7 सेहभूमि किं ते वधिरादयो जीवा, अजीवा वा ? तत्र जीवा एवेति तेनोदिते (परिणामकविषयः परिणामग' शब्दे पञ्चमभागे गतः।) भण्यते-एवं वधिरादिवत् चतुरिन्द्रिया अपि जीवा इति विजानीहि एतदर्थं सुखेन जीवत्वप्रतिपत्त्यर्थमुपसंहरन्नाहश्रोत्रावरण-मात्रेण जीवत्वाप्रच्युतेः। एस परिणामगो भणितो, अहुणा उ जड़ें वोच्छामि। एवं चक्खिदियघा-णिंदियजिभिदिओवधाएहिं। सो दुविहो नायव्वो, भासाऍ सरीस्जड्डो उ॥७७॥ एकेकयहाणीए, जाव उ एगिदिया नेया॥६५॥ एष द्विविधो विपरिणामक उक्तः। अधुनाज(ड्ड)डं वक्ष्ये, सजडो द्विविधो एवमेकैकहान्या एकैकेन्द्रियपरिहानितः चक्षुरिन्द्रियघ्राणेन्द्रिय- |-. ज्ञातव्यः, तद्यथा-'भासाए त्ति भाषाजडः, शरीरजडश्च। जिव्हेन्द्रिययोपघातैः क्रमेण त्रीन्द्रियादयः तावत् ज्ञेया यावदेकेन्द्रियाः, जलमूगएलमूगो, मम्मणमूको य भासजडो य / तद्यथा-चक्षुरिन्द्रियोपघातेऽपि त्रीन्द्रियाः घ्राणेन्द्रियोपघातेऽपि द्वी दुविहो सरीरजडो, थुल्लाकरणे अनिपुणो य / / 78 // न्द्रियाः, जिव्हेन्द्रियोपघातेऽप्येकेन्द्रियाः / इह पूर्व विज्ञानावरणे भाषाजडस्त्रिविधः, तद्यथा-जलमूकः, एलमूको, मम्मनमूकश्च / ऽपीन्द्रियमनावृतमुक्तम्। शरीरजडो द्विविधस्तद्यथा-शरीरेण, क्रियायामनिपुणश्च / इदानीमिन्द्रियावरणेऽपि विज्ञानमनावृतमुपदर्शयति पढमस्स नत्थि सद्दो, जलमज्झे व भासतो। सन्निस्सिदियघाए वि, तन्नाणं न विरिजइ। वीयो उ एलगो चेव, अव्वत्तं बुब्बुयायइ / / 76 // विन्नाणं नतु सन्नीणं, विजमाणे वि इंदिए।। 65 / / प्रथमस्य जलमूकस्य जलमध्ये इव भाषमाणस्य नास्तिशब्दः, द्वितीय संज्ञिन इन्द्रियघातेऽपिन ज्ञानमुपहतेन्द्रियज्ञानं नाऽऽवियते।एतचाग्रे एडमूकः एडकमिव बुद्दायते। भावयिष्यते। असंज्ञिनांपुनर्विद्यतमानेऽपीन्द्रिये विज्ञानं नास्तिा यथोक्तं मम्मणो पुण भासंतो, खलए अंतरंतरा। प्राक् तथा चाग्रे वक्ष्यते। चिरेणं नीति से वायं, अविसुद्धा व भासतो।। 80 // एतदेव भावयति मन्मनः पुनर्भाषमाणोऽन्तरा अन्तरा स्खलति, यदिवा--'से' तस्य जो जाणइ य जचंधो, वन्ने रूवे विकप्पसो। भाषमाणस्य वाक् चिरेण 'नीति' निर्गच्छति अविशुद्धा वा। नेत्ते वाऽऽवरिते तस्स, विनाणं तं तु चिट्ठइ।। 66|| सम्प्रति 'दुवे जड्डु' त्ति द्वारमाहपासन्ता विन याणंति, विसेसं वण्णमादी णं। दुविहेहिं जडदोसेहि, विसुद्धं जो उ उज्झति। बाला असन्निाणो चेव, विनाणावरियम्मि उ॥६७॥ कायाचत्ता भवे तेणं,मासा चत्तारि भारिया (गुरुकंत)॥१॥ यो नाम जात्यन्धः अस्पृष्टचक्षुर्वान् रूपाणि च विकल्पशोऽनेकप्रकार द्विविधेन जाड्यदोषेण विशुद्धं य उज्झति तेनु कायाः-षट् कायाजानाति तस्य नेत्रे अप्यावृते तत् विजानाति अन्धीभूतोऽपि वर्णविशेषान् स्त्यक्ता भवेयुः, न संरक्षिताः, तथास्य प्रायश्चित्तं चत्वारो गुरुका रूपविशेषांश्च; तथैव स्पर्शतो जानातीत्यर्थः; तथा बाला असंज्ञिनश्च मासाः / एतेन संभोजनद्वारं व्याख्यातम्। पश्यन्तोऽपि विज्ञाने आवृतेवण्र्णादीनां विशेषं न जानन्ति। तदेवमिन्द्रि कहिए सहहिए चेव, उववेति परिगहे। योपघातेऽपि न विज्ञानोपधातः, ज्ञानोपधातेऽपि नेन्द्रियोपधात इति विज्ञानेन्द्रिययोर्भेदः, तेनेह तयोर्भेदात्तदावरण योरपि भेद इति। ज्ञाना मंडलीए उ वट्टतो, इमे दोसा उ अंतरा॥५२॥ अन्तराऽन्तराषजीवनिकाये कथिते श्रद्धितेच 'उववेंति' पतद्ग्रहेः, वरणं दशधा। सांप्रतमेकैकेन्द्रियहान्या यत् एकेन्द्रियत्वं पूर्वमुक्तं तद्भावयति तत्र समुद्देशाप्यते इत्यर्थः, एतदनुपस्थापितो भवति, तदा तं मण्डल्या इंदियउवघाएणं, कमसो एगिंदिओवसंवुत्तो। समुद्देशयेत् अन्तरा पुनर्भेद्यमाने इमे वक्ष्यमाणा दोषाः। अणुवहए उवकरणे, विसुज्झए ओसहादीहिं॥६५॥ तान् (दोषान्) एवाहअवचिज्जए य उवचि-जए उजह इंदिएहिं सो पुरिसो। पायस्स वा विराहण, अतिही दठूण उड्गमणं वा। एस उवमा पसत्था, संसारीणिंदियविभागे // 66 // सेहस्स वा दुगुंछा, सव्वे दुद्दिधम्म ति॥१३॥ कोऽपि पुरुषः क्रमशः-क्रमेणेन्द्रियाणां श्रोत्रादीनामुपघातेन एकेन्द्रिय उत्पाटयतो-नयत आनयतो वा पात्रस्य विराधना स्यात् / यदिवाएव संवृत्तः, तत्र चानुपहते उपकरणे--उपकरणेन्द्रिये पुनरौषधादि- अतिथीन् दृष्ट्वा तस्य 'उड्डे' ति वमनं प्रवर्तते, गमनं वा तत एव प्रदेशात् भिर्विशुध्यति-सर्वस्पष्टेन्द्रियो भवति। तत्र यथासपुरुष इन्द्रियैरपचीयते कुर्यात्, शैक्षकस्य वा जुगुप्सा जनेन क्रियते, यथा केनापि दोषेण दुष्ट उपचीयते च एषा उपमा संसारिणामिन्द्रियविभागे प्रशस्ता / तथैव एषः। ततः पृथग्भुङ्क्ते सर्वान्वा कश्चित् जुगुप्सते,यथा--पात्रमप्येवंभूतं संसारिणोऽपि पञ्चेन्द्रिया भूत्वा चतुरिन्द्रियास्त्रीन्द्रिया द्वीन्द्रिया एकेन्द्रिय भोजनात् बहिःकुर्वन्ति आहे दुर्दृष्टधर्माण इति। भूत्वा पुनर्दीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्च भवन्तीत्यर्थः / सम्प्रति 'भूमितियविवेगो' इति व्याख्यानार्थमाह(व्य०।) जलमूग एलमूगो, सरीरजडो य जो य अतिथुल्लो।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy