SearchBrowseAboutContactDonate
Page Preview
Page 1152
Loading...
Download File
Download File
Page Text
________________ सूरियाभ 1128 - अभिधानराजेन्द्रः - भाग 7 सूरियाम णं देवाणुप्पियाणं पुव्विं पि पच्छा वि हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सति। (सू०४१) तएणं से सूरियामे देवे तेसिं सामाणियपरिसोववनगाणं देवाणं अंतिए एयमढे सोचा निसम्म हट्टतुट्ठ ०जाव हयहियए सयणिजाओ अब्भुटेइ 2 द्वित्ता उववायसभाओ पुरच्छिमिल्लेणं दारेणं निग्गच्छइ, जेणेव हरए तेणेव उवागच्छति उवागच्छित्ता हरयं अणुपयाहिणीकरेमाणे अणु० करेमाणे पुरच्छिमिल्लेणं तोरणेणं अणुपविसइ अणुपविसित्ता पुरच्छि मिल्लेणं तिसोवाणपडिरूवएणं पचोरहइ पचोरुहित्ता जलावगाह जलमज्जणं करेइ 2 रित्ता जलकिडं करेइ 2 रित्ता जलाभिसेयं करेइ 2 रित्ता आयंते चोक्खे परमसूईभूए हरयाओ पचुत्तरइ 2 रित्ता, जेणेव अमिसेयासभा तेणेव उवागच्छति जे ०तेणेव उवागच्छिता अभिसे यसभं अणुपयाहिणीक रेमाणे अणु ०करेमाणे पुरच्छिमिल्लेणं दारेणं अणुपविसइ 2 त्ता जेणेव सीहासणे तेणेव उवागच्छइ २त्ता सीहासणवरगए पुरत्थाभिमुहे सन्निसन्ने / तएणं सूरियामस्स देवस्स सामाणियपरिसोववन्नगा देवा आमिओगिए देवे सद्दार्वेति सद्दावित्ता एवं वयासी खिप्पामेव भो ! देवाणुप्पिया! सूरियाभस्स देवस्य महत्थं महग्धं महारिहं विउलं इंदामिसेयं उवट्ठवेह, तए णं ते आमिओगिआ देवा सामाणियपरिसोववन्नेहिं देवेहिं एवं वुत्ता समाणा हट्ठा जाव हियया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं देवो ! तह त्ति आणाए विणएणं वयणं पडिमुणंति, पडिसुणित्ता उत्तरपुरच्छिमं दिसीमागं अवक्कभंति, उत्तरपुरच्छिमं दिसीभार्ग अवक्कमित्ता वेउब्वियसमुग्घाएणं समोहणं ति समोहणित्ता संखे जाइ जोयपाई जाव दोचं पि वे उब्वियसमुग्धाएणं समोहणइ समोहणित्ता अट्ठसहस्सं सोवनियाणं कलसाणं 1 अट्ठसहस्सं रुप्पमयाणं कलसाणं 2 अट्ठसहस्सं मणिमयाणं कलसाणं 3 अट्ठसहस्सं सुवण्णरुप्पमयाणं कलसाणं 4 असहस्सं सुवन्नमणिमयाणं कलसाणं 5 अट्ठसहस्सं रुप्पमणिमयाणं कलसाणं 6 असहस्सं सुवण्णरुप्पमणिमयाणं कलसाणं 7 अट्ठसहस्सं भोमिज्जाणं कलसाणं 8, एवं भिंगाराणं आयंसाणं थालीणं पाईणं सुपतिवाणं रयणकरंडगाणं पुप्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुप्फपडलगाणं जाव लोमहत्थपडलगाणं छत्ताणं चामराणं तेल्लसमुग्गाणं जाव अंजणसमुग्गाणं अठ्ठसहस्संधूवकडुच्छुयाणं विउव्वं ति, विउवित्ता ते साभाविए य विउव्विए य कलसे य जाव कडुच्छुए य गिण्हंति गिणिहत्ता सूरियामाओ विमाणाओ पडिनिक्खमंति पडिनिक्खमित्ता ताए उक्किट्ठाए चक्लाए जाव तिरियमसंखेजाणं जाव वीतिवयमाणे वीतिवयमाणे जेणेव खीरोदयसमुद्दे तेणेव उवागच्छंति उवागच्छित्ता खीरोयगं गिण्हंति जाई तत्थुप्पलाइं ताई गेण्हति जाव सयसहस्सपत्ताई गिण्हंति 2 णिहत्ता जेणेव पुक्खरोदए समुद्दे तेणेव उवागच्छंति उवागच्छित्ता पुक्खरोदयं गेण्हति गिण्हित्ता जाई तत्थुप्पलाइं सयसहस्सपत्ताइं ताई जाव गिण्हंति गिण्हित्ता जेणेव समयखेत्ते जेणेव भरहेरवयाई वासाई जेणेव मागहवरदामपभासाइं तित्थाई तेणेव उवागच्छंति २त्ता तित्थोदगं गेण्हंति 2 णिहत्ता तित्थमट्टियं गेण्हंति 2 ता जेणेव गंगासिंधुरत्तारत्तवईओ महानईओ तेणेव उवागच्छंति 2 त्ता सलिलोदगं गेण्हंति सलिलोदगं गेण्हित्ता उमओ कूलमट्टियं गेण्हति कूलमट्टियं गेण्हित्ता जेणेव चुल्लहिमवंतसिहरिवासहरपव्वया तेणेव उवगच्छंति तेणेव उवागच्छित्ता दगं गेण्हंति सव्वतुयरे सव्वपुप्फे सव्वगंधे सव्वमल्ले सम्वोसहिसिद्धत्थए गिण्हति गिण्हित्ता जेणेव पउमपुंडरीयदहे तेणेव उवागच्छंति उवागच्छित्ता दहोदगं गेहंति गेण्हित्ता जाई तत्थ उप्पलाइं० जाव सयसहस्सपत्ताइं ताइं गेहंति गेण्हित्ता जेणेव हेमवयएरवयाई वासाइं जेणेव रोहियरोहियंसासुवण्णकूलरुप्पकूलाओ महाणईओ तेणेव उवागच्छंति, सलिलोदगं गेण्हति 2 ता उमओ कूलमट्टियं गिण्हंति 2 त्ता जेणेव सद्दावतिवियडावतिपरियागा वट्टवेयनपव्वया तेणेव उवागच्छन्ति उवागच्छित्ता सव्वतुयरे तहेव जेणेव महाहिमवंतरुप्पिवासहरपव्वया तेणेव उवागच्छंति, तहेव जेणेव महापउममहापुंडरीयदहा तेणेव उवागच्छंति उवागच्छित्ता दहोदगं गिण्हंतितहेवजेणेव हरिवासरम्मगवासाइं जेणेव हरिकंतनारिकताओ महाणईओ तेणेव उवागच्छंति, तहेव जेणेव गंधावइमालवंतपरियाया वट्टवेयडपव्वया तेणेव तहेव जेणेव णिसढणीलवंतवासधरपव्वया तहेव जेणेव तिगिच्छिकेसरिदहाओ तेणेव उवागच्छंति उवागच्छित्ता तहेव जेणेव महाविदेहे वासे जेणेव सीतासीतोदाओ महाणदीओ तेणेव तहेव जेणेव सय्वचक्कवट्टिविजया जेणेव सव्वमागहवरदामपभासाइं तित्थाई तेणेव उवागच्छंति तेणेव उवागच्छित्ता तित्थोदगं गेण्हंति गेण्हित्ता सव्वंतरणईओ जेणेव सव्ववक्खारपव्वया तेणेव उवागच्छंति सव्वतुयरे तहेव जेणेव मंदरे प--
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy