________________ सूरियाभ 1064 - अभिधानराजेन्द्रः - भाग 7 सूरियाभ साहरिजमाणाण वा' इति भाण्डात्-स्थानादकेस्मादन्यद् भाण्डं- जाव मणीणं फासो तस्स णं पेच्छाघरमंडवस्स उल्लोयं भाजनान्तरं संह्रियमाणानाम् उदाराःस्फारास्ते चामनोज्ञा अपि स्युरत विउव्वति पउमलयभत्तिचित्तंजाव पडिरूवं। तस्सणं बहुसआह-मनोज्ञा-मनोऽनुकूलाः तच्च मनोज्ञत्वं कुत इत्याह-मनोहराः- मरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थं णं महं एगं मनो हरन्ति-आत्मवशं नयन्तीति मनोहराः इतस्ततो विप्रकीर्यमाणेन वइरामयं अक्खाडगं विउव्वति / तस्स णं अक्खाडयस्स मनोहरत्वं, कुतः? इत्याह-घ्राणमनोनिवृतिकराः, एवंभूताः सर्वतः- बहुमज्झदेसभागे एत्थणं महेगं मणिपेढियं विउध्वति अट्ठजोयसर्वासु दिक्षु समन्ततः-सामस्त्येन गन्धा अभिनिस्सरन्ति, जिघ्रता- णाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वं मभिमुखं निस्सरन्ति, क्वचित् 'अभिनिस्सवन्तीति' पाठः, तत्रापि स मणिमयं अच्छं सण्हं जाव पडिरूवं / तीसे णं मणिपेठियाए एवार्थे नवरमभितः सवन्तीति शब्दसंस्कारः,एवमुक्ते शिष्यः पृच्छति- उवरि एत्थणं महेगं सिंहासणं विउव्वइ, तस्स णं सीहासणस्स 'भावेयारूवे सिया' स्यादेतत् यथा भवेद् एतद्रूपस्तेषां मणीनां गन्धः? इमेयारूवे वण्णावासे पण्णत्ते तवणिज्जमया चकला रययामया सूरिराह-'नो इणढे समढे' इत्यादि प्राग्वत्। सीहा सोवणिया पाया णाणामणिमयाइं पायसीसगाई जंबूणयतेसि णं मणीणं इमेयारूवे फासे पण्णत्ते, से जहा नाम ए मयाइंगत्ताई वइरामया संधीणाणमणिमये वेचे, सेणं सीहासणे आइणेति वा रूए ति वा बूरे इवा णवणीए इवा हंसगब्भतूलिया इहामियउसमतुरगनरमगरविहगवालकिन्नररुरुसरभचमरकुंजरइवा सिरीसकुसुमनिचये इ वा बालकुसुमपत्तरासी तिवा, भवे वणलयपउमलयभत्तिचित्तं (सं) सारसारोवचियमणिरयणपागएयारूवे सिया? णो इणढे समढे, ते णं मणी एतो इतराए चेव लीढे अत्थरगमिउमसूरगणवत्तयकुसंतलिम्बकेसरपचत्थुयाभि०जाव फासेणं पन्नत्ता। रामे सुविरइयरयत्ताणे उवचियखोमदुगुल्लपट्पडिच्छायणे, 'तेसि णमि' त्यादि, तेषां 'णामि' ति प्राग्वन्मणीनामयमेतद्रूपः स्पर्शः __ रत्तंसुअसंदुए सुरम्मे आईणगरुयबूरणवणीयतूलफासे मउए प्रज्ञप्तः, तद्यथा-'से जहा नाम ए' इत्यादि, तद्यथा-अजिनकंचर्ममयं पासाइए०४। वस्त्रं रुतं-प्रतीतं बूरो-वनस्पतिविशेषः नवनीतंभ्रक्षणं हंसगर्भतूली- 'तए णमि' त्यादि, ततः स आभियोगिको देवस्तस्य दिव्यस्य यानशिरीषकुसुमनिचयाश्च प्रतीताः, 'बालकुमुदपत्तरासी इवा' इति विमानस्य बहुमध्यदेशभागे अत्र महत्प्रेक्षागृहमण्डपं विकुर्वति, कथम्भूत-- बालानिअचिरकालजातानि यानि कुमुदपत्राणि तेषां राशिबलिकुमुद- मित्याह-अनेकस्तम्भशतसन्निविष्टतथा अभ्युद्गता-अत्युत्कटासुकृतापत्रराशिः क्वचिद्'बालकुसुमपत्रराशिः' इति पाठः, 'भवेएयारूवे इत्यादि सुछ निष्पादिता वरवेदिकानि तोरणानि वररचिताः शालभञ्जिकाश्य प्राग्वत्। यत्र तदभ्युद्गतसुकृतवरवेदिकातोरणवररचितशालभञ्जिकाकं, तथा तए णं से आमियोगिए देवे तस्स दिध्वस्स जाणविमणिस्स सुश्लिष्टा विशिष्टा लष्टसंस्थिताः-मनोज्ञसंस्थानाः प्रशस्ताः प्रशस्तवाबहुमज्झदेसभागे एत्थणं महं पिच्छाघरमंडवं विउव्वइ अणेग- स्तुलक्षणोपेता वैडूर्यविमलस्तम्भावैडूर्यरत्नमया विमलाः स्तम्भा यत्र खंभसयसंनिविटुं अन्मुग्गयसुकयवरवेइयातोरणवररइय- तत् सुश्लिष्टविशिष्टलष्टसंस्थितप्रशस्तवैडूर्यविमलस्तम्भं, तथा नाना सालभंजियांग सुसिलिट्ठविसिट्ठलट्ठसंठियपसत्थवेरुलिय- मणयः खचिता यत्र भूमिभागे स नानामणिखचितः सुखादिदर्शनात् विमलखंभ णाणामणि (कणगरयण) खचियउज्जलबहुसमसु- क्तान्तस्य पाक्षिकः परनिपातः नानामणिखचित उज्ज्वलो बहुसमःविभत्तदेसमाइए ईहामियउसमतुरगनरमगरविहगवालगकिन्नर- अत्यन्तसमः सुविभक्तो भूमिभागो यत्र तत् नानामणिखचितोज्ज्वलरुरुसरचमरकुंजरवणलयपउमलभत्तिचित्तं कंचणमणिरयण- बहुसमसुविभक्तभूमिभागं, तथा इहामृगावृकाः ऋषभतुरगनरमगरथूभियागंणाणाविहपंचवण्णघंटापडागपरिमंडियग्गसिहरं चवलं विहगाः प्रतीताःव्यालाः-स्वापदभुजगाः किंनराव्यन्तरविशेषाः रुरवोमरीतिकवयं विणिम्मुयंतं लाउल्लोइयमहियं गोसीस (सरस) मृगाः सरभा:-आटव्या महाकायाः पशवः चमरा-आटव्या गावः रत्तचंदणदहरदिन्नपचंगुलितलं उवचियचंदणकलसं चंदणघड- कुञ्जरादन्तिन वनलता अशोकादिलताः पद्मलता-पद्मिन्यः एतासां सुकयतोरणपडिदुवारदेसभागं आसत्तोसत्तविउलवट्टवग्धारिय- भकूत्याविच्छित्या चित्रम्-आलेखे यत्र तदीहामृगऋषभतुरगनरमकरमल्लदामकलावं पंचवण्णसरससुरभिमुकपुप्फपुंजोवयार- विहगव्यालकिन्नररुरुसरभ्रचमरकुञ्जरवनलतापद्मलताभक्तिचित्रं, कलियं कालागुरुपवरकुंदरुकतुराकधूवमघमघंतगंधुद्धया- तथा स्तम्भोगतयास्तम्भोपरिवर्तिन्या वज्ररत्नमय्या वेदिकया मिरामं सुगंधवरगंधियं गंधवट्टिभूतं दिव्वं तुडियसहसंपणाइयं परिगतं सद् यदभिरामं तत्, स्तम्भोगतवज्रवेदिकापरिगताभिरामं, अच्छरगणसंघविकिपणं पासाइयं दरिसणिज्जं जावपडिरूव। 'विजाहर-जमलजुगलजन्तजुतं पिव अचीसहस्समालिणीय' मिति तस्सणं पिच्छाघरमंडवस्स बहुसमरमणिजभूमिमागं विउध्वति विद्या धरन्तीति विद्याधराविशिष्टविद्याशक्तिमन्तः तेषां यमलयु