SearchBrowseAboutContactDonate
Page Preview
Page 1054
Loading...
Download File
Download File
Page Text
________________ सूर 1030 - अभिधानराजेन्द्रः - भाग 7 अनु०। उत्त०। कुत्थुजिनस्य पितरि, स०। आव०। सुभडे, संथा०। मेरुगिरसययपरि-अट्टयं विसालं सूरं रस्सीसहस्सपयलियति० / प्रव० / विक्रान्तभटे, दश० 8 अ०। ज्ञा० / आव० / स्था०। दित्तसोहं / / 7 / / (सू०३६) तथाविधे दातंरि, अभ्युपेतनिर्वाहे, भ० 11 श० १३०।अङ्गीकृतनिर्वाह, (तओ पुणो) ततः पुनः चन्द्रदर्शनानन्तरंसप्तमे स्वप्ने सूर्य पश्यति, अथ ज्ञा०१ श्रु 1 अ०। सूत्र०। "सूरा मो मन्नंता, कैतवियाहि (उ) वहि | किंविशिष्टं सूर्यम्-(तमपडलपरिप्फुड) तमः पटलम् अन्धकारसमूहपहाणाहिं / गहिया हु अभयपजो, कूलबालाव्याख्या 'इत्थी' शब्दे स्तस्य परिस्फोटकनाशकमित्यर्थः (चेव) निश्चयेन, पुनः किंवि० (तेअसा द्वितीयभागे 566 पृष्ठे गता।) समर्थे, सूत्र० 1 श्रु० 4 अ० 1 उ०। पज्जलंतरुवं) तेजसैव प्रज्वलत् जाज्वल्यमानं रूपं यस्य स तथा तं, कल्प० / भ०। (अत्रत्या व्याख्या 'उवसग्ग' शब्दे द्वितीयभागे 1022 स्वभावतस्तुसूर्यबिम्बवर्तिनो बादरपृथ्वीकायिकाशीतला एव, किन्त्वापृष्ठे गता।) पराक्रमवति योधे च, स्था०। तपनामकर्मोदयात्तेजसैव एतेजनंव्याकुलीकुर्वन्तीति ज्ञेयम्, पुनः किंवि० चत्तारि सूरा पण्णत्ता तं जहा-खंतिसूरे तवसूरे दाणसूरे (रत्तासोगं) रक्ताशोकोऽशोकवृक्षविशेषः (पगासकिंसुअ) प्रकाशकिंशुकः जुद्धसूरे,खंतिसूरा अरहंता तबसूरा अणगारादाणसूरे वेसमणे पुष्पितपलाशः (सुहमुहगुंजद्ध) शुकमुखंगुजार्धं च प्रसिद्धं (रागसरिसं) जुद्धसूरे वासुदेवे। (सू०३१७) एतेषां वस्तूनां यो रागो रक्तत्वं तेन सदृश, पूर्वोक्तवस्तुवत् यर्थः, पुनः किंचि० (कमलवणालंकरणं) कमलवनानाम्, अलङ्करणं शोभाकारकं, 'चत्तारि सूरे' त्यादि, सूत्रद्वयं कण्ठ्यम् किन्तु शूरा धीराः शान्तिशूरा विकाशकमिति यावत्, विकसितानि तानि अलङ्कृतानीव विभान्ति, अर्हन्तो महावीरवत्, तपः शूरा अनगारा दृढप्रहारिवत्, दानशूरो वैश्रमण पुनः किंवि० (अंकणं जोइस) ज्योतिषस्य ज्योतिश्चक्रस्य अड्कनं, उत्तराऽऽशालोकपालस्तीर्थकरादिजन्मपारणकदिने इति, उक्तं च मेषादिराशिसंक्रमणादिना लक्षणज्ञापकं, पुनः किंवि० (अंबरतलपईवं) "वेसमणवयणसंवोझ्याउ ते तिरियजंभगा देवा / कोडिग्गसो हिरण्ण, अम्बरतले प्रदीपं आकाशतलप्रकाशक, पुनः किंवि०। (हिमपडलगरयणाणियतस्थउवणेति॥१॥"त्ति। स्था० 4 ठा०३ उ० ऋषभदेवस्य लग्गहं हिमपटलस्य-हिमसमूहस्य गलग्रहं गलहस्तदायकं, हिमस्फोटएकोनविंशतितमे पुत्रे, कल्प०१ अधि०७ क्षण। कमित्यर्थः, पुनः किंवि० (गहगणोरुनायगं) ग्रहगणस्य ग्रहसमूहस्य *सूर-पुं० आदित्ये, स०१३८ सूत्र / विशे०। अस्मादेव पूर्वादिदिशां उरुर्महान् नायको यः स तथा तम्, पुनः किंवि० (रत्तिविणासं) व्यवस्था। नं०। रा०। प्रव०। संथा०। रात्रिविनाशं, रात्रिविनाशकारणमित्यर्थः, पुनः किंवि (उदयत्थमणेसु *सूर्य-पुं० ज्योतिष्काणामिन्द्रे, भ०३ श०८ उ०। संथा०। मुहत्तं सुहदसणं) उदयास्तसमययोः उदयबेलायां अस्तवेलायाश्च मुहूर्त सूत्र०। (अस्य व्याख्या 'साभाइय' शब्देऽस्मिन्नेव भागे गता।) यावत् सुखदर्शनं सुखेन अवलोकनीयमित्यर्थः (दुन्निरिक्खरूवं) सूर्यस्य पूर्वोत्तरजन्मकथा अन्यस्मिन् काले दुर्निरीक्ष्यरूपं, सम्मुखं विलोकयितुं न शक्यते इत्यर्थः / पुनः किंवि० (रत्तिमुद्धतं) रात्रौ उद्धताः स्वेच्छाचारिणः, वेधिणं मंते ! अजस्स सुसमणेणं भगवया० जाव संपत्तेणं के मकारोऽत्र प्राकृतत्वात्, एवंविधाये (दुप्पयारप्पमद्दणं) दुष्प्रचाराश्चौराअट्ठपण्णत्ते, एवं खलु जंबू ! तेणं कालेण तेणं समएणं रायगिहे दयोऽन्यायकारिणस्तान् प्रमईयति यस्तम, अन्याय-कारिप्रचारनिबारनाम नगरे गुणसिलए चेइए सेणिए राया सामी सरणं जहा चंदो कमित्यर्थः पुनः किंवि० (सीअवेगमहणं) शीतवेगमथनम्, आतपेन तहा सूरो वि आगतो० जाव नट्टविहिं उवदंसित्ता पडिगते शीतवेगनिवारणात् (पिच्छइ) पेक्षते इति क्रियापदं प्राग्वोजितंपुनः किंवि० पुथ्वभवपुच्छा सावत्थीए नगरीए सुपविते नामंगाहावई होत्था, (मेरुगिरिसययपरिअट्टयं) मेरुगिरेः सततं परिवर्तकं, मेरुमाश्रित्य अहे अहेव अंगती० जाव विहरति पासे समोसढे, जहा अंगती प्रदक्षिक्षया भ्रप्तन्तमिति यावत्, पुनः किं वि० (विसाल) विशालं तहेव पध्वइए तहेव विहारियसामन्ने जाव महाविदेहे वासे विस्तीर्णमण्डलं (सूर) सूर्यम् इत्यपि विशेष्यं योजितं, पुनः किंवि० सिज्झिहिति० जाव अंतं काहिति एवं खलु जंबू ! समणेणं (रस्सीसह-स्सपयलिअ) रश्मिसहस्रेण किरणदशशत्वा कृत्वा प्रदलिता निक्खेवतो। नि०३ वर्ग०२ अ०। स्था०1 स्फोटिता (दित्तसोह) दीप्तानां चन्द्रतारादीनां शोभायेनस तथा तं, येन (सूर्योऽप्युल्लिखित इति सूर्यस्य दुष्कथा 'महादेव' शब्दे षष्ठे भागे स्वकिरणैः सर्वेषामपि प्रभा बिलुप्ताऽस्तीति भायः, अत्र सहस्रकिरणाउक्ता।) ('अग्गमहिसी' शब्दे तदनमहिष्यः।) भिधानं त् लोकप्रसिद्धत्वात, अन्यथा कला विशेष अधिका अपि तस्य द्वौ सूर्यो, इति सूर्यवर्णकमाह किरणा भवन्ति, तथा चोक्तं लौकिकशास्त्रेषुतओ पुणो तमपडलपरिप्फुडं चेव तेअसा पज्जलंतरूवं, "ऋतुभेदात्पुनस्तस्या-ऽतिरिच्यन्तेऽपि रश्मयः। रत्तासोगपगासकिंसुअसुअमुहगुंजद्धरागसरिसं कमलवणा शतानि द्वादशः 1200 मधौ, त्रयोदश 1300 तु माधवे // 1 // लंकरणं अंकणं जोइसस्स अंबरतलपईवं हिमपडलगलग्गहं चदुर्दश 1400 पुनज्येष्ठे, नभोनभस्ययोस्तया 1400 / गहगणोरुनायगं रत्तिविणासं उदयत्थणेसु मुहुत्तं सुहदसण पञ्चदशैव 1500 त्वाषाढे, षोडशैव 1600 तथाश्विने।।२।। दुन्निरिक्खरूवं रत्तिमुद्धंतदुप्पयारपमहणं सीअवेगमहणं पिच्छह | कार्तिके त्वेकदिश च-११०० स्थितान्येवंतपस्यपि।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy