SearchBrowseAboutContactDonate
Page Preview
Page 1055
Loading...
Download File
Download File
Page Text
________________ सूर 1031 - अभिधानराजेन्द्रः - भाग 7 सूर मार्गे च दश सार्धानि 1050, शतान्येवं 1050 च फाल्गुणे॥३॥ पौष एव परं मासि,सहस्रं 1000 किरणा रवेः / / 7 // 36 // " कल्प०१ अधि०३क्षण। ताके ति चिन्नं पडिचरंति आहितेत्ति वदेज्जा ? तत्थ खलु इमे दुवे सूरिया पण्णत्ता, तं जहा-भारहे चेव सूरिए, एरवए चेव सूरिए। ता एतेणं दुवे सूरिए पत्तेयं पत्तेयं तीसाए तीसाए मुहुत्तेहि एगमेगं अद्धमंडलं चरंति सहिए सहिए मुहुत्तेहिं एगमेगं मंडलं संघातंति, ता णिक्खममाणे णिक्खममाणे खलु एते दुवे सूरिसा णो अण्णमण्णस्स चिण्णं पडिचरंति पविसमाणा खलु एते दुवे सूरिया अण्णण्णस्स चिण्णं परिचरंति तं सतमेगं चोयालं तत्थ को हे* वदेज्जा? ता अयं णं जंबुद्दीवे दीवे०जाव परिक्खेवेणं तत्थ णं अयं भारहे णं चेव सूरिए जंबुद्दीवे दीवे पाईणपडीणायत उदीणदाहिणायताए जीवाए मंडलं चउवीसएणं सतेणं छेत्ता दाहिणपुरस्थिमिल्लंसि चउभागमंडलंसिबाणवति य सूरियमयाइं जाई अप्पणा चिण्णाइं परिचरति, उत्तरपञ्चत्थिमेल्लंसि चउभागमंडलंसि एकाणउतिं सूरियमताई जाई सूरिए अप्पणो चेव चिण्णं पडिचरति, तत्थ अयं भारहे सूरिए एरावयस्स सूरिअस्स जंबूदीवस्स दीवस्स पाईणपडीणायताए उदीणदाहिणाय ताए जीवाए मंडलं चउवीसएणं सएणं छेत्ता उत्तरपुरस्थिमिल्लसि चउभागमंडलंसि बाणउतिं सूरियमताई (सूरियमताइं) जाइं सूरिए परस्स चिण्णं पडिचरति, दाहिणपञ्चत्थिमेल्लंसि चउभागमंडलसि एकोणणउतिं सूरियमताई जाई सूरिए परस्स चेव चिण्णं पडिचरति, तत्थ अयं एरावए सूरिए जंबूदीवस्स दीवस्स पाईणपडीणायताए उदीणदाहिणायताए जीवाए मंडलं चडवीसएणं सएणं छेत्ता उत्तरपुरस्थिमिल्लंति चउभागमंडलं सि बाणउतिं सूरियमताइं० जाव सूरिए अप्पणो चेव चिण्णं पडिचरति, दाहिणपुरथिमिल्लंति चउभागमंडलंसि एक्काणउतिं सूरियगताई जाई सूरिए अप्पणो चेव चिण्णं पडिचरित, तत्थ णं एवं एरावए सूरिए भारहस्स सूरियस्स जंबूदी० दीवस्स पाईण पडीणायताए उदीणदाहिणायताए जीवाए मंडलं चउवीसएणं सतेणं छित्ता दाहिणपञ्चत्थिमेल्लंसि चउभागमंडलंसि बाणउतिं सूरियमताई सूरिए परस्स चिण्णं पडिचरति, उत्तरपुरस्थिमेल्लंसि चउभागमंडलंसि एक्काणउर्ति सूरियमताइंजाइंसुरिए परस्सचेव चिण्णं पडिचरति। (सू०१४४) 'ता के ते' इत्यादि, 'ता' इति प्राग्वत्, कस्त्व र्था भगवन् ! सूर्यः स्वयं परेण वा सूत्रेण चीर्ण क्षेत्र प्रतिचरति प्रतिचरन् आख्यात् इति वदेत् ? एवं भगवत्ता गौतमेनोक्ते भगवान् वर्द्धमानस्वाम्याह-'तत्थ' इत्यादि, तत्र / तस्मिन् जम्बूद्वीपे परस्परं चीर्णक्षेत्रप्रतिचरणचिन्तायां खलु-निश्चितं यथावस्थितं वस्तुतत्त्वमधिकृत्येमौ द्वौ सूर्यो प्रज्ञप्तौ, तद्यथा- भारतश्चैव सूर्यः, ऐरावतश्चैव सूर्यः / ता एएण' मित्यादि, तत् एतौ 'ण' मिति वाक्यालङ्कारे, द्वौ सूर्यों प्रत्येकं त्रिंशता मुहूतैरेकैकमर्द्धमण्डलं चरतः षष्ट्या मुहूतः पुनः प्रत्येकमेकैकं परिपूर्ण मण्डलं सैघातयतः- पूरयतः 'ता निक्खममाणा' इत्यादि, 'ता' इति तत्र सूर्यसत्कैकसंवत्सरमध्ये इमौ द्वावपि सूर्यो सर्वाभ्यन्तरान्मण्डलान्निष्क्रामन्तौ नोऽन्योऽन्यस्य परस्परण चीर्णं क्षेत्रं प्रतिचरतः नैकोऽपरेण चीण क्षेत्रं प्रतिचरति, नाप्यपरोऽपरेण चीर्णमिति भावः, इदं तु स्थापनावशादवसेयम्, सा च स्थापना इयम्-सर्वबाह्यान्मण्शलादभ्यन्तरौ प्रविशन्तौ द्वावयपि खलु सूर्यावन्योऽन्यस्य परस्परेण चीर्णं प्रतिचरतः, तद्यथा-शतमेकं चतुश्चत्वारिंश, किमुक्तं भवति यैश्चतुर्विशत्यधिकशतसख्यभागमण्डलं पूर्यते, तेषां चतुश्चत्वारिंशदधिकं शतम्। उभयसूर्यसमुदायचिन्तायां परस्परेण चीर्णप्रतिचीर्णं प्रतिमण्डलमवाप्यते इति एतदवगमार्थं प्रश्नसूत्रमाह'तत्थ को हेऊ? इति तत्र एवंविधाया वस्तुतत्त्वव्यवस्थाया अवगमे को हेतुः का उपपत्तिरिति ? अत्रार्थे भगवान् वदेत्, अत्र भगवानाह- 'ता अयण्ण' मित्यादि, इदं जम्बूद्वीपस्वरूपप्रतिपादक वाक्यं पूर्ववत् स्वयं परिपूर्ण परिभावनीयम्, 'तत्थण' मित्यादि, तत्र जम्बूद्वीपेणमिति प्राग्वत् 'अयं भारहे चेव सूरिए' इति-सर्वबाह्यस्य मण्डलस्य दक्षिणस्मिन्नर्द्धमण्डले यश्चारं चरितुमारभते स भरतक्षेत्रप्रकाशकत्वाद्भारत इत्युच्यते, यस्त्वितरस्तस्यैव सर्वबाह्यस्य मण्डलस्योत्तरस्मिन् अर्द्धमण्डले चार चरति, स ऐरवतक्षेत्रप्रकाशकत्वादैरावतस्तत्रायं प्रत्यक्षत उपलस्यमानो जम्बूद्वीपस्य सम्बन्धी भारतः सूर्यो यस्मिन् मण्डलं परिभ्रमति तत्तन्मण्डलं चतुर्विशत्यधिकेन शतेन छित्त्वा विभज्य चतुर्विशत्यधिकशतसंख्यान् भागान् तभ्यः तस्य मण्डलस्य परिकल्प्येत्यर्थः, सूर्यश्च प्राचीनाऽपाचीनायतया उदग्दक्षिणा-यतया चजीवया प्रत्यञ्चया; दवरिकयां इत्यर्थः तन्मण्डलं चतुर्भिर्भागैर्विभज्य दक्षिणपौरस्त्ये दक्षिणपूर्वे; आग्रेये कोणे इत्यर्थः, 'चउभागमण्डलंसि' ति-प्राकृतत्वात्पदव्यत्ययो मण्डलचतुभागेतस्यतस्य मण्डलस्य चतुर्थे भागेसूर्यसंवत्सरसत्कद्वितीयषण्मासमध्ये द्विनवतिं सूर्यगतानि द्वानवतिसंख्यानि मण्डलानि स्वयं सूर्येण गतानि चीर्णानि, किमुक्तं भवति ? पूर्व सर्वाभ्यन्तरान्मण्डलान्निष्क्रामता स्वचीर्णानि प्रतिचरतीति गम्यते, एतदेव व्याचष्टे- 'जाई सूरिए अप्पणा चिण्णं पडिचरइ' इति-यानि सूर्य आत्मना स्वयं पूर्व सर्वाभ्यन्तरान्मण्डलान्निष्क्रमणकाले इति शेषः चीणोनि प्रतिचरति तानि च द्विनवतिसंख्यानि मण्डलानि चतुर्भागरूपाणि चीणांनि प्रतिचरति न परिपूर्णचतुर्भागमात्राणि, किन्तु-स्वस्वमण्डलगतचतुर्विशत्यधिकशतसत्काष्टादशाष्टादशभागप्रमितानि / ते चाष्टादशाष्टादश भाग न सर्वेष्वपि मण्डलेषु प्रतिनियते एव देशे किन्तु आपि मण्डले कुत्रापि केवलं दक्षिणपौरस्त्य
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy