SearchBrowseAboutContactDonate
Page Preview
Page 1053
Loading...
Download File
Download File
Page Text
________________ सूयगड 1026 - अभिधानराजेन्द्रः - भाग 7 सूर परिणामस्तदेव च शरीरं जीवशरीरयोरैक्यमिति यावदिति, तृतीयोऽ- आघविजइ। सेत्तं सूयगडे / (सू०४६) थाधिकारः, तथा कारको जीवः सर्वस्याः पुण्यपापक्रियायां इत्येवंवादीति अथ किं उत्सूत्रकृतम्- 'सूय' पैशून्ये सूचनात् सूत्रं निपतिनात् चतुर्थोऽर्थोधिकारः तथात्मषष्ठ इति पञ्चानां भूतानामात्माषष्ठः प्रतिपाद्यत रूपनिष्पत्तिर्भावप्रधानश्चायं सूत्रशब्दः, ततोऽयमर्थः- सूत्रेण कृतं इत्ययं पञ्चमोऽर्थाधिकारः, तथा फलवादीति न विद्यते कस्याश्चित् सूत्ररूपतया कृतमित्यर्थः / यद्यपि च सर्वमङ्ग सूत्ररूपतया कृतं; तथापि क्रियायाः फलमित्येवं वादी च प्रतिपाद्यत इति षष्ठोऽर्थाविकार इति। रूढिवशादेतदेव सूत्रकृतमुच्यते; न शेषमङ्गम। आचार्य आह-सूत्रकृतेन द्वितीयोद्देशके चत्वारोऽर्थाधिकाराः, तद्यथानियतवादस्तथा अज्ञानिक अथवा- सूत्रकृते णमिति वाक्यालङ्कारे लोकः सूच्यते, इत्यादि मतं ज्ञानवादी च प्रतिपाद्यते, कर्मचयमुपच्चयं चतुर्विधमपि न गच्छति नियदसिद्धं यावत् 'असीयस्स किरियावाइसयस्स' इत्यादि। सूत्र०१ भिक्षुसमये शाक्यागमे इति चतुर्थोऽर्थाधिकारः, चातुर्विध्यं तु कर्मणोऽ- श्रु०१०। (लोकस्य सूचनम् 'लोक' शब्दे षष्ठभागे। 'भावणा' शब्दे विज्ञोपचितं अविज्ञानमविज्ञातयोपचितमनाभोगकृतमित्यर्थः, यथा मातुः पञ्चमभागेच-गतम्।) (अलोकस्वरूपम् 'अलोग' शब्दे प्रथमभागे७८५ स्तनाद्याक्रमणेन पुत्रव्यापत्तावप्यनाभोगान्न कर्मोपचीयते। तथा परिज्ञानं पृष्ठे गतम्। 'लोक' शब्द च पष्ठभागे सविस्तरमुक्तम्।) (जीवसूचनम्, परिज्ञा केवलेन मनसा पर्यालोचनम्, तेनापि कस्यचित्प्राणिनोव्यापाद 'जीव' शब्दे चतुर्थभागे 1519 पृष्ठे गतम्।) (अजीवसूचनम्, 'अजीव' नाभावात् कर्मोपचयाभाव इति, तथा ईरणमीर्यागमनं तेन जनितमीर्या शब्दे प्रथमभागे 203 पृष्ठे गतम्।) जीवाजीवसूचनम् 'जीवाजीव' शब्दे प्रत्ययं तदपि कर्मोपचयं न गच्छति, प्राणिव्यापादनाभिसंधेरभावादिति, चतुर्थभागे 1556 पृष्ठे उक्तम् / ) (स्वसमयस्वरूपम् 'ससमय' तथा स्वप्रान्तिकं स्वप्रप्रत्ययं कर्म नोपचीयते, यथा स्वप्नभोजने शब्देऽस्मिन्नेव भागे उक्तम् / ) (परसमयस्वरूपम् 'परसमय' शब्दे तृप्त्यभाव इति। तृतीयोद्देशके त्वयमर्थाधिकारः, तद्यथा-आधाकर्म- पञ्चमभागे 548 पृष्ठे प्रतिपादितम्।) (क्रियावादिनः 'किरियावाइ' शब्दे गतविचारस्तद्भोजिनां च दोषोपदर्शनमिति, तथा कृतवादी च भण्यते, तृतीयभागे 555 पृष्ठे उक्ताः।) (अक्रियावादिनः 'अकिरियावइ' शब्दे तद्यथा--ईश्वरेण कृतोऽयं लोकः प्रधानादिकृतो वा यथा च ते प्रवादिनः प्रथमभागे 126 पृष्ठे गताः / ) (अज्ञानिकवादिनः 'अण्णाणिय' शब्दे आत्मीयमात्मीयं कृतवादंग्रहीत्वोत्थितास्तथा भण्यन्ते इति द्वितीयोऽ- प्रथमभागे 486 पृष्ठे गताः।) (वैनयिकवादिनः 'वेणइय' शब्दे षष्ठे भागे र्थाधिकारः। चतुर्थोद्देशकाधिकारस्त्वयम्, तद्यथा-अविरतेषु गृहस्थेषु दर्शिताः।) "भारद्वाजसगोत्ते सूयगडंग महासमणनामं / अगुणत्तीसयानि कृत्यानि अनुष्ठानानि स्थितानि तैरसंयमप्रधानैः कर्तव्यैः परप्रवादी सतेहिं, जो हि वरिसाण वोच्छिन्ना / / " ति०। परतीर्थिक उपमीयत इति। सूत्र०१ श्रु०१अ०१3०। स०। सूयगो-स्त्री०(सूतगवी) अभिनवप्रसूतायां गवि, 'विठ्ठत्तो परि-सप्पंति, सूत्रकृतस्य विषयाः सूयगो व अदूरए' / सूत्र०।१ श्रु०३ अ०२ उ०। से किं तं सूयगडे ? सूयगडे णं लोए सूइज्जइ, अलोए सूइज्जइ, सूयपाय-त्रि०(शूनपाद) संजातपादशोथे, विपा०१ श्रु०७ अ०। लोयालोए सूइज्जइ।जीवा सूइजंति अजीवा सूइज्जति जीवाजीवा सूय(अ)र-पुं०(शूकर) पशुविशेषे, विड्वराहे, पं०व०१द्वार। सूत्र०। सूइज्जति ससमए सूइज्जइ परसमए सूइज्जइ ससमयपरसमए विपा० आ०म०। "सूणियाभावं साणस्स, सूयरस्सनरस्सय / विणए सूइज्जइ, सूयगडेण असीयस्स किरियावाइसयस्सचउरासीईए ठविज अप्पाणं, इच्छंतो हियमप्पणो॥" उत्त०१ अ०। अकिरियाववाईणं सत्तट्ठीए अण्णानियवाईणं बत्तीसाए वेणइय सूयरिय-त्रि०(शौकरिय) शूकरवधार्थं चरन्तीति शोकरिकाः / शूकरवाईणं तिण्हं तिसट्ठीणं पासंडियसयाणं वृहं किया समसए मांसोपजीविनि, अनु०। ठाविज्जइ / सूयगडेणं परित्ता वायणा संखिज्जा अणुओगदारा संखिज्जा वठा संखिजा सिलोगा संखिजाओ निजुत्तीओ | सूया-स्त्री०(सूचा) व्याजे, स्था०३ ठा०३ उ०।अप्पणो दोसं भासतिन संखिजाओ पडिवत्तीओ, से णं अंगठ्ठयाए विइए अंगे दो परस्सएसा असूया,ण अप्पणो परस्स फुडमेव दोसं भासति एसा सूया। सुयक्खंधा तेवीसं अज्झयणा तेत्तीसं उद्देसणकाला तेत्तीसं नि० चू०१० उ० / स्वपरसमयसूचने, सूत्र०१ श्रु०१ अ०१ उ०। समुद्देसणकालाछत्तीसंपयसहस्साणे पयग्गेणं संखिजा अक्खरा स्वव्यपदेशेन परस्वरूपकथने, बृ०१ उ०१प्रक०। अणंता गमा अणंता पञ्जवा, परित्ता तसा अणंता थावरा सूर-धा०(भञ्ज) "भजेर्वेमय - मुसुमूर - मूर - सूर-सूडसासयकडनिबद्धनिकाइया जिणपण्णत्ता भावा आघविजंति विर-परिरज-करज-नीरजाः " ||4|106 / / इति परूविखंति दंसिखंति निदंसिर्जति उवदंसिजंति, से एवं आया भञ्जतेः सूरादेशः / सूरइ भनक्ति। प्रा०४ पाद। से एवं नाया से एवं विण्णाया एवं चरणकरणपरूवण *शूर-- पुं० अक्षोभ्ये आचा० 1 श्रु० 6 अ०३ उ० /
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy