SearchBrowseAboutContactDonate
Page Preview
Page 887
Loading...
Download File
Download File
Page Text
________________ वत्थ 863 - अभिधानराजेन्द्रः - भाग 6 वत्थ अथवातुझेऽवि कहं विमुहे, काहामो तेण दाम से अन्नं / इति पंते वजणता, महेसु तथैव गेण्हंति well युष्मानपि कथं विमुखान् करिष्यामः, अतस्तस्याः-अपरस्याः संयत्या अन्यद्वस्वं दास्यामः / इदंतुयूयं गृहीत् इति ब्रुवाणे प्रान्ते वर्जनं कर्त्तव्यम्, नतदीयं वस्त्रं ग्रहीतव्यमिति भावः। भद्रेषु तथैव पूर्वोत्कप्रकारेण गृह्णन्ति। अंबा वि हॉति सित्ता, पियरो विय तप्पिया वदे महो। धम्मो यम्हे भविस्सति, तुज्झं व पियं अतो अण्णं // 500 / भद्रकः इत्थं वदेत्-आम्रा अपि सित्का भवन्ति, पितरोऽपि च तर्पिता भवन्तिा एवमस्माकं धर्मो भविष्यति, युष्माकं च प्रियः, अतोऽन्यद्वस्त्रं दास्याम इत्युक्ते गृह्यते। अथ ये चतुर्थावभाषणनिमित्तं प्रयच्छन्ति ते कथं ज्ञातव्या इत्याहवेबकुचला य दिट्ठी, अण्णोण्णणिरक्खियं खलति वाया। दिण्णं मुहवेवण्णं, णयाणुरागोऽनु कारीणं / / 501 / / ये कारिणश्चतुर्थनिमित्तं वस्त्रदायिनस्तेषां शरीरे वेपथुः- कम्पश्चला च दृष्टिर्भवति / अन्योन्यनिरीक्षितं कम्पो नाम मां जानातीति बुद्ध्या अन्योन्यस्य च संमुखं निरीक्षन्ते इति भावः वाक् च तेषां स्खलति ज्ञाते वदन्ति प्रायः तेषां दैन्यं मुखवैवर्ण्य चोपजायते न च तेषां वस्त्रं ददानानामनुरागो दृष्टाहृष्टतालक्षणो भवति / बृ० 3 उ०। (27) विभूषाद्वारमाहउडाहडाजे हरिया हडीए, परेहि धोयाइय याउ वत्थे। भूसानिमित्तं खलु ते करते, उग्धातिमा वत्थ सवित्थराओ॥३०८|| प्रथमोद्देशके हृताहृतिकासूत्रम्, परैः स्तेनैः हृतानि धौतानि पटानि यानि वस्त्रे उदाहृतानि तानि यद्यात्मनो विभूषितास्ततश्चत्वार उद्घातिमा मासा भवन्तिा इयमत्र भावनाविभूषानिमित्तं यद्यात्मीयं वस्त्रं प्रक्षालयति रजतिधृतिपृष्ट वा करोति पटवा–सनादिना वा वासयति, तदा चतुर्लधुकं सविस्तरग्रहणादधौतानि पटानि कुर्वतोया आत्मविराधना तन्निष्पन्नमपि प्रायश्चित्तम्। किमर्थं पुनर्विभूषामासेवते इत्याहमलेण घत्थं बहुणा उ वत्थं, उज्झाइओऽहं दिमिणा भवामि / हं तस्स धोवम्मि करेमि तत्ति, वरं न जोगो मलिणाण जोगो॥३०॥ इदं मदीयं वस्त्रं बहुना मलेन ग्रस्तमापूरितमतोऽहम् ‘उज्झा-इओ' विरूपो भवामि-तैश्चाहं विरूप उपलभ्ये।तत-स्तस्य धौतव्ये तप्तिमहं करोमि, ये भागा सूत्रादिनाशुष्यन्ति, तदानयानीत्यर्थः। कुत इत्याहवरं मे वस्त्रेण सहनयोगः, परिमालतवस्त्राणां योगोन वरम्। मलिनवस्त्रप्रावरणादप्रावरणमेवाश्रया इति भावः। कारणे तु वस्त्र धावन्नपि शुद्धः। / परःप्राह मनु वस्त्रधावने विभूषा भवति।साच साधूनां कर्तुं न कल्पते। 'विभूसा इत्थिसंसग्ग' इत्यादिवचनात्। सूरिराहकाम विभूसा खलु लोभदोसो, तहा वितं पाउणओन दोसो। माहीलणिजो इमिणा भवस्सिं। पुस्विडिमाई इय संजई वि॥३१०॥ कामम्-अनुमतमेतत् / खलुरवधारणे यैषा विभूषा सा लोभदोष एव तथापितथाभूतं कारणे कृत्वा प्रावृण्वतोनदोषः। कस्येत्याह-यः पूर्व राजादिक ऋद्धिमानासीत् स तादृशीम् ऋद्धिं विहाय प्रव्रजितः सन् चिन्तयति, अमुना मलल्किन्नवाससा अमुष्य जनस्य इह लोकप्रतिबद्धस्य हीलनीयो भविष्यामि। यथा-नून केनापि देवादिना शापतप्तोऽयं यदेवं तादृशीं विभूतिं विहाय साम्प्रतमीदृशीमवस्थां प्राप्तः / आदिशब्दाद्-आचार्यादिरप्येवमेतदशुचिभूतं वस्त्रं प्रावृणोति संयत्यपि ऋद्धिमत् प्रव्रजिता नित्यं पांसुरापटप्रावृत्ता तिष्ठति पर्यटति वा। शुचिभूतं वस्त्र प्रावृण्वतस्तस्य कथं रागो भवतीत्याहन तस्स वत्थाइसु कोइ भंगो, रखं तणं चेव जदं तु तेणं। जो सोउ उज्झाइय वत्थजोगो, तंगारवा सो नवए ति मोतुं // 311 / / योऽसौ ऋद्धिमान् प्रव्रजितस्तस्य वस्त्रादिषु कोऽपि स्वल्पोऽपि भङ्गोरागो नास्ति, यतस्तेन महात्मना राज्यं तृणमिव परित्याचम्। यः पुनरसौ 'उज्झाइ' विरूपोऽहममुना मलेन विलीने वाससि इत्येवमभिप्रायेण धौतादिगुणोपेतस्य वस्त्रस्य योगत्वमसौ विभूषादि यः संयतो 'गारव' त्ति ऋद्धो गौरवान्न मोक्तुं शक्नोति अतस्तत्प्रायश्चित्तमुत्कामिति भावः / गतं विभूषाद्वारम्। भूर्णीद्वारमाह- . __ महद्धणे अप्पधणे व वत्थे, मुच्छिनतीजो अविवित्तभावो। संतं पि नो भुंजति मा हु झिजे, वारेति वन्नं कसिणा दुगाओ॥३१॥ महाधने-महामूल्ये अल्पधने वा-अल्पमूल्ये वस्त्रे पात्रो विविक्तभावे विवेकविकलाशयः मूठति-मूर्छा करोति / कथमेतज्झायते इत्याहस्वयमपि तत्प्रधानं वस्त्रं न परिभुड्के मा क्षीयतां न परिभुज्यमानं सत् परिजीर्यतामिति कृत्वा अन्यं परिभुञ्जानं च वारयति। तस्य प्रायश्चित्तं कृत्वाः सम्पूर्णाः 'दुगादो' त्ति चत्वारोमासाः। चतुर्गुरुकमित्यर्थः। अथ किमर्थं वस्त्रेषु मूछ करोतीत्याहदेसिल्लगं वन्नजुयं मणुनं, चिरंतणं दोइ सिणेहओ वा। लब्धं च अन्नं पि इमप्पभावा, मुच्छिज्जई एय मिसं कुसत्तो॥३१३|| देशल्लग-देशविशेषोद्भवं वर्णवुतं वर्णोपेतं स्वदेशीय परदेशी
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy