________________ पुक्खरोद 668 - अभिधानराजेन्द्रः - भाग 5 पुच्छणा तीया परिवसंति, से तेणद्वेणं० जाव णिच्चे / पुक्खरोदेणं भंते ! पंकावईए पुरच्छिमेणं एकसेलस्स वक्खारपव्वयस्स पच्चच्छिमेणं समुद्दे केवतिया चंदा पभासेंसु वा, पभासंति वा, पभासिस्संति एत्थ णं पुक्खले णामं विजए पण्णत्ते, जहा-कच्छविजए तहा वा? गोयमा! संखेज्जा चंदा पभासेंसुवा, पभासति वा, पभासि- भाणियव्वं० जाव पुक्खले अइत्थ देवे पलिओवमट्ठिइए परिवस्संति वा० जाव तारागणकोडिकोडीओ सोमिंसु था, सोभंति सइ से एएणतुणं। वा, सोमिस्संति वा। (कहिणमित्यादि) सर्व स्पष्ट नवरं पुष्कलावतः रसमो विजयः, स एव (से केणखूणमित्यादि) अथ केनार्थेन भदन्त ! एव मुच्यते-पुष्करोदः / चक्रवर्त्तिविजेतव्यत्वेन चक्रवर्तिविजय इत्युच्यते / ज० 4 वक्ष०। समुद्रः पुष्करोदः समुद्र इति? भगवानाह- गौतम! पुष्करोदस्य णमिति | पुक्खलि पुं०(पुष्कलिन) शखश्रमणोपासके, स्था०६ ठा०(वृत्तम् पूर्ववत्, समुद्रस्य उदकमच्छम् अनाविलं पथ्यं न रोगहेतुजात्यं न _ 'संख' शब्दे वक्ष्यामि)। विजातिमत् तनु लघुपरिमाणं स्फटिकवर्णाऽऽभ स्फटिकरत्नच्छाय पुग्गल पुं०(पुद्गल) पूरणगलनधर्माणः पुद्गलाः / दशः 1 अ०। समस्तप्रकृत्या उदकरस प्रज्ञप्तम्। श्रीधर-श्रीप्रभी चात्र पुष्करोदे समुद्रे द्वौ देवी पुद्गलास्तिकायं गतेषु परमाणुषु, प्रव० 256 द्वार। पुद्गलास्तिकाये च / महर्द्धिको यावत्पल्योपमस्थितिको परिवसतः, ततस्ताभ्यां सपरिवा उत्त०२८ अ०। अमांसे, "बहु अट्ठिय अणिमिसं बहुकटयं / ' दश०५ राभ्यां गमनमिव चन्द्राऽऽदित्याभ्यां ग्रहनक्षत्राऽऽदि परिवारोपेताभ्यां अ०१उ० तदुदकमवभासते इति पुष्करभिव उदकं यस्यासी पुष्करोदः / तथा | पुग्गललहुया स्त्री०(पद्ललघुता) शरीरपुद्गला-जाङा पगमे, व्य०१ 30! चाऽऽह- (से एएण?णमित्यादि) उपसंहारवाक्यम् / (पुक्खरोएणं भंते ! | पुग्गलवग्गणा स्त्री पदलवर्गणा) पुदगलसमुदायविशेषे, क० प्र०१ समुद्दे कइ चंदा पभासिसुवा इत्यादि ) पाटसिद्धम्। सर्वत्र संख्येयतया प्रक०। ('वग्गणः" शब्दे चेषा उपपादयिष्यते) निर्वचनभावात् / जी० 3 प्रति०। पुग्गलविवागिणी स्त्री०(पुद्गलविपाकिनी) पुद्गलेषुशरीरतया परिणतेषु पुक्खल त्रि०(पुष्कल) सम्पूर्णे, ध०२ अधि० / आव०। सूत्र० प्रचुरे, परमाणुषु विपाक उदयो यासां ताः पुद्गलविपाकिन्यः। शरीरपुद्गलेष्येसूत्र०२ श्रु० 1 अ० आव०। समधिके, आ० चू०५ अ०। औषधिनाम वाऽऽत्मीयां शक्तिदर्शिकासु कर्मप्रकृतिषु, कर्म०५ कर्म०। (ताश्च 'कम्म' नगरीप्रतिबद्धविजयक्षेत्रयुगले, "दो पुक्खला" स्था० 2 ठा० 3 उ०। शब्दे तृतीयभागे 267 पृष्ठे दर्शिताः।) पुक्खलसंवट्टय पुं०(पुष्कलसंवर्तक) स्वनामख्यात महामेघे, रथा० 4 पुच्छ धा०(प्रच्छ) ज्ञीप्सायाम्, "प्रच्छेः पुच्छः / 81467 / इति ठा० 4 उ०। ति०। प्रच्छधातोः पुच्छाऽऽदेशः / पुच्छइ। पृच्छति। प्रा० 4 पाद। पुक्खलावई स्त्री०(पुष्कलावती) जम्बूद्वीपे मन्दरस्य पूर्वे सीताया महानद्या पुच्छण न० (प्रच्छन) पृच्छायाम, प्रोक्षणे च / निर्लेपीकरणे, नि०चू० 4 उत्तरे (स्था०८ ठा०) "दो पुक्खलावई।' तयोः, स्था० 2 टा०३ उ०। (उचारप्रश्रवणं कृत्वा गुदं यो भिक्षुर्न प्रोञ्छतेतस्य प्रायश्चित्तं 'थंडिल' उ०। उत्ता दर्श०। आ० म०। कल्प०। पुण्डरीकिणीनगरीप्रतिबद्धे शब्दे चतुर्थभागे 2380 पृष्ठे उक्तम्) विजयक्षेत्रयुगले, दो पुक्खलावई स्था०२टा०३ उ०। ज्ञान पुच्छणकप्प पुं०(प्रच्छनकल्प) पृच्छासामाचार्याम्, पं०भा०। कहिणं भंते ! महाविदेहे वासे पुक्खलावई णामं चक्कवट्टिविजए पुच्छणकप्पो अहुणा, जाई पुच्छेज्ज संकियादितु। पण्णत्ते? गोअमा ! णीलवंतस्स दक्खिणेणं सीआए उत्तरेणं ताहिं भण्णति इणमो, अहक्कम आणुपुव्वीए।। उत्तरिल्लस्स सीआमुहवणस्स पच्चच्छिमेणं एगसेलस्स पुरच्छि- पदमक्खरमुद्देस, संधी सुत्तत्थ तदुभयं चेव / मेणं एत्थ णं महाविदेहे वासे पुक्खलावई णामं विजए पण्णत्ते, घोसनिकाइतईहितसुविमग्गितहेतुसब्भावं / / उत्तरदाहिणायए एवं जहा कच्छविजयस्स० जाव पुक्खलावई पदमादी जा घोसा, वुत्तत्था होंति एते सव्वे वि। अ इत्थ देवे परिवसइ, एएणतुणं / हिणियम्मि णिकाएउं, पुच्छति तु णिकाईयं / / पुष्कलावतः पुष्कलावती चक्रवर्तिविजयोऽपि बाध्यः / ज० 4 वा० / पुव्वावरेण ईहित, एयमए एव होति ण व होति। पुक्खलावईकूड न०(पुष्कलावतीकूट) महाधिदेहे वर्षे एक-शलपर्वतस्य हेतूहिं कारणेहिं, तेसुवि मग्गिय एव तु मए त्ति / / चतुर्थकूटे, जं० 4 वक्ष। सम्भावो अत्थो खलु, संदिद्धाई तु पुच्छते ताई। पुक्खलावत्तकूड न०(पुष्कलावतकूट) महाविदहवर्षगैकशेलपर्वतस्य एयाई चिय कमसो, परियट्टे चेव अणुपेहे / / तृतीये कूटे, जं०४ वक्ष। पं०भा० 1 कल्प! पं०५०। पुक्खलावत्तविजय पुं०(पुष्कलावर्तविजय) महाविदेहमध्यगसप्तम - पुच्छणा स्त्री०(प्रच्छना) विशोधित सूपस्य मा मृदविस्मरगमिति गुरोः चक्रवर्तिविजये, ज०। प्रश्नरूपे स्वाध्यायभेदे, प्रव०६द्वार। आ० / दश स्था० / उनका अनु० / कहि णं भंते ! महाविदेहे वासे पुक्खलावत्ते णामं विजए 50 मुझसन्निधाविति प्रच्छनाविधिस्त्येवमशरीराऽऽदिवार्ता प्रश्ने, निकम पण्णत्ते? गोअमा ! णीलवंतस्स दाहिणेणं सीआए उत्तरेणं "आसाणगओन पुच्छिला, णव सिजागआकयाइ वि। आगभुकडओ संतो,