SearchBrowseAboutContactDonate
Page Preview
Page 977
Loading...
Download File
Download File
Page Text
________________ पुच्छणा 666 - अभिधानराजेन्द्रः - भाग 5 पुच्छिता पंजलिउड़ो // 1 // " ध०३अधि०। ध०र० / कालिकश्रुतस्य ३माभ्यः परं पृच्छति। (33 गाथा 'कालियसुय' शब्दे तृतीयभागे 466 पृष्ठे गता) अपुणरुत्तं जावतिओ कड्डिओ पुच्छति सा एगा पुच्छा। एन्ध चउभंगा / एक्काणिसेज्जा एक्का पुच्छा पच्छा सुद्धो, एका णिसेजा, अणेगाओ पुच्छाओ, एत्थ तिण्हं सुत्तण्हं वा परेण चउलहुगा, अणेगा गिसिञ्जा एगा पुच्छा विसुद्धो, अणेगा णिसिज्जा अणेगा पुच्छा, तिण्ह सनह बा परेण पुच्छंतस्स चउलहुगा। अहवा तिणि सिलोगो, ततिसुणवकालिए तरेतिगा सत्त। जत्थ य एग य समती, जावतियं वावि उग्गिण्हे / / 34 // लिहि सिलोगहिं एगपुच्छाहि णव सिलोगा भवंति। एवं कालियसुयस्स एगतर दिढे वाए सत्तसु पुच्छासु एगवीसं सिलोगा भवति / अहवा-जत्थ एग समप्पयति थोवं बहुं वा सा एगा पुच्छा। अहवा-जत्तिय आयरिएण तरइ उच्चारित घेत्तुं सा एगा पुच्छा। बितिया पगाढ सागा-रियादि कालगत असति वोच्छेदे। एते हि कारणेहिं, तिण्ह समण्हं तहऽवरेण ||35|| पंट्या पूर्ववत् / कम्हा दिट्टिवाए सत्त पुच्छाओ? अतो भण्णतिनयवादसुहूमयाए, गणिभंगसुहुमे णिमित्ते य। मंथस्सय बाहुल्ला, सत्त कया दिहिवादम्मि॥३६|| णेगमाऽऽदि सत्त णया एकेक्को तेसु तिविधो, तेहिं सभेदा जाव दव्वपरूवणा दिट्ठिवाए कज्जति सा णयवादसुहुमया भण्णति, तह परिकम्मसु गणियसुहुमया, तहा परिमाणमादीसु वाणगंधरसफासेसु एगगुणकालगादिपज्जवभंगसुहुमता, तहा अगमादि णिमित्तं बहुवित्थरत्तणतो दिष्टिवायगंथस्स य बहु अत्तणतो सत्त पुच्छाओ कंठाओ। सूत्रम्जे भिक्खू चउसु महामहेसुसज्झायं करेइ, करंतं वा साइजइ। | तं जहा-इंदमहे १खंदमहे रजक्खमहे ३भूतमहे 4 ||1111 रंधणपथणखाणपाणनृत्यदेवगेयप्रमोदे च महता महा महा तेसु जो सज्झायं करेइ तस्स चउलहुँ। सूत्रम्जे भिक्खू चउसु महापाडिवएसु संज्झायं करेइ, करंतं वा साइज्जइ / / तं जहा-सुगिम्हिया पाडिवए 1, आसाढा पाडिवए २,आसोयपाडिवए ३कत्तियपाडिवए 4||12|| तेसिं चेव महामहाणं। चउसुं चउ पाडिवए, तहेव तेसिं महामहासुं च / जे कुजा सज्झायं, सो पावति आणमादीणि // 37 // जे चउरोपाडिवयदिवसा एतेसु विकरेंतस्स चउलहुँ। चउसुगाहा कंठ्या। क पुण ते महामहा उच्यन्तेआसाढी इंदमहो, कत्तियसुं गिम्हओ य बोधव्वा / एते महामहा खलु, एतेसिं जाव पाडिवया।।३।। आसाढी आसाढपोणिमाए, इद लाडेस् सावणपोण्णिमाए भवति इंदगहो, आसोयपुषिणमाए कत्तियपुण्णिमाए चेव सुगिम्हाओ चेत्तपुण्णिमाए एते अंतदिवसा गहिआ आदितो पुण जत्थ वि स राजतो दिवसातो महामहो पवत्तति, ततो दिवसातो आरभ जाव अंतदिवसो ताव सज्झातो ण कायवा, एएसि चेव पुषिणमाणं अणंतरंजे बहुलपडिबया चउरो ते वि वनेयव्वा। पडिसिद्धकाले करेंतस्स इमे दोसा - अण्णतरपमादजुत्तं, छलेज पडिणी जये तं तु / अट्ठोदहि होती पुण, लभेन्ज जयणोपजुत्तम्मि / / 36 / / सरागसंजतो सरागत्तणतो इदियविसयादिअण्णयरे पमादजुत्तो हवेज, विसेसतो महामहेसुतं पनायजुत्त पडिणीयदेवया अप्पिट्टिया खित्तादिछलणं करेल, जयणजुत्तं पुण साहुजो अप्पिट्टितो देवो अट्ठोदधीउ ऊणड्डि ति सोण सक्कति छलेउ अट्ठसागरोवमट्टितोतो पुण जयणाजुत्तं पिछलेति, अस्थि सेसा मिच्छतं पि पुव्ववेरसंबंधसरणतो कोतिछलेज। चोदगाऽऽहा"वारसविहम्मि वितवे, सब्भितरवाहिरे कुसलदिहे। ण वि अस्थि, ण वि य होही, सज्झायसमो तबो कम्म।।१।।' किम्महेसुसंझासु वा पडिसिज्झति। आचार्याऽऽहकामंसू उवओगो, तवोवहाणं अणुत्तरं भणितं / पडिसेहितम्मि काले, तहा वि खलु कम्मबंधाय // 40 / / दि8 महेसु सज्झायस्स पडिसेहकरणं पाडिवएसु किं पडिसिज्झइ? उच्यतेबिइयदिवसेसु छण्णं, पाडिवएसुं वि छण्णा पसज्जंति। मेहेवाउलतणतो, अ सारिताणं च संमाणो / / 4 / / छण्णस्स उवसाहियं जं मजपाणादिगं तं सव्वं गोवभुत्तं तं पडिवयासु उवभुंजति अतो पड़िवयासु वि छण्णो अणुसज्जति, अण्णं च मेहदिणेसु वाउलत्तणतो जे य मित्ताऽऽदि सारिता ते पडिक्यासु संभारिजति त्ति छण्णो ण वट्टति, तेसु विते चेव दोसा, तम्हा तेसु वि णो करेजा। बितियागाढे सागा-रियादि कालगत असति वोच्छेदे। एतेहिं कारणेहिं, जयणाए कप्पती काउं॥४२।। कण्ठ्या पूर्ववत्। सूत्रम्जे मिक्खू चाउकालं सज्झायं ण करेइ, ण करतं वा साइज्जइ ||13|| जे मिक्खू पोरिसिं सज्झायं उवइणावेइ, उवाणावंतं वा साइजइ।।१४|| कालियसुत्तस्स चउ सज्झायकाला, ते य चतुपोरिसिणिप्फण्णा, ते उवातिणावेति त्ति, जो तेसु सज्झायं न करेइ, तस्स चउलहुं, आणादिणो य दोसा। गाहाअंतों अहोरत्तस्स उ, चउरो सज्झाय पोरिसीओ व। जे भिक्खू उवायणाती, सो पावति आणमदीणि // 43 / / अहो रत्तस्स अतो अन्भतरे, से सं कं ठं / नि०चू० 16 उ०॥ (44 गाथा- 'कालियसुय' शब्दे तृतीयभागे 500 पृष्ठे गता)
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy