________________ पुक्खरिणी 667 - अभिधानराजेन्द्रः - भाग 5 पुक्खरोद नि, विशानि कन्दाः, मृणालानि पद्मजालानि, तथा बहूनामुत्पलकुमुदनलिनसुनगरगैगन्धिकपुण्डरीकमहापौण्डरीकशतपवसहस्रपत्राणां फुल्लाना विकस्वराणां केशरैः किंजल्कैः उपचिता भृताः, विशेषणव्ययस्थितया निपातः प्राकृतत्वात्। तथा षट्पदैः भ्रमरैः परिभुज्यमाननि कमलानि उपलक्षणमेतत कुमुदाऽऽदीनि यासु ताः तथा, अच्छेन स्वरूपतः स्फटिकवत् शुद्धेन निर्मलनाऽऽगन्तुकमलरहितेन सलिलेन पुणः तथा 'पडिहत्था' अतिरेकिता अतिप्रभूता इत्यर्थः / देशीशब्दोऽयं पिडिहत्थ सुठुमायं, अइरेगइयं च जाण आऊणं / '' इति वधनात् / उदाहरणं थाऽत्र- "घणपडिहत्थं गयणं, सराइँ नवसलिलसुटलमाथाई। अहिरेइयं मह उण, चिंताए मणं तुहं विरहे / / 1 / / " इति। भ्रमन्तो मत्स्यकच्छपा: यत्र ताः "पडिहत्थ" भ्रमन्मत्स्यकच्छपाः अनेकः शकुनिमिथुनकः प्रविचरिता इतस्ततो गमनेन सर्वतो व्याप्ताः, नाम: पूर्वपदेन विशेषणसमासः एता वाप्यादयः सरस्सरःपतिपर्यवसानाः प्रत्येक प्रत्येकम इति एकम् एकं प्रति प्रत्येकमत्राभिमुख्य प्रतिशब्दो, न वीप्राविवक्षायां पश्चात्प्रत्येकशब्दस्य द्विवचनमिति पद्मवरवेदिकायाः परिक्षिप्ताः प्रत्येक प्रत्यक वनखण्डपरिक्षिप्ताश्च, अपिढिार्थे वाढमेककः काश्चन वाप्यादय आसवमिव चन्द्रहासाऽऽदिपरमासवमिव उदकं यासां ताः तथा अन्येकिकाः वारुणस्येव वारुणसमद्ररयेव उदकं यासांता अप्येकिकाः क्षीरमिवादक यासांता अप्येकिकाः घृतमिवोदकं यासांता अप्येकिकाः क्षोद इव इक्षुरस इवोदकं यासांता अप्येकिका अमृतरससमरसम् उदकं यासां ता अमृतरससमरसरसोदका अप्येकिका उदकेन स्वाभाविकेन प्रज्ञप्ताः, (पासाईया) इत्यादि प्राग्वत् / जं० 1 वक्षः। अनु० / वृत्ते वा जलाऽऽशयविशेषे, भ०५ श०७ उ०। प्रव०ा औ०। ज०। विपा०। (अञ्जनपर्वतगाः पुष्करिण्यः 'अंजनग' शब्दे प्रथमभागे 48 पृष्ठे दर्शिताः) "पुवखरिणी दीहिआ सरसी।" पाइ० ना० 130 गाथा। पुक्खरिणीपलास पुं०(पुष्करिणीपलाश) पद्मिनीपत्रे, उत्त० 32 अ०। पुक्खरोद पुर(पुष्करीद) पुष्करवरद्वीपस्य परितः समुद्रे, चं० प्र०१६ पाहु०। स्था० / सू०प्र० / अनु० / स्था०/ सम्प्रति विष्कम्भादिप्रतिपादनार्थमाहपुक्खरवरे णं दीवे पुक्खरोदे णामं समुद्दे वट्टे वलयागारसंठाणे०जाव संपरिक्खित्ताणं चिट्ठति / पुक्खरोदे णं भंते ! समुद्दे केवतियं चकवालविक्कं भेणं केवतियं परिक्खेवेणं पण्णत्ते ? गोयमा ! संखेजातिं जोयणसयसहस्सातिं चक्कवालविक्खंभेणं संखेन्जाइंजोयणसय-सहस्सातिं परिक्खेवेणं पण्णत्ते / पुक्खरोदस्सणं भंते ! समुदस्स कति दारा पण्णत्ता? गोयमा ! चत्तारि दारा पण्णत्ता, तहेव सव्वं पुक्खरोदसमुद्दपुरिच्छिमापरंते वरुणवरदीवपुरच्छिमद्धस्स पच्छिमेणं एत्थ णं पुक्खरोदस्स विजये नाम दारे पण्णत्ते / एवं सेसाण वि दारंतरम्मि संखेजाई जोयणसयसहस्साइं अबाधाए अंतरे पण्णत्ते, पदेसा जीवा य तहेव। (पुक्खरांदे णमित्यादि) पुष्करोदो भदन्त ! समुद्रः कियत् वक्रवाल विष्कम्भेण कियत् परिक्षेपेण प्रज्ञप्तः? भगवानाह- गौतम ! संख्येयानि योजनशतसहस्राणि परिक्षेपेण प्रज्ञप्तः / (से णमित्यादि) सृ पुष्करोदः समुद्र एकया पद्मवरवेदिकया सामर्थ्यादष्टयोजनोच्छ्रयया जगत्युपरि भाविन्या एकेन वनखण्डेन सर्वतः समन्तात् संपरिक्षिप्तः। (पुक्खरोदरस ण मंते ! इत्यादि) पुष्क-रोदस्य भदन्त ! समुद्रस्य कति द्वाराणि प्रज्ञप्तानि? भगवानाह- गौतम ! चत्वारि द्वाराणि प्रज्ञप्तानि / तद्यथा विजय, वैजयन्त, जयन्तमपराजितम् / क्व भदन्त ! पुष्करोदसमुद्रस्य विजयं नाम द्वारं प्रज्ञप्तम् ? भगवानाह- गौतम ! पुष्करोदसमुद्रस्य पूर्वार्द्धपर्यन्ते अरुणवरद्वीपपूर्वार्द्धस्य पश्चिमदिशि अत्र पुष्करोदसमुद्रस्य विजयं नाम द्वार प्रज्ञप्तम, तच्च जम्बूद्वीपविजयद्वारवद्वक्तव्यं, नवरं राजधानी अन्यस्मिन् पुष्करोदे समुद्रे (कहि णमित्यादि) क्व भदन्त ! पुष्करोदसमुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्तम्? भगवानाह-गौतम ! पुष्करोदसमुदस्य दक्षिणपर्यन्ते अरुणवरप्रदक्षिणार्द्धस्योत्तरतोऽत्र पुष्करोदसमुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्तं तदपि जम्बूद्वीपगतवैजयन्तद्वारवदविशेषण वक्तव्यं, नवरं राजधानी अन्यस्मिन् पुष्करोदे समुद्रे (कहिं ण मित्यादि) क्व भदन्त ! पुष्करोदसमुद्रस्य जयन्तं नाम द्वारम? भगवानाह- गौतम ! पुष्करोदसमुद्रस्य पश्चिमपर्यन्ते अरुणवरद्वीपपश्चिमार्द्धस्य पूर्वतोऽत्र पुष्करोदसमुद्रस्य जयन्तं नाम द्वारं प्रज्ञप्त, तदपि जम्बूद्वीपगतजयन्तद्वारवत, नवरं राजधानी अन्यरिगन् पुष्करोदसमुद्रे, (कहि णमित्यादि) व भदन्त ! पुष्करोदसमुद्रस्याऽपराजितं नाम द्वार प्रज्ञप्तम्? भगवानाहगौतम ! पुष्करोदसमुद्रस्योत्तरपर्यन्ते अरुणद्वीपस्योत्तरार्द्धस्य दक्षिणतोऽत्र पुष्करोदसमुद्रस्य अपराजिते नामद्वारं प्रज्ञप्तम्। एतदपि जम्बूद्वीपगतापराजितद्वारवद्वक्तव्यम्, नवरं राजधान्यस्मिन् पुष्करोदसमुद्रे, (पुक्खरोदस्स णमित्यादि) पुष्करोदस्य भदन्त ! समुद्रस्ये द्वारस्य परस्परमेतत कियत्या अबाधया अन्तरत्वाद्व्याघातरूपया प्रज्ञप्तम्?। भगबानाह- गौतम! संख्येयानियोजनशतसहस्राणि द्वारस्य परस्परमवाधया अनन्तरं प्रज्ञप्तम् / (एए सेत्यादि) प्रदेशजीवोपपातसूत्रचतुष्टयं तथैव पूर्ववत्। तचैवम्- "पुक्खरोयस्स णं भंते! समुदस्स पएसा अरुणवरं दीव पुट्ठा? हंता ! पुट्ठा / तेणं भंते ! पुक्खरोदसमुद्दे अरुणवरदीवे ? गोयमा ! पुक्खरोए णं समुद्दे नो अरुणवरे दीवे / अरुणवरस्सगं भंते ! दीवस्स पएसा पुक्खरोदे णं समुदं पुट्ठा? हंता पुडा / तेणं भंते ! किं अरुणवरे दीवे पुक्खरोए समुद्दे? गोयमा ! अरुणवरे णं दीवे नो खलु ते पुक्खरांए समुद्दे। पुक्खरोदे ण भंते ! समुद्दे जीवा उद्दाइत्ता अरुणवरे दीवे पव्वायंति? गोयमा ! अत्थेगझ्या पव्वायंति अरथेगइया नो पव्वायंति। अरुणवरे णं भंते ! दीवे जीवा उद्दाइत्ता पुक्खरोदे समुद्दे पव्वायंति? गोयगा ! अत्थेगइया पव्वायंति अत्थेमइया नोपव्वायति।" अस्य व्यख्या प्राग्वत्। संप्रति नामनिमित्तं पिपृच्छिषुराहसे के णटे णं भंते ! एवं बुचति-पुक्खरोदे समुद्दे 2? गोयमा ! पुक्खरोदस्स णं समुदस्स उदगे अच्छे पिच्छे जचे तणुए फलितवण्णाभे पगतीए उदगरसेणं सिरिहर सिप्पभा य, तत्थ दो देवा महिड्डिया० जाव पलितोवमट्ठि