SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ पलंब 716 - अभिधानराजेन्द्रः - भाग 5 पलंब विद्यते एतत् यदनिदानको निदानमन्तरेण मोहनीयोद्भयो भवति, तेन धाना भुक्तानामितरासा वा अभुक्तानाम् / कारणेन परिहर निदानमिष्टशब्दाऽऽदिरूपं, ते पुनः शब्दाऽऽदयो मोहनि इदमेव स्पष्टयन्नाहदानभूता द्वयोः पक्षयोः समाहारो द्विपक्षं स्त्रीपुरुषवर्गद्वय, तस्मिन् द्विपक्षेऽपि कसिणाविहिमिन्नम्भिय, गुरुगा भुत्ताण होइ सइकरणं / मोहोद्भवं प्रति केचित् तुल्याः केचित्त्वतुल्याः। इयरासिं कोउगाई, धिप्पंते जंच उड्डाहो // 252 / / तानेवाऽऽह कृत्स्नमभिन्नं, तत्र, अविधिभिन्ने च श्रमणीनां चत्वारो गुरुकाः, भुक्तरसगंधा तहिँ तुल्ला, सद्दाई सेस भय दुपक्खे वि। भोगिनां स्मृतिकरणम्, इतरासांतु कौतुकाऽऽदयो दोषा भवन्ति तस्मिंश्चासरिसे वि होइ दोसो, किं पुण ता विसमवत्थुम्मि? ||250 / / | ङ्गादानाऽऽकारे गृह्यमाणे यच्चोडाहो भवति- यथा नूनमेतेनैषा पादकर्म स्त्रीणां पुरुषाणां च तत्र मोहोद्भवे रसगन्धास्तुल्याः। कि मुक्तं भवति? करिष्यति, तन्निष्पन्नमपि प्रायश्चित्तम्। यथा स्निग्धमधुराऽऽदिरसैः सचन्दनाऽऽदिगन्धैश्च पुरुषाणामिन्द्रि तेन च प्रलम्बेन पादकर्म कृत्वा चिन्तयतियाणि मोहोद्रेकभाजि भवन्ति, तथा स्त्रीणामपीति मोहोद्भवं प्रति जह ताव पलंबाणं, सहत्थणुन्नाण एरिसो फासो। रसगन्धास्तुल्याः / शेषान् शब्दरूपस्पर्शान् भज विकल्पय द्विपक्षेऽपि किं पुण गाढालिंगण, इयरम्मि य निद्दओ छुद्धो ?||253 / / उभयपक्षयोरपि, यतः पुरुषस्य पुरुषसंबन्धिनि शब्दे श्रुते रूपे दृष्टे स्पर्श यदि तावत्प्रलम्बानां स्वहस्तेन नुन्नाना, णुदप्रेरणे। प्रेरिताना मित्यर्थः / विस्पृष्ट मोहोदयो भवेद्वा न वा यदि भवेन्न तादृशस्तीतः / पुरुषसंबन्धिषु ईदृशः स्पर्शः, किं पुनर्गाढाऽऽलिङ्गनेन इतरस्मिन्नङ्गादाने पुरुषेण (निदओ प्रायो भवेत्येव, तीव्रश्च भवति, तदेवं सदृशेऽपि स्पर्शाऽऽदौ वस्तुनि दोषो / छुद्धे त्ति) निर्दयं यथा भवत्येवमुत्प्राबल्येन क्षिप्ते सति स्पर्शो भविष्यतीति / ततश्चेत्थं विचिन्त्योदीर्णप्रबलमोहनीयकर्मा सा इदं कुर्यात्भवति, किं पुनस्तावद्विषमे विसदृशे वस्तुनीति। यतश्चैवमतः सलोमनि पडिगमणमन्नतिथिग, सेवे संजयं लिंग हत्थे य। र्लोमाऽऽदीन्यतुल्यानि वा तानि विशेषतः परिव्हियन्ते, अत एव चात्राभि-1 वेहायसो उहाणे, एमेव अभुत्तभोगी वि॥२५४|| नमविधिभिन्नं च न कल्पते। गतमभिन्ने महाव्रतपृच्छति द्वारम्, सुबोधत्वात् काचित् पार्श्वस्थाऽऽदिभ्यः समागता भवेत्, साऽपि तत्रैव प्रतिगच्छेत्, भाष्यकृतान भावितम्। अथ विराधनाद्वारम्। अभिन्नं गृह्णतीना निर्गन्थी अन्यतीर्थिकेनवा सिद्धपुत्रेण वा आत्मानं प्रतिसेवयेत्, संयतं वा उपसर्गयेत् नामात्मनो ब्रह्मव्रतस्य वा विराधना भवेत् / अत्र च देव्या दृष्टान्तः। एतानि स्वलिङ्गे स्थिता कुर्यात्, हस्तकर्म वा भूयो भूयः कुर्यात् / यतातमेवाऽऽह मया व्रतानि भग्नानीति, कथङ्कार वा द्राधीयसं कालं परिपालितं शीलरत्नचीयत्ति कक्कडी को उ-कंटकं विसप्प समिय सत्थे य। महं भड्क्ष्यामीति निर्वेददू-नमानसा वैहायसं मरणं विदध्यात्। अथवापुणरवि निवेस फोडण, किमु समणि निरोह भुत्तितरा।।२५१।। प्रलम्बमोहवशा अवधावनं विदध्यात् / एतानि पदानि भुक्तभोगिनी "एणस्स रन्नो महादेवी, तीसे कक्कडियाओ पियाओ, ताओ अ एगो / कुर्यात् / अभुक्तभोगिन्यप्येवं कुर्यात्। णिउत्तपुरिसो दिणे दिणे आणेति, अन्नया तेण पुरिसेण अहा-पवित्तीए शिष्यः प्रश्रयति न जानीमहे वयं कीदृशमविधिभिन्नं अंगादाणसंठिया कक्कडिया आणीता तीसे देवीए तं कक्कडियं पासित्ता कीदृशं विधिभिन्नमिति? सूरिराहकोतुयं जायं-पेच्छामि ताव केरिसो फासो त्ति एयाए पडिसेवियाए ? ताहे भिन्नस्स परूवणया, उज्जुत तह चक्कली विसमकोट्टे / ताए सा ककडिया पादे बंधिउं सागारियट्ठाणं पडिसेविउमाढत्ता। तीसे ते चेव अविहिभिन्ने, अभिन्न जे वनिया दोसा / / 255 / / ककडियाए कंटओ आसी, से तम्मि सागारिए लग्गो, विसप्पिय तं, ताहे। असंयमदोषनिवर्तनार्थविधिना विधिना च विभिन्नस्य प्ररूपणा क्रियतेबेजस्स सिड, ताहे वेज्जेणं समिआ मदिया तत्थ निवेसाविया उहवेत्ता तत्र यत् चिर्भटाऽऽदिकं विदार्यऊर्द्धफालिरूपाः पेश्यं कृतं, तदृजुकभिन्न, सुसियप्पदेसम्मिपदेसे तीए अपेच्छमाणीए सत्थउप्परासुहधार खोहियं, यत्पुनस्तिर्यक् बृहत्यः कत्तलिकाकृतं तत् चक्कलिकाभिन्नम् / एते द्वे पुणो तेणेव आगारेण णिवेसाविया, फोडियं पूरण समं निग्गओ कंटओ, अप्यविधिभिन्ने मन्तव्ये। यत्तु पेश्यः कृत्वा पुनः श्लक्ष्णश्लक्ष्णतराऽऽदिभिः पउणा जाया / जति ताव तीसे देवीए दंडिएण पडिसेविजमाणीए कोउयं | खण्डैरनेकशः कृत्वा तथा भूयस्तदाकारं कर्तुंन पार्यते तदेवंविधं विषमजायं, किमंग पुण समणीणं णिचनिरुद्धाण भुत्तभोगीणं अभुत्तभोगीण य", कुट्टभिन्नमुच्यते। विषमैः पुनस्तथा कर्तुमशक्यैः कुट्टैः श्लक्ष्णखण्डर्भिन्नअथ गाथाऽक्षरार्थः-राज्ञः कस्यचिद्देव्याः कर्कटिका (चियत्ता इति)। मिति व्युत्पत्तेः। एतच विधिभिन्नम्, अत्र चाऽविधिभिन्नेत एव दोषा द्रष्टव्याः, प्रीतिकरा राच्या इत्यर्थः / अङ्गादानाकारा च कर्कटिकां दृष्ट्वा कौतुकमुत्पन्नं, | | ये अभिन्ने देवीदृष्टान्तेन वर्णिताः। ततः प्रतिसेव्यमानायास्तस्याः कण्टकः सागारिक लग्नः, विसर्पितं च कथमिति चेत् ? इच्युतेतत् सागारिक, ततो वैद्येन समिता कणिक्का, तस्यां मर्दितायां निवेशित्वा कट्टेण स सुत्तेण व, संदाणिते अविहिभिन्ने ते चेव / ततः शुष्कप्रदेशे शस्त्रकं प्रक्षिप्तम्, ततः पुन रपि तथैव निवेश्यते, तेन सविसेसतराय भवे, वेउव्विय भुत्तइत्थीणं // 256|| शस्त्रकेण सागारिकस्य पाटने कृते पूयेन समं कण्टके निर्गते प्रगुणीकृता।। काष्ठे न वा शलाकाऽऽदिना, सूत्रेण वा दवरकाऽऽदिना सन्दायदि तस्या अप्येवविध कौतुकमजनिष्ट, किं पुनः श्रमणीनां नित्यनिरो- | निते संधातिते, पूर्वाऽऽकारं स्थापिते इत्यर्थः / अविधिभिन्ने
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy