SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ पलंब 717 - अभिधानराजेन्द्रः - भाग 5 पलंब तएव दोषा ज्ञातव्या ये अभिन्ने भणिताः सविशेषतरा भवेयुः कथ-मित्याहविकुर्वन्ति तं चेटकाऽऽद्याभरणेनालङ्कृतं यदङ्गादानं तेन याः स्त्रियो भुक्तपूर्वास्तासां प्रव्रजितानां तत्र काष्ठादिसन्दानितप्रलम्बे विकुर्विताङ्गादानकल्पे दृष्ट समधिकतरा दोषा उपढौकन्ते। अथाऽर्थतः कारणिक सूत्रमुपदर्शयन्नाहविहिमिन्नं पिन कप्पइ, लहुओ मासो उदोस आणाई। तं कप्पती न कप्पइ, निरत्थगं कारणं किं तं ? ||257 / / यदपि सूत्रे विधिभिन्नमनुज्ञातं तदपि न कल्पते, यदि गृह्णन्ति ततो मासलघु, आज्ञाऽऽदयश्च दोषाः / आह- ननु सूत्रे भणितं-तद्विधिभिन्न कल्पते। गुरुराह- यद्यपि सूत्रे अनुज्ञातं तथाऽपि न कल्पते। यद्येवं तर्हि निरर्थक सूत्रम् / नैवम् / कारणिकं सूत्रम् / आह- किं पुनस्तत्कारण यदद्यापि नाभिधीयते? उच्यते-ब्रूमःगेलन्नद्धाणोमे, तिविहं पुण कारणं समासेण / गेलने पुवुत्तं, अद्धाणुवरिं इमं ओमे / / 258|| ग्लानत्वमध्वा अवमौदर्यमेतत् समासेन संक्षेपेण त्रिविधं कारणम्। तत्र ग्लानत्वे इहैव प्रलम्बप्रकृते "विज्जे पुच्छण जयणा'' इत्यादि-पूर्वोक्तं द्रष्टव्यम्। अध्वनितुउपरि अध्वसूत्रे इहैवोद्देशके भणिष्यते, इदमनन्तरमेव वक्ष्यमाणमवमे द्रष्टव्यम्। निग्गंधीणं भिन्नं, निग्गंथाणं च भिन्न भिन्नं तु। जह कप्पइ दोहं पी, तमहं वोच्छं समासेणं // 256 / / निर्गन्थीनां नियमाद्विधिना षष्ठे भङ्गे भिन्नं, निर्ग्रन्थानां चतुर्थतृतीययोभङ्गयोः भिन्नमभिन्नं वा यथा द्वयोरपि वर्गयोः कल्पते तदहं वक्ष्ये समासेन। यथाप्रतिज्ञातमेव निर्वाहयतिओमम्मि तोसलीए, दोण्ह वि वग्गाण दोसु खेत्तेसु। जयणट्ठियाण गहणं, भिन्नाभिन्नं च जयणाए।।२६०।। अवमकाले साधवः साध्व्यश्च तोसलिविषयं गत्वा स्थिताः, तत्र द्वावपि वर्गोद्वयोः क्षेत्रयोः स्थितौ, एकस्मिन् क्षेत्रे संयताः द्वितीयस्मिन् संयत्य इत्यर्थः / तथा यदुत्सर्गत एकत्र क्षेत्रे मिलितौ नावतिष्ठते एषैव यतना, तया स्थितौ यतनास्थितौ / यद्वा-साधुसाध्वीप्रायोग्य विधिंग्राहयित्वा यौ स्थितौ तौ यतनास्थितौ, तयोरेवं स्थितयोर्यतनया वक्ष्यमाणभिन्नस्याभिन्नस्य वा ग्रहणं कल्पते। आह- कोऽयं नियमो येन तोसलेरेव ग्रहणं कृतम् ? उच्यते - आणुवऽजंगलदेसे, वासेण विणा वि तोसलिग्गहणं / पायं च तत्थ वासति, पउरपलंबो अ अन्नो वि॥३६१।। देशो द्विधा- अनूपो, जङ्गलश्च। नद्यादिपानीयबहुलो अनूपः, तद्विपरीतो जङ्गलः, निर्जल इत्यर्थः / यथा अनूपोऽजङ्गल इति पर्यायौ, तत्रायं तोसलिदेशो यातोऽनूपो, यतश्चास्मिन् देशे वर्षणं विनापि सारणीपानीयैः सस्यनिष्पत्तिः / अपरं चतत्र तोसलिदेशे प्रायो बाहुल्येन वर्षति, ततोऽतिपानीयेन विनष्टसु सस्येषु प्रलम्बोपभोगो भवति। अन्यच्चतोसलिः प्रचुर- | प्रलम्बः / तत एतैः कारणैस्तोसलिग्रहणं कृतम्। अन्योऽपि य ईदृशः प्रचुरप्रलम्बस्तत्राप्येष एव विधिः / पुच्छ सहुभीयपरिसे, चउथउ भंगे पढमएँ अणुम्नाओ। सेसतिए नाऽणुन्ना, गुरुगा परियट्टणे जं च // 262 / / पृच्छति-यदुक्तं भवद्भिर्द्वयोः वर्गयोः क्षेत्रद्वयस्थितयोरित्यादि, तत्र संयतीना पृथक् क्षेत्रे स्थिताना व्यापारो वोढु दुःशको भवति, दोषदर्शिनश्च यूयं पृथक् क्षेत्र स्थापयत, यतश्च दोषाः समुत्पद्यन्तेतत्प्रेक्षावतां नोपादातुमुचितम्, प्रभुवचने च तत्र तत्र प्रदेशे संयत्यः प्रव्राजनीया उक्ता एव, अतः पर्यनुयुज्यते- किं परिवर्तयितव्याः संयत्यः, उत नेति ? गुरुराहनास्त्यत्र कोऽपि नियमो यदवश्यमेव परिवर्तयितव्या न वेति / यदि पुनः प्रव्राज्य न्यायतः परिवर्त्तयति ततो महतीं कर्मनिर्जरामासादयति / अथान्यायतः परिवर्त्तयति ततो महामोहमुपचित्य दीर्घसंसारसंपातभाग्भवति / तर्हि कीदृशेन परिवर्तयितव्याः? उच्यते (सहुभीयपरिसे त्ति) सहिष्णुभीतपर्षदि पदद्वयेन चतुर्भङ्गी। सा चेयम्-सहिष्णुरपि भीतपरिषदपि 1, सहिष्णुर्न भीतपरिषत् 2, असहिष्णुः परं भीतपरिषत् 3 असहिष्णुरभीतपरिषञ्चेति तत्रेन्द्रियनिग्रहसमर्थः संयतीप्रायोग्यक्षेत्रवस्त्रपात्राऽऽदीनामुत्पादनायो प्रभविष्णुः सहिष्णुरुच्यते, यस्य तु सर्वोऽपि साधुनाध्वीवर्गो भयान्न कामप्यक्रियां करोति स भीतपरिषत्, तत्र प्रथमभङ्गेषु वर्तमानो नानुज्ञातः, यदि परिवर्त्तयति तदा चत्वारो गुरुकाः। (जं च ति) द्वितीयभङ्गे आत्मना सहिष्णुः परमभीतपरिषत्तया स्वच्छन्दप्रचाराः सत्यो यत् किमपि ताः करिष्यन्ति तत्सर्वमयमेव प्राप्रोति / तृतीयभङ्गे तु स्वयमसहिष्णुतया तासामङ्गप्रत्यङ्गाऽऽदीनि दृष्ट्वा यदाचरतितन्निष्पन्नम्। चतुर्थे भने द्वितीयतृतीयभङ्गदोषानेव प्राप्नोति। प्रथमभङ्गवर्त्तिनमुद्दिश्याऽऽहजइ पुण पव्वावेत्ती, जावजीवाएँ ताओं पालेइ। अन्नासति कप्पे विहु, गुरूगा जं निज्जरा विउला / / 263 / / यदीत्यभ्युपगमे, ततश्चायमर्थः-ताः प्रथमतोऽपि यतस्ततः प्रव्राजयितु न कल्पते,यदि पुनः प्रव्राजयति ततो यथोक्तविधिना यावजीवं ताः पालयति, योगक्षेमविधानेन सम्यक् निर्वाहयतीत्यर्थः / स प्रथमभङ्गवर्ती यदि जिनकल्पं प्रतिपित्सुरपरं चाऽऽर्यिकाः परिवर्त्तयिव्याः, ततः किं करोतु ? इति चिन्तायां यद्यस्ति तदीये गच्छे कोऽप्यार्यिकाणां विधिना परिवपिकस्ततस्तस्य समर्प्य जिनकल्पं प्रतिपद्यताम्। अथ नास्त्यन्यो वर्तापकस्तर्हि मा जिनकल्पप्रतिपत्तिं करोतु, किं त्वार्यिका एव परिवतयतु / कुत इत्याह-अन्यस्य वर्तापकस्यासत्यभावे जिनकल्पेऽपि प्रतिपद्यमाने, हुनिश्चये, चत्वारो गुरुकाः / आह-सकलकर्मक्षयकारणे जिनकल्पेऽपि प्रतिपद्यमाने किमेवं प्रायश्चित्तमाह-यद्यस्मात्कारणाजिनकल्पं प्रतिपन्नस्य या निर्जरा, तस्याः सकाशाद्विपुला निर्जरा यथावत् संयती परिपालयतो भविष्यतीति युक्तियुक्तमेव प्रायश्चित्तम्। अथ 'जयणट्ठियाण गहणं' इति यदुक्तं तत्र यया यतनया स्थितास्तामाहउभयगणी पेहेऊ, जइ सुद्धं तत्थ संयती णेति।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy