SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ पएसि(ण) 36 - अभिधानराजेन्द्रः - भाग 5 पएसि(ण) णं पदेसी! सद्दे अंतोहिंतो बहिया निग्गच्छइ? हंता निग्गच्छइ। जाव सिप्पोवगए नवएणं धगुणा नवियाएजीवाए नवएणं उसुणा अत्थि णं पदेसी ! तीसे कूडागारसालाए केइ छिड्डे० जाव राई पभू पंचकंडयं निसरित्तए? हंता पभू / सो चेव णं पुरिसे तरुणे वा / जहा णं से सद्दे अंतो बहिया निग्गतो, एवामेव पदेसी ! जाव निउणसिप्पोवगते कोरिल्लएणं धणुणा कोरिल्लायाए जीवाए जीवे वि अप्पडिहयगती पुढविं भिचा सिलं भिच्चा पव्वयं मिच्चा कोरिल्लएणं उसुणा पभू पंचकंडगं निसरित्तए? नो इण8 समढे अंतोहिंतो बहिया निग्गच्छद, तं सद्दहाहि णं तुमं पदेसी ! जहा कम्हा णं भंते ! तस्स पुरिसस्स अपज्जत्ताइं उवगरणाई भवंति, अन्नो जीवो अन्नं शरीरं,नो तज्जीवो तं सरीरं 3 // तएणं पदेसी एवामेव पएसी ! सो चेव पुरिसे बाले० जाव मंदविण्णाणे राया केसी कुमारसमणं एवं बयासी-अस्थि णं भंते ! एसा अपज्जत्तोवगरणे नो पभू पंचकंडगं निसरित्तए, तं सद्दहाहि णं पण्णत्ती उवमा, इमेणं पुण कारणेणं नो उवागच्छइ / एवं खलु तुम्हं पएसी ! जहा अन्नो जीवो तं चेव 5 / / तए णं पएसी राया भंते ! अन्नया कयाइ बाहिरियाए उवट्ठाणसालाए जाव केसीकुमारसमणं एवं बयासी-अत्थिणं भंते ! एसा पन्नत्ती उवमा विहरामि / तते णं मम नगरगुत्तिया ससक्खं जाव उवणेइ, इमेण पुण कारणेणं नो उवागच्छइ। भंते ! से जहाणामए केई तते णं, अहं तं पुरिसं जीविताओ ववरोवेमि, जीवियाओ पुरिसे तरुणे ०जाव सिप्पोवगए पभू एणं महं अयभारगं वा ववरो वित्ता अयोकुं भीए पक्खिवेमि,अयोमएणं पिहाणेणं तउयभारगं वा सीसभारगं वा खारभारगं वां परिवहित्तए, जइणं पिहावेमि जाव पचइएहिं पुरिसेहिं रक्खावेमि / तए णं अहं भंते ! सो चेव णं पुरिसे जुण्णे जज्जरियदेहे सिढिलवलित्तयाए अन्नया कयाइ जेणेव अयोकुं भी तेणे व उवागच्छामि, विणट्ठगत्तए दंडपरिगयहत्थे पविरलपरिसडियदंतसेढी आउरिए उवागच्छित्ता तं अयोकुं भिं उग्गलच्छावेमि, तं अयोकुं भिं पिवासिए दुव्वले छुहापरिकिलंते पभू एगं महं अयभारं वा० मिउसंकुलं पिव पासासि, नो चेव णं तीसे अयोकुंभीए केइ जाव परिवहित्तए, तो णं सद्दहेज्जा, पत्तिएज्जा तहेव, जम्हा णं छिड्डे वा० जाव राई वा० जओ णं ते जीवा बहियाहिं अंतो मंते ! सो चेव पुरिसे जुणे, जाव किलंते नो पभू एणं महं अयभारं अणुपविट्ठा / जति णं तीसे अयोकुंभीए होज्जा केइ छिड्डे वा० वा० जाव परिवहित्तए, तम्हा सुपइट्ठिया मे पतिण्णा तहेव। तए जाव अणुपविट्ठा, तो णं अहं सद्दहेज्जा जहा अन्नो जीवो तं चेव, णं केसी कुमारसमणे पदेसी रायं एवं बयासी-से जहानामए जम्हा णं तीसे अयोकुं भीए नत्थि के इ छिड्डेइ वा० जाव केइ पुरिसे तरुणे ०जाव सिप्पोवगए नवियाए बहंगियाए नवएहिं अणुप्पविट्ठा तम्हा सुपतिट्ठिया मे पइण्णा जहा तज्जीवो तं सरीरं सक्खएहिं नवएहिं पच्छियापिट्ठएहिं पभू एगं महं अयभारं वा० तं चेव / तते ण केसी कुमारसमणे पएसिं रायं एवं बयासी- जाव परिवहित्तए ? हंता पभू / पएसी! सो चेव णं पुरिसे तरुणे अस्थि णं तुम्हे पएसी राया अयं धंतं पुटवे वा, धम्मावि पुव्ये जाव सिप्पोवगए जुण्णियादुवलित्ताए यूणीए खंतियाए वा ? हन्ता अत्थि / से नूणं पएसी ! अयो धंते समाणे सव्वे बहंगिआए जुण्णएहिं थूणाखइएहिं सिढिलवयापिणढे हिं अगणिपरिणते भवति ? हंता भवति / अत्थि णं पदेसी ! तस्स सक्खएहिं जुण्णेहिं थूणाखइएहिं पच्छियापिट्टएहिं पभू एगं महं अयस्स केई छिड्डे 0 जाव राई वा, जेणं से जीवा बहियाहिंतो अयभारं वा० जाव परिवहित्तए ? नो इणढे समढे कम्हा भंते ! अंतो अणुपविटे, एवामेव पएसी ! जीवे वि अप्पडिहयगई पुढविं तस्स णं पुरिसस्स जुण्णाई उवगरणाई भवंति, एवामेव से मिचा सिलं भिया पथ्वसं भिया बहियाहिं अणुपविसइ, तं पुरिसे जुण्णे० जाव किलंते जुन्नोवगरणे णो पभू एगं महं सदहाहि णं तुम्हें पएसी ! तहेव 4 / / तए णं से पदेसी राया अयभारं वा० जाव परिवहित्तए, सद्दहाहि णं तुम्हे पएसी ! केसिकुमारसमणं एवं बयासी-अत्थि णं भंते ! एसा पन्नत्ती उवमा, जहा अन्नो जीवो अन्नं सरीरं 6 // तए णं से पदेसी राया इमेणं पुण कारणेणं नो उवागच्छइ भंते ! से जहानामए केइ के सीकुमारं समणं एवं बयासी-अस्थि णं भंते ! जाव नो पुरिसे तरुणे जाव सिप्पोवगए पभू पंचकडगं निसरित्तए हंता वा गच्छइ एवं खलु भंते ! जाव विहरामि / तते णं मम पभू जति णं भंते ! से चेव पुरिसे बाले० जाव मंदिविन्नाणे पभू नगरगुत्तिया चोरं उवणेति / तते णं अहं तं पुरिसं जीवंतगं होजा पंचकंडगं निसरित्तए, ततो णं अहं सद्दहेजा,पत्तिएजा, | चेव तुलेइ, तुलेइत्ता छविच्छे यं अकुव्वमाणो जीविताओ जहा अण्णो जीवो तं चेव, जम्हा णं भंते ! सो चेव बाले० जाव ववरोएमि, जीविताओ ववरोविया मयं तुलेमि,तुलेइत्ता नो चेव मंदविण्णाणे नो पभू पंचकंडगं निसरित्तए, तम्हा सुपइट्ठिया में णं तस्स पुरिसस्स जीवितस्स वा तुलियस्स मयस्स वा पतिण्णा जहा तज्जीवो तं चेव सरीरं / तते णं केसी कुमारसमणे तुलियस्म नत्थि केइ अण्णत्ते वा नाणत्ते वा उम्मत्ते वा गरुयत्ते पदेसिं रायं एवं बयासीपदेसी ! से जहानामए केइ पुरिसे तरुणे०, वा लहुयते वा। जति णं भंते ! तम्म पुरिसमस नीवितसा कातुति
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy