SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ पएसि(ण) 37 - अभिधानराजेन्द्रः - भाग 5 पएसि(ण) यस्स, मयस्स वा तुलियस्स होज्जा केइ अण्णत्ते वा० जाव तं कहूँ दुहा फालियं करेइ, करेइत्ता सव्वओ समंता समभिलोलहुयत्ते वा,तो णं अहं सद्दहेज्जा पत्तिएज्जा, तं चेव जम्हा णं एइ नो चेव णं जोइं पासति, एवं जाव संखेज्जफलियं करेइ, भंते ! तस्स पुरिसस्स जीवियस्स वा तुलियस्स मयस्स वा तु करेइत्ता सव्वओ समंता समभिलोएइ, नो चेवणं जोइं पासति, लियस्स नत्थि के इ अण्णत्ते वा लहुयत्ते वा, तम्हा सुपतिट्ठिया तते णं ते पुरिसे तंसि कटुंसि दुहा फालियंसि वा० जाव संखेज्जफ मे पतिण्णा जहा तजीवो तं चेव सरीरंतएणं केसी कुमारसमणे लियंसि वा जोति अपासमाणे संते तंते परितंते निविण्णे पएसीरायं एवं बयासी-अत्थि णं पदेसी ! तुम्हे कयाइ वत्थी समाणे परसुंएगते एडेति, एडेइत्ता परियरं मुयति, मुयइत्ता एवं धंतपुव्वे वा? हंता। अत्थि णं पदेसी! तस्स वत्थिस्स पुण्णस्स बयासी-अहो मए तेसिं पुरिसाणं असणे णो साहिए ति कट्ट वा तुलियस्स अपुन्नस्स वा तुलियस्स केइ अण्णत्ते वा० जाव ओहयमणसंकप्पे चिंतासोगसागरं संपविढे करयलपल्हत्थमुहे लहुयते वा? नो तिणं / एवामेव पएसी ! जीविस्स वि अट्टज्झाणोवगए भूमीगयदिट्ठीए झियायइ / तते णं ते पुरिसा गुरुयलहुयत्तं परूवियव्वं जीवंतस्स वा तुलियस्स मयस्स वा कट्ठाई छिंदंति, छिदइत्ता जेणेव से पुरिसे तेणेव उवागच्छइ, तुलियस्स जाव नत्थि केइ अण्णत्ते वा० जाव लहुयत्ते वा, तं | उवागच्छइत्ता तं पुरिसं ओहयमणसकप्पं जाव झियायमाणं सदहाहिणं पदेसी!तंचेव०७। तएणं पएसी राया केसीकुमार- पासंति, पासतित्ता एवं बयासी किं णं तुम्हं देवाणुप्पिया ! समणं एवं बयासी-अत्थि णं भंते ! एस जीव णो उवागच्छइ, ओहयमणसंकप्पे जाव झियायति ? तए णं से पुरिसे एवं एवं खलु भंते ! अन्नया जाव चोरं उवणेति, तए णं अहं तं बयासी-तुब्भे देवाणुप्पिया! कट्ठाणं अडविं अणुपविसमाणे मम पुरिसं सवओ समंतासमभिलोएमि,नो चेवणंच जीवं पासामि, एवं बयासी-अम्हे णं देवाणुप्पिया ! कट्ठाणं अडवि जाव तते णं अहं तं पुरिसं दुहा कालियं करेमि, सव्व तो समंता अणुपविट्ठा, तते णं अहं तओ मुहुत्तरस्स तुब्भं असणं सोहमि सममिलोएमि, नो चेव णं जीवं पासामि, एवं तिहा चउहा त्ति कट्ट जेणेव जोइयभायणे०जाव झियामि, तते णं तेसिं संखिजहा फालियं करेमि जाव नो चेव णं तं जीवं पासामि, | पुरिसाणं एगे पुरिसे णं छेए दक्खे पट्टे जाव उवएसलद्धे ते जति णं भंते ! अहं तंसि पुरिसंसि दुहा वा तिहा वा चउहा वा पुरिसे एवं बयासी- गच्छह णं तुब्भे देवाणुप्पिया ! पहाया संखेज्जहा वा फालियंसि वा जीवं पासामि, तो णं अहं सद्दहिज्जा कयबलिकम्मा ०जाव हव्वमागच्छह, जाणं अहं तुभं असणं तं चेव० जम्हा णं भंते ! अहं तंसि पूरिसंसि दहा वा तिहा वा | साहेमि त्ति कट्ठ परियरं वंथति, बंधइत्ता परसुं गिण्हइ, सरं चउहा वा संखेज्जहा वा फालियंसि वा जीवं नो पासामि तम्हा गिण्हेइ , अरणिं करेइ सरएणं अरणिं महेइ, महेइत्ता जोइं सुपइट्ठिया मे पइन्ना जहा तज्जीवो तं सरीरं तं चेव / तए णं पाडेइ, जोई संधुक्खेइ संधुक्खेइत्ता तेसिं पुरिसाणं असणं केसीकुमारसमणे परसिं रायं एवं बयासी-मूढतराए णं तुम साहेति, तते णं ते पुरिसा पहाया कयबलिकम्मा० जाव पदेसी! ताओ तुच्छतराओ के णं भंते ! तुच्छतराओ पदेसी? पायच्छित्ता जेणेव से पुरिसे तेणेव उवागच्छइ, तते णं से पुरिसे से जहानामए केइ पुरिसावणत्थी वणोपजीवा वणगवेसणा तया तेसिं पुरिसाणं सुहासणावरगयाणं तं विउलं असणं पाणं खाइमं णं जोइं च जोइभायणं च गहाय कट्ठाणं अडविं अणुप्पविट्ठा, साइमं उवणेइ तते णं ते पुरिसा तं विउलं असणं पाणं खाइम तए णं ते पुरिसा तीसे अकामियाए नाव किंचि देसं अणुपत्ता साइमं आसाएमाणा वीसाएमाणा जाव विहरंति जिमियमुत्तुत्तसमाणा एग पुरिसं एवं बयासी-अम्हे णं देवाणुप्पिया ! कट्ठाणं रागया वि य णं समाणा आयंता चोक्खा परमसुइभूया तं पुरिसं अडविं अणुपविसामो, एत्तो णं तुमं जोइभायणाओ जोइंगहाय एवं बयासी-अहो णं तुमं देवाणुप्पिया ! जडे मूढे अपंडिते असणं साहेजासि अह तं जोइभायणे जोए विज्झाएइ एत्तो णं निम्विन्नाणे अणुवदेसलद्धे, जेणं तुम इच्छइ दुहा फालियंसि वा तुम कट्ठाओ जोतिं गहाय अम्हं असणं साहेजासित्ति कट्ट कट्ठाणं | जोई पासित्तए। से तेणटेणं पएसी! एवं वुच्चइ-मूढतराए णं तुम्हं अडविं अणुपविट्ठा। तते णं से पुरिसे तओ मुहुत्तंतरस्स तेसिं पएसी ! ताओ तुच्छत्तराउ। तए णं पदेसी राया केसीकुमारसमणं पुरिसाणं असणं साहेमि त्ति कट्ट जेणेव जोइभायणे तेणेव / एवं बयासी-जुत्तं णं तुम भंते ! अइच्छेयाणं दक्खाणं पतिट्ठाणं उवागच्छइ, जोइभायणे जोइं विज्झायमेव पासति / तए णं से कुसलाणं मेहावीणं विणीयाणं विण्णाणपन्नाणं उवदेसट्ठाणं अहं पुरिसे जेणेव से कट्टे तेणेव उवागच्छइ, उवागच्छइत्ता तं कहूँ | इमीसाए महलियाए महच्चए परिसाए मज्झे उव्वावरहि आउसेहिं सव्वतो समंता सममिलोए नो चेवणं जोई पासति, तते णं से आउसित्तए, उव्वावयाहिं उद्धंसणाई उद्धसित्तए, एवं निटभत्थणार्हि पुरिसे परियरं बंधइ, परियरं बंधइत्ता परसुं गेण्हइ, गेण्हइत्ता णिच्छोडणाहिं / तए णं केसी कुमारसमणे पदेसीरायं एवं
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy