SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ पएसि(ण) 35 - अभिधानराजेन्द्रः - भाग 5 पएसि(ण) च्छइ। एवं खलु भंते ! मम अजिया होत्था इहेव सेयंवियानयरीए धम्मिया जाव धम्मेणं चेव वित्तिं कप्पेमाणा समणोवासिया अहिगयजीवाजीवा सव्वो वण्णओ ०जाव अप्पाणं भावेमाणा विहरति। से णं तुभं वत्तव्वयाए सुबहु पुण्णोववयं समजिणित्ता कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववन्ना। तीसे णं अज्जियाए अहं णत्तुए होत्था इट्टे कंते जीवपासणयाए, तं जइ णं अजिया ममं आगंतु एवं वइज्जा / एवं खलु नत्तुया ! अहं तव अज्जिया होत्था इहेव सेयंबियाए नगरीए धम्मियाजाव वित्तिं कप्पेमाणी समणोवासिया जाव विहरामि, तए णं अहं पुण्णोववयं समजिणित्ता अन्नतरेसु देवलोएसु उववण्णा, तंतुमं पिणत्तुया ! भवाहि धम्मिए जाव विहराहि, तओ णं तुम वि एवं चेव सुबहुपुण्णोववयं समञ्जिणित्ता० जाव देवलोएसु उववजिहिसिा तं जइणं सा अज्जिया मम आगंतु एवं वएज्जा, तो णं अहं सद्दहेजा,पत्तिएज्जा, रोएजा, जहा अन्नो जीवो अण्णं सरीरं, नो तज्जीवो तं सरीरं, जम्हा अज्जिया ममं आगंतु नो एवं बयासी-तम्हा सुपइट्ठिया मे पइण्णा जहा तज्जीवो तं सरीरं, नो अन्नो जीवो अन्नं सरीरं / तए णं केसी कुमारसमणे पदेसीरायं एवं बयासी-जया णं तुम पएसी! पहायं कयवलिकम्मं कयकोउयमंगलपायच्छित्तं उल्लपडसाडगभिंगारं कडुच्छयहत्यगयं देवकुलमणुप्पविसमाणं के इय पुरिसे वचघरंसि ठिच्चा एवं बएजाहि ताव सामी ! इह मुहुत्तगं आसयह वा, सयह वा, चिट्ठइ वा, निसीयह वा, तुयट्टह वा, तस्स तुमं पएसी ! पुरिसस्स खणमवि एयभट्ट पडिणेज्जासि ? | णो इणढे समढे / कम्हा णं भंते ! असुती तं सामंतो। एवामेव पएसी ! तव वि अज्जिया होत्था इहेव सेयंबियाए नयरीए धम्पिया ०जाव विहरति / सा पं अम्हं वत्तयाए सुबहू 0 जाव उववण्णा / तीसे णं अज्जियाए तुम्हं णत्तुए होत्था इच्छति माणुसं लोगं हव्वमागच्छिए, नो चेवणं संचारएति हव्वमागच्छिए। चउहिं च णं ठाणेहिं पदे सी! अहुणोववण्णए देवे देवलोएसु इच्छेञ्जा माणुसं लोगं नो चेव णं संचाएति हव्यमागच्छित्ताए, अहुणोवण्णए देवे देवलोएसुइच्छेज्जा माणुसं लोगं नो चेवणं संचाएति हव्दमागच्छित्ताए, अहुणोववण्णे देवे देवलो एसु दिव्वे हिं कामभोगे हिं मुच्छिते गढिते अज्झोववणे, से णं माणुस्सए कामभोगे नो आढाति, नो परिजाणाति, से णं इच्छिज्जा माणुमं लोग नो चेव णं संचाएति अहुणोबवसो देवे देवलोएसु दिव्वेहिं कामभोगेहिं मुच्छिते० जाव अज्झोववन्ने / तस्सणं माणुस्सए पिम्मे वोच्छिण्णे भवति, दिव्ये पिम्मे संकंते भवति, से णं इच्छेज्जा माणुसं लोग, णो | चेव णं संचाएइ अहुणोववण्णए देवे दिवेहिं कामभोगेहिं मुच्छिते० जाव अज्झोववण्णए। तस्सणं एवं भवइ इयाणगत्थि मुहुत्तेण गच्छेतेणं कालेणं इहिं अप्पाउया कालधम्मुणा संजुत्ता 'भवंति, से णं इच्छेज्जा माणुसं लोग नो चेव णं संचाएइ अहुणोववण्णए देवे दिव्येहिं जाव अज्झोववण्णए / तस्स णं माणुस्सए उराले गंधे पडिकले पडिलोमे वि य भवति उठें पि य णं जाव चत्तारि पंचजोयणसयाइं असुभे माणुस्सए गंधए अभिसमागच्छइ, से णं इच्छेज्जा माणुसं लोगं णो चेव णं सं चाइजा, इच्चेहिं चउहिं ठाणेहिं पएसी ! अहुणोववण्णए देवे देवलोएसु इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तए, नो चेव णं संचाएइहव्व मागच्छित्तएतं सद्दहाहि णं तुमं पएसी। जहा अन्नो जीवो अन्नं सरीरं, नो तञ्जीवो तं सरीरं 2 // तए णं से पएसी राया के सिकुमारसमणं एवं बयासी-अत्थिणं भंते! एसा पन्नत्ती उवमा, इमेणं पुण कारणेणं ना उवागच्छइ, एवं खलु भंते ! अहं अन्नया कयाइ बाहिरियाए उवट्ठाणसालाए बहुहिं गणनायगदंड णायगईसरतलवरमाडंबियकोडं वियइभसेट्ठिमेणावइसत्थवाहमंतिमहागंतिगणगदोवारियअमच्चपीढमद्दलनगरनिगमवूयसंधिवाले हिं सद्धिं संपरिवुडे विहरामि। ममं नगरगुत्तिया ससक्खं सहोढं सगेवेचं अवाउड बधणबद्धं चोरं उवणेति; तए णं अहं तं पुरिसं जीवंतं चेव अउकुंभीए पक्खिवावेमि, अओमएणं पिहाणेणं पिहावेमि, अएण य तउएण य कयावेमि, अयपचत्तिएहिं पुरिसेहिं रक्खावे मि, तए णं अहं अन्नया कयाइजेणेव सा अओकुंभी तेणेव उवागच्छामि, तेणेव उवागच्छित्ता तं अओकुंभिं उग्गलच्छावेमि, उग्गलच्छावेत्तातं पुरिसं सयमेव पासामि, नो चेव णं तीसे अयोकुं भीए केइ छिड्डेइ वा, विवरेइ वा,राई वा / जओ णं से जीवे अंतोहिंतो बहिया निग्गए / जइ णं भंते ! तीसे अयोकुंभीए होज्जा केइ छिड्वेइ वा जाव राई वा, जओ णं से जीवे अंतोहिंतो निग्गते, तो णं अहं सद्दहैजा, पत्तिएज्जा, जहा अन्नो जीवो अन्नं सरीरं, जम्हाणं भंते ! तीसे अयोकुंभीए नस्थि केइ छिड्डेइ वा जाव निग्गए, तम्हा सुप्पतिट्ठियामे पतिन्ना जहा-तजीवो तं सरीरं, नो अन्नो जीवो अन्नं सरीरं। तते णं केसी कुमारसमणे पएसिरायं एवं बयासी-से जहानामए कूडागारसाला सियादुहओलित्ता गुत्ता गुत्ताद्वारा निवायगंभीरा, अहणं केइ पुरिसे भेरि चदंडं च गहाय कू डसालं अंतो 2 अणुप्पविसति, अणुप्पविसित्ता तीसे कू डागारसालाए सव्व ओ समंता घणनिचयनिच्छिड्डाई दुवारवयणाई पिधेति, पिधेइत्ता तीसे कूडागारसालाए बहुमज्झदेसभाए ठिच्चा तं भेरि दंडेणं महया महया सद्देणं ताडेजा,से नू
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy