SearchBrowseAboutContactDonate
Page Preview
Page 1478
Loading...
Download File
Download File
Page Text
________________ भरह 1470 - अभिधानराजेन्द्रः - भाग 5 भरह कुबेरो-देवराजा धनदोलोकपालः कैलासंस्फटिकाचलं, किंलक्षण? भवनवरावतंसकं शिखरिशृङ्गं गिरिशिखरं तद्भुतंतत्सदृशमुञ्चत्वेनेत्यर्थः, लौकिव्यवहारानुसारेणाय दृष्टान्तः, अन्यथाकुबेरस्य सौधर्मावतंसकनाम इन्द्रकविमानादुत्तरतो वल्गुविमाने वासस्य श्रूयमाणत्वादागमेन सह विरुद्ध्यते। प्रविश्य यचक्रे तदाहतएणं तस्स भरहस्स रण्णो अण्णया कयाइ रजधुरं चिंतेमाणस्स इमेआरूवेजाव समुप्पज्जित्था, अभिजिएणं मए णिअगबलवीरिअपुरिसक्कारपरक्कमेण चुलहिमवंतगिरिसागरमे राए केवलकप्पे भरहे वासे, तं सेअंखलु मे अप्पाणं महया रायामिसेएणं अभिसेएणं अभिसिंचावित्तए त्ति कटु एवं संपेहेति, संपेहित्ता कलं पाउप्पभाए०जाव जलंते जेणेव मज्जणघरे०जाव पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव बाहिरिआ उवट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छइउवागच्छित्ता सीहासणवरगए पुरत्थाभिमुहे णिसीअति, निसीइत्ता सोलस देवसहस्से बत्तीसं रायवरसहस्से सेणावइरयणे० जाव पुरोहियरयणे तिण्णि सढे सूअसए अट्ठारस सेणिप्पसेणीओ अण्णे अ बहवे राईसरतलवर ०जाव सत्थवाहप्पभिअओ सद्दावेइ, सहावेत्ता एवं वयासीअभिजिए णं देवाणुप्पिआ ! मए णिअग-बलवीरिअ०जाव केवलकप्पे भरहे वा से तं तुब्भे णं देवाणुप्पिआ ! ममं महयारायाभिसेविअरह, तए णं से सोलस देवसहस्सा जावप्पभिइओ भरहेणं रण्णा एवं वुत्ता समाणा हट्टतुट्ठकरयलमत्थए अंजलिं कटु भरहस्स रण्णो एअमटुं सम्मं विणएणं पडिसुणे ति, तए णं से भरहे राया जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छित्ता०जाव अट्ठमभत्तिए पडिजागरमाणे विहरइ। तएणं से भरहे राया अट्ठमभत्तसिं परिणममाणंसि अमिओगिए देवे सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ ! विणीआए रायहाणीए उत्तरपुरच्छि मे दिसीभाए एगं महं अभिसे अमण्डवं विउव्वेह, विउवित्ता मम एअमाणत्तिणं पञ्चप्पिणह, तए णं ते ओभिओगा देवा भरहेणं रण्णा एवं वुत्ता समाणा हद्वतुट्ठाजाव एवं सामि त्ति आणाए विणएणं वयणं पडिसुणे ति, पडिसुणित्ता विणीआए रायहाणीए उत्तरपुरच्छिम दिसीभागं अवकमंति, अवक्क मित्ता देउटिवअसमुग्धाएणं समोहणंति, समोहणित्ता संखिज्जाइं जोअणाइं दंड णिसिरंति, तं जहा-रयणाणं जाव रिट्ठाणं अहाबायरे पुग्गले परिसाउँति, पडिसाढित्ता अहासुहुमे पुग्गले परिआदिअंति, परिआदिइत्ता दुचं पि वेउव्वियसमुग्घायेणं जाव समोहणंति समोहणित्ता बहुसमरमणिज्जं भूमिभागं विउव्वं ति, से जहाणामए आलिंगपुक्खरेइ वा० तस्सणं बहुसमरमणिज्जस्स भूमि-भागस्स बहुमज्झदेसभाए एत्थ णं महं एग अभिसे अमंडवं विउव्वंति, अणेगखंभसयसण्णिविटुं जाव गंधवट्टिभूअं पेच्छाघरमंडववण्णगो त्ति, तस्स णं अभिसेअमंडवस्स बहुमज्झदेसभाए एत्थ णं महं एग अभिसे अपेढं विउव्वंति अच्छं सह; तस्स णं अभिसेअपेढस्स तिदिसिं तओ तिसोवाणपडिरूवए विउव्वंति, तेसि णं तिसोवाणपडिरूवगाणं अयमे आरूवे वण्णावासे पण्णत्तेजाव तोरणा, तस्स णं अभिसेअपेढस्स बहुसमरमणिजे भूमिभागे पण्णत्ते, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगं सीहासणं विउव्वंति, तस्स णं सीहासणस्स अयमे आरूवे वण्णावासे पण्णते ०जाव दामवण्णगं समत्तं तितएणं ते देवा अभिसेअमंडवं विउव्वंति, विउव्वित्ता जेणेव भरहे रायाजाव पच्चप्पिणंति, तएणं से भरहे राया आभिओगाणं देवाणं अंतिए एअमटुं सोचा णिसम्म हट्ठतुट्ठ०जाव पोसहसालाओ पडिणिक्खमइ, पडिणिक्ख-मित्ता कोडु बिअ-पुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ ! आमिसेक्कं हत्थिरयणं पडिकप्पेह, पडिकप्पेता हयगय जाव सण्णाहेत्ता एअमाणत्तिअंपच्चप्पिणह०जाव पच्चप्पिणंति, तएणं से भरहे राया मजणघरं अणुपविसइ०जाव अंजणगिरिकूडसण्णिभं गयवई णरवई दुरुढे, तए णं तस्स भरहस्स रण्णो आभिसेक हत्थिरयणं दुरूढस्स समाणस्स इमे अट्ठद्वमंगलगा, जो चेव गमो विणीअं पविसमाणस्स सो चेव णिक्खममाणस्स वि०जाव अप्पडिबुज्झमाणे विणीअंरायहाणिं मज्झंमज्झेणं णिग्गच्छइ, णिग्गच्छत्ता जेणेव विणीआए रायहाणीए उत्तरपुरच्छिमे दिसीभाए अभिसे अमंडवे तेणेव उवागगच्छइ, उवागच्छित्ता अभिसे अमंडबदुवारे आमिसेकं हत्थिरयणं ठावेइ, ठावेत्ता आभिसेकाओ हत्थिरयणाओ पचोरुहइ, पच्चोरुहित्ता इत्थीरयणेणं बत्तीसाए उडुकल्लाणिआसहस्सेहिं बत्तीसाए जणवयकल्लाणिआसहस्सेहिं बत्तीसाए बत्तीसइबद्धेहिं णाडगसहस्से हिं सद्धिं संपरिवुडे अभिसे अमंडवं अणुपविसइ, अणुपविसित्ता जेणेव अभिसेअपेढे तेणेव उवागच्छइ, उवागच्छित्ता अभिसेअपेढे अणुप्पदाहिणीकरेमाणे अणुप्पदाहिणीकरेमाणे पुरच्छिमिल्लेणं तिसोवाणपडि-रूवएणं दुरूहइ, दुरू हित्ता जेणेव सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता पुरत्थाभिमुहे सण्णिसण्णे त्ति / तए णं तस्स मरहस्स रण्णो बत्तीसं रायसहस्सा जेणेव अभिसेअमंडवे तेणेव उवागच्छंति, उवागच्छिता अभिसे अमंडवं अ
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy