SearchBrowseAboutContactDonate
Page Preview
Page 1479
Loading...
Download File
Download File
Page Text
________________ भरह 1471 - अभिधानराजेन्द्रः - भाग 5 भरह णुपविसं ति, अणुपविसित्ता अभिसे अपेढं अणुप्पयाहिणीकरेमाणा अणुप्पयाहिणीकरेमाणा उत्तरिल्लेणं तिसोवाणपडिरूवएणं जेणेव भरहे राया तेणेव उवागच्छंति, उवागच्छित्ता करयल०जाव अंजलिं कटु भरहं रायाणं जएणं विजएणं वद्धावेंति, वद्धावेत्ता भरहस्स रण्णो णच्चासण्णे णाइदूरे सुस्सूसमाणाoजाव पज्जुवासंति, तएणं तस्स भरहस्स रण्णो सेणावइरयणे०जाव सत्थवाहप्पभिईओ तेऽवि तह चेव णवरं दाहिणिल्लेणं तिसोवाणपडिरूवएणं०जाव पज्जुवासंति, तएणं से भरहे राया आभिओगे देवे सद्दावेइ, सद्दावेत्ता एवं वयासीखिप्पामेव मो देवाणुप्पिआ! ममं महत्थं महग्धं महरिहं महारायाअभिसेअं उवट्ठवे ह, तए णं ते आमि-ओगिआ देवा भरहेणं रण्णा एवं वुत्ता समाणा हट्ठतुट्ठचित्ताजाव उत्तरपुरच्छिमं दिसीभागं अवक्क मंति, अवक्कमित्ता वेउव्विअसमुग्घाएणं समोहणंति, एवं जहा विजयस्स तहा इत्थं पि० जाव पंडगवणे एगओ मिलायंति, एगओ मिलाइत्ता जेणेव दाहिणद्धभरहे वासे जेणेव विणीआ रायहाणी तेणेव उवागच्छंति, उवागच्छित्ता विणीअं रायहाणिं अणुप्पयाहिणीकरेमाणा अणुप्पयाहिणीकरेमाणा जेणेव अभिसे अमंडवे जेणेव भरहे राया तेणेव उवागच्छंति, उवागच्छित्तातं महत्थं महग्धं महरिहं महारायाभिसेअं उवट्ठवेंति, तएणं तं भरहं रायाणं बत्तीसं रायसहस्सा सोभणंसि तिहिकरणदिवसणक्खत्तमुहुत्तंसि उत्तरपोट्ठवयाविजयंसि तेहिं साभाविएहि अ उत्तरवे उविएहि अ वरकमलपइट्ठाणे हिं सुरभिवरवारिपडिपुण्णे हिंजाव महया महया रायामिसेएणं अभिसिंचंति, अमिसेओ जहा विजयस्स, अभिसिंचित्ता पत्तेअं पत्तेअंजाव अंजलिं कटु ताहिं इट्ठाहिं जहा पविसंतस्स भणिआ०जाव विहराहि त्ति कटु जयजयसई पउंजंति / तएणं तं भरहं रायाणं सेणावइरयणे०जाव पुरोहियरयणे तिण्णि अ सट्ठा सूअसया अट्ठारस सेणिप्पसेणीओ अण्णे अ बहवे०जाव सत्थवाहप्पभिइओ एवं चेव अभिसिंचंति, तेहिं वरकमलपइहाणेहिं तहेव०जाव अमिथुणंति अ सोलस देवसहस्सा एवं चेव णवरं पम्हसुकुमालाए० जाव मउड पिणझै ति, तयणंतरं च णं दद्दरमलयसुगंधिएहिं गंधेहिं गायाई अब्भुक्खेंति, दिव्वं च सुमणोदामं पिणङ्केति किं बहुणा? गंठिमवेढिम जाव विभूसि करेंति, तए णं से भरहे राया महया महया रायाभिसेएणं अभिसिंचिए समाणे कोडंबिअपुरिसे सद्दावेइ, सदावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ ! हत्थिखंधवरगया विणीयाए रायहाणीए सिंघाडातिगचउक्कचचर०जाव महापहपहेसु महया महया सद्देणं उग्घोसेमाणा उग्घोसेमाणा उस्सुक उक्करं उक्किट्ठ अदिजं अमिजं अब्भडपवेसं अदंडकुदंडिमं०जाव सपुरजणवयं दुवालससंवच्छरिअं पमो घोसेह घोसेह, ममे अमाणत्तिअं पच्चप्पिणह ति / तए णं ते कोडुबिअपुरिसा भरहेणं रण्णा एवं वुत्ता समाणा हट्टतुट्ठचित्तामाणंदिआ पीइमणा हरिसव-सविसप्पमाणहियया विणएणं वयणं पडिसुणे ति, पडिसुणेत्ता खिप्पामेव हत्थिखंधवरगया० जाव घोसंति, घोसित्ता एअमाणत्तिअंपच्चप्पिणंति। तएणं से भरहे-राया महया महया रायाभिसे एणं अभिसित्ते समाणे सीहासणाओ अब्भुढेइ, अन्मुट्ठित्ता इत्थिरयणेणंजाव णाहगसहस्सेहिं सद्धिं संपरिवुडे अभिसेअपेढाओ पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहइ, पच्चारुहित्ता अमिसेअमंडवाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव आभिसेक्के हत्थिरयणे तेणेव उवागच्छइ, उवागच्छित्ता अंजणगिरिकूडसण्णिभं गयवई जाव दूरूढे / तएणं तस्स भरहस्सरण्णो बत्तीसरायसहस्सा अभिसेअपेढाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पचोरु-हंति / तए णं तस्स भरहस्स रण्णो से णावइरयणे० जाव सत्थवाहप्पभिईओ अभिसेअपेढाओ दाहिणिलेणं तिसोवाणपडिरूवएणं पचोरुहंति। तए णं तस्स भरहस्स रण्णो आभिसेक्वं हत्थिरयणं दूरूढस्स समाणस्स इमे अट्ठमंगलगा पुरओ०जाव संपत्थिआ, जोऽवि अ अइगच्छमाणस्स गमो पढमो कुबेरा-वसाणो सो चेव इहं पि कमो सक्कारजढो अव्वो ०जाव कुबेरोव्व देवराया केलासं सिहरि सिंगभूअंति।तएणं से भरहे राया मज्जणघरं अणुपविसइ, अणुपविसित्ता जाव भोअणमंडवंसि सुहासणवरगए अट्ठमभत्तं पारेइ, पारित्ता भोअणमंडवाओ पडिणिक्खमइ, पडिणिक्खमित्ता उप्पिं पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं०जाव मुंजमाणे विहरइ। तएणं से भरहे राया दुवालससंवच्छरिअंसि पमोअंसि णिवत्तंसि समाणंसि जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता०जाव मज्जणघराओपडिणिक्खमइ,पडिणिक्खमित्ता जेणेव बाहिरिआ उवट्ठाणसाला०जाव सीहासणवरगए पुरत्थाभिमुहे णिसीअइ, णिसीअइत्ता सोलस देवसहस्से सक्कारेइ, सम्माणेइ, सम्माणित्ता पडिविसज्जेइ, पडिविसज्जेइ, पडिविसज्जित्ता बत्तीसरायवरसहस्सा सक्कारेइ, सम्माणेइ, सम्माणित्ता सेणावइरयणं सक्कारेइ, सम्माणेइ, सम्माणित्तान्जाव पुरो
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy