SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ पच्चक्खाण 120 - अभिधानराजेन्द्रः - भाग 5 पचक्खाण ऽसंज्ञिदृष्टान्तौ च। अप्रत्याख्यानिनः संसारमवगम्य संजातवैरा- क्खाणं, पंच महेव्वया मूलगुणपच्चक्खाणं / इह उत्तरगुणपञ्चक्खाणेग्यइचोदकःसूरि प्रतिपृच्छति। णाहिगारो। (17) जीवाः किंमूलगुणप्रत्याख्यानिनः ? इत्यादि। इमा अभिक्खाऽऽसेवा(१८) मूलगुणप्रत्याख्यानादिमवामल्पत्वादि / सकि भंजणम्मि लहुओ, मासो वितियम्मि सो गुरु होति। (16) जीवाः प्रत्याख्यानिनोऽप्रत्याख्यानिनो वा / सुत्तणिवातो ततिए, चरमं पुण पावती दसहिं / / 12 / / (20) प्रत्याख्यानं पर्वदि कथनीयम्। सगिति एक्करिंस भजमाणस्स मासलहुं, एत्थ सुत्तणिवातो. चउत्थवारे (21) प्रत्याख्यानविधिः। चउगुरुं, पंचमवारे घट्ठवारे सत्तमवारे छेओ, अट्ठमवारे मूलं, नवमे अणवट्ठ (22) प्रत्याख्यानफलम् / दसमवारे चरिम, पारंचीत्यर्थः / आणाइया य दोसा। (23) प्रत्याख्याता। इमेय(२४) प्रकीर्णकवार्ता / अप्पचओ अवण्णो, एसगदोसो य अदढओ धम्मो। पच्चक्खाणकिरिया स्त्री० (प्रत्याख्यानक्रिया) क्रियाभेदे, (प्रत्या माया य मुसावाओ, होति पइण्णापलोए य / / 13 / / ख्याननिक्षेपः ‘पचक्खाण' शब्देऽनुपदमेव गतः) जहा एस नमोक्काराइ भंजइ तहा मूलगुणपञ्चक्खाणं पिभंजइ, एवं मूलगुणेसु य पगयं, पच्चक्खाणे इहं अधीगारो ! अगीयगिहत्थाण य अप्पचयं जाणइ। वर्णयते येन स वर्णः, तत्प्रतिपक्षः होजहु तप्पच्चइया, अप्पचक्खाणकिरियाओ।। श्रवर्णः / सो अप्पणो साहूणं च, पच्चक्खाणभंगेण सगेण मूलगुणे विभाइ, मूलगुणाः प्राणातिपातविरमणास्तेषु, प्रकृतमधिकारः, प्राणातिपाता पचक्खाणधम्मे समणधम्मे वा अदढतं कयं भवइ, अन्नं पइन्नं पडिवाइ ऽऽदेः प्रत्याख्यानं कर्त्तव्यमिति यावत् / इह प्रत्याख्यानक्रियाऽध्य अन्नं वा करेइ त्ति माया, अन्नं भासइ अन्नं करेइ ति मुसावाओ। एतै दोणि यनेनार्थाधिकारः, यदि मूलगुणप्रत्याख्यानं न क्रियते तत्रोपायं दर्शयितु जुगलओ लभंति / पोरिसिमाइए पइन्नापयलोवो कओ भवइ, एर माहप्रत्याख्यानाभावेऽनियतत्वाद्यत्किञ्चनकारितया तत्प्रत्ययिका संजमविराहणा, पञ्चक्खाणं भुंजइ ति देवया पदुवा खित्ताइ करेज। तन्निमित्ताभावादुत्पद्यतेऽप्रत्याख्यानक्रिया सावधानुष्ठानक्रिया कारणे पुण अपुन्ने वि काले भुंजर। वितियपदमणप्पज्झे, मुंजे अविकोविते च अप्पज्झे। तत्प्रत्ययिकश्च कर्मबन्धस्तन्निमित्तश्च संसार इत्यतः प्रत्याख्यानक्रिया कंतारोऽमगिलाणे, गुरु णिओगा य जाणे वि॥१४|| मुमुक्षुणा विधयति / सूत्र० 2 श्रु० 4 अ०। द्वितीये श्रुतस्कन्धे सूत्रकृत खमणेण खामियं वा, णिव्वीयति दुव्वलं वि नाऊणं / श्वतुर्थेऽध्ययने, आच० 4 अ०॥ उस्सूरे वा सेहो, दुक्खमवाई व वितरंति // 15|| पच्चक्खाणज्झयण न० (प्रत्याख्यानाध्ययन) प्रत्याख्यानप्रतिपादके अणप्पज्झे सेहो वा अजाणतो भुंजइ नत्थि दोसो / कंतारे तिआवश्यक श्रुतस्कन्धस्य षष्ठेऽध्ययने, आव० 5 अ01 आ०चू०। अद्घाणपडिवन्नस्स पच्चक्खाए पच्छा भत्तं पडुप्पत्तं, दूर चगंतव्वा अंतरेरा पच्चक्खाणपोसहोववास पुं० (प्रत्याख्यानपोषधोपवास) पौरुष्यादि भत्तसंभवो नत्थि, एवं भुजतो सुद्धो। ओमे वि कल्लं न भविस्सइ कि विषयप्रत्याख्यानपर्वदिनोपवासयोः, भ०७ श०६ उम साहारणट्टा भुंजइ। गिलाणो वि विगइमाइपचक्खायं विजुवएसा भुंजइ' पच्चक्खाणप्पवाय न० (प्रत्याख्यानप्रवाद) प्रत्याख्यानं सप्रभेद यद्वदति अग्गियगवार्हि वा राओ भुंजइ / आयरिओवएसेण वा तुरियं कर्हि दि तत्प्रत्याख्यानप्रवादम्। नवमे पूर्वे , 'पञ्चक्खाणपुव्वस्स णं वीसं वत्थू / गंतव्वं, तत्थ पोरिसिमाइ अपुण्णे भोत्तुं गच्छइ।खमओ वा मासाइखवणे पण्णत्ता।'' पदपरिमाणं चास्य एकाकोटिरशीतिश्च पदसहस्राणि / नं०। कते अईव किलंतो अपुण्णे चेव भुंजाविजइ। दुव्वलसरीरस्सव आचा०। स०। विगइपचक्खाणे विगई विजइ। उस्सूरे सेहो दुक्खं गमिस्सइ ति कमर पच्चक्खाणभंग पु० (प्रत्याख्यानभङ्ग) प्रत्याख्यानं गृहीत्वा प्रत्याख्यात नमोक्कारे चेव वितरति, खीराइया वा विणासि दव्वं चिरकालमट्ठार्हि असुर प्रतिसेवनातो भञ्जने, निचू०। पोरिसिमाइपचक्खाणे णमोकारो चेवं वितरंति। नि०चू०१२ उ०। प्रातः जे भिक्खू अभिक्खणं अमिक्खणं पञ्चक्खाणं, भंजइ भजंतं प्रतिक्रमणे तपसः कायोत्सर्गमध्ये उपवसाद्यमुकं तपः करिष्ये, ईदृष्ट वा साइजइ॥३॥ विचिन्त्य कायोत्सर्ग पारयति, पश्चात्कस्यचिदाग्रहाचिन्तितादन्यं तमः अभिक्खणं नाम पुणो पुणो, नमुक्काराइपञ्चक्खाणं भजंतस्स चउलहूं, करोति, तस्य प्रत्याख्यानभङ्गो लगति, न वेति प्रश्ने, उत्तरम्-प्रत्यआणादिया य दोसा। ख्यानभङ्गो लगतीति। 56 प्र० / सेन०२ उल्ला०। इमो सुत्तफासो पचक्खाणविहिण्णु त्रि० (प्रत्याख्यानविधिज्ञ) प्रत्याख्यानविष्टिपचक्खाणं भिक्खू, अभिक्खणाऽऽउट्टियाय जो भुंजे। वेत्तरि, आव० 6 अ०। उत्तरगुणणिप्फण्णं, सो पावति आणमादीणि ||11|| पच्चक्खाणापचक्खाणि पुं० (प्रत्याख्यानाप्रत्यारुपानिनो देशविरत आउद्रियां नाम आभोगो, जानान इत्यर्थः / नमोक्काराई उत्तरगुणपच- / ६श०४ उ०।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy