SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ पचक्खाण 116 - अभिधानराजेन्द्रः - भाग 5 पचक्खाण दद्यव्यपारस्तदाऽऽगामिविषयमपि न कुरुत इति चेत्तर्हि सामा यिकस्य ख्यानंचघटते, न वेति प्रश्ने, उत्तरम्- मनुष्यलोका बहिष्कालप्रत्याकथं कुर्याऽदिति प्रश्ने, उत्तरम्-अत्रार्थव्यवछिन्नवृद्ध- परंपरैव गतिर्न तु ख्यानं रात्रिभोजनप्रत्याख्यानं वेहत्यापेक्षया सम्यक्कालस्वरुपपरिज्ञाने पन्थाक्षारावातिरिति। 73 प्र०। सेन०१ उल्ला०आईफलकर्कटिकाऽऽ- भवत्यन्यथा तु संकेतप्रत्याख्यानमिति / 125 // प्र० सेन०१ उल्ला०। नाऽऽदीनि वीजीकृतानि घटिद्वयानन्तरं प्रासुकानि भवन्ति / तथा जिनाऽऽलये प्रत्याख्यानं पारयितुं शुद्धयति, न वेति प्रश्ने, उत्तरम् त्रिविधाऽऽहारद्विविधाऽऽहारप्रत्याख्यनि नामेकाशनकमध्ये तानि शुद्धयति संप्रदाय इति। 184 प्र० / सेन०२ उल्ला० / यावज्जीव रात्री कल्पन्ते, न वेति प्रश्ने, उत्तरम् आमाफलानि निर्वीजीकृतान्यपि चतुर्विधाऽऽहारप्रत्याख्यानवतः स्त्रीसेवने भङ्गो, न वेति प्रश्ने, उत्तरम्घाटेकादयादनु प्रासुकानि न भवन्ति यतः कटाहजीवस्तथैव तिष्ठति। स्त्रीसेवने ओष्ठचुम्बने सति प्रत्याख्यानभङ्गो भवति, नान्यथेति श्राद्धवितथा त्रिविधाऽऽहारैकाशनके न कल्पन्ते। द्विविधाऽऽहारैकाशनकेऽपि धिवचनादिति।२२० प्र०। सेन०३ उल्ला०। चतुर्दशनियमेषु द्वित्राऽऽदीनि रचित्तप्रत्याख्यानिना न कल्पन्ते / पक्कफलानि निर्वीजीकृतानि सचित्तानि प्रातः प्रत्याख्यानं क्रियमाणे मुत्कलानि रक्षितानि तान्यहघटिकाद्यानन्तर त्रिविधाऽऽहारप्रत्याख्यानिनां कल्पन्त इति। ७५प्र० / न्येव सर्वाण्यपि पूर्णीभूतानि, अथ रात्रौ तेषां कार्ये समुत्पन्ने पूर्वप्रमाणीसेन० 4 उल्ला० / अनशनिश्राद्धस्य त्रिविधाऽऽहार - प्रत्याख्यानं कृतादप्यपराण्यादातुं कल्पन्ते, न वेति प्रश्ने, उत्तरम्-श्राद्धानां चतुर्दशकारयित्वा राजदुष्णपानीयपानेनाशनस्य दूषणं लगति। न वेति प्रश्ने, नियमेषु द्विवाऽऽदीनि सचित्तानि प्रातः प्रत्याख्यानसमयेऽहोरात्रावधि उनरम्-तथा कारणेनानशमस्य दूषणं न लगतीति। १३७प्र०। सेन०४ मुत्कलानि रक्षितानि भवन्ति, तदा तावतां दिवा परिभोगे रात्रावधिकानि उल्वाल / स्यशनप्रत्याख्यानकर्ता वान्तौ जातायां द्वितीयवार भुक्ते, न कल्पन्ते, यदि च संध्याऽवध्येव तावन्ति मुत्कलानि रक्षितानि, उदा न येति प्रश्ने, उत्तरम्-तस्मिन्नेव स्थानके स्थिते यदि वान्तिर्भवति, रात्रावधिकान्यपि न कल्पन्ते इति। 411 प्र० / सेन०३ उल्ला० विषयसूचीमुखशुद्धश्च कृता भवति, तदा द्वितीयवारं भोक्तुं कल्पते, नान्यथा चेति। 158 प्र० सेन० 4 उल्ला० / प्रथमदिने चतुर्विधाऽऽहारो वासं कृत्वा (1) प्रत्याख्यानमधिकृत्य द्वारगाथा / द्वितीयदिनोपवासमेकीकृत्य षष्ठाष्टमाऽऽदिकं प्रत्याख्याति, नवेति प्रश्ने, प्रत्याख्यानशब्दैकार्याः। (2) द्रव्यप्रत्याख्यानम्। उत्तरम्-प्रथमदिवसे चतुर्विधाऽऽहारकोपवासं प्रत्याख्याति, द्वितीय (4) अदित्साप्रत्याख्यानम्। दिवसे एकमेव प्रत्याख्याति, न तु षष्ठम्। यदि द्वितीयदिने षष्ठाऽऽदिकं. भावप्रत्याख्यानम्। तर्हि अंग्रे तृतीयोपवासः कृतो युज्यते, ईदृशी सामाचार्यस्तीति / 141 भावप्रत्याख्यानस्य श्रुतप्रत्याख्याननोश्रुतप्रत्याख्यानेन द्वैविप्रका तन०४ उल्ला०। कश्वित्प्रातः कृतनमस्कारिकासहितप्रत्याख्यानः ध्यम् / मूलोत्तरगुणप्रत्याख्याने चोदाहरणम् प्रतिलेखनायां त्रिविधाऽऽहारप्रत्याख्या नं करोति, स संध्यायां, किं वा श्रावकधर्मः। श्रावका अष्टविधाः, तेऽष्टौ भेदा विभज्यमाना द्वात्रिंशप्रत्याख्यानं विदधातीति प्रश्ने, उत्तरम्-एकाशनाऽऽद्यप्रत्याख्यानी, तश्च / यति गृहस्थयोर्भेदेन प्रत्याख्यानम्। गृहिप्रत्याख्यानस्याचं विहिलप्रतिलेखनात्रिविधाऽऽहारप्रत्याख्याना च संध्यायां पानका भङ्गमाश्रित्य त्रैलिकप्रत्याख्याने- "तिविहं तिविहेणं " इत्यत्र ऽऽहारप्रत्याख्यानं करोति / अकृतप्रतिलेखनात्रिविधाऽऽहारप्रत्या चाक्षेपपरिहारौच। ख्यानस्तु चतुर्विधाऽऽहारप्रत्याख्यानं करोतीतिपरम्पराऽस्ति / येन श्राद्धेन प्रन्क्काले न प्रत्याख्यातः स पश्चात्काले प्राणातिपातं 16670 / सेन० 4 उल्ला०। कसेलकपानीयं त्रिविधाऽऽहारप्रत्याख्या प्रत्याचक्षाणः किं करोतीति प्रश्नः / आहारभेदप्ररुपणा, सोत्तरा निता पातुं शुद्धयति, न वेति प्रश्ने, उत्तरम्-त्रिविधाऽऽहारप्रत्याख्यानिना दिगम्बरीया विप्रतिपत्तिश्च / प्रत्याख्यानस्य दशविधत्वम्। तत्पानीयमानं शुद्धयति, परमात्मनामाचरणा नास्तीति 16 प्र०। सेन० (8) श्राद्धाः प्रत्याख्यानं कदा गृह्णान्ति। 4 उल्ला तथा फेनचित् श्राद्धेन योजनशतादुपरि गमनप्रत्याख्यानं कृतं, (10) प्रत्याख्यानविधौ दानविधिः / तस्य धमार्थमधिकं गन्तुंकल्पते, न वा, यदिगच्छति, तदा केन विधिनेति (11) धर्मकथामन्थनिर्मयितमिथ्यात्वभावाश्च भव्याः शुद्धं प्रत्याख्यानं प्रश्ने, उत्तरम्-प्रत्याख्यानकरणसमये विवेको विलोक्यते, तेन प्रायो प्रपद्यन्ते। मुख्यवृत्त्या प्रत्याख्यानं सांसारिकाऽऽरम्भस्य भवति, नतुधर्मकृत्यस्य, (12) प्रत्यानशुद्धेः षड्विधत्वम्, द्विविधत्वम्, त्रिविधत्वम् / अत्रोत्तरम्। यदि च सामान्यतः कृतं, तदा नियमित्तक्षेत्रोपरि यतनया गच्छति, तत्रच (13) सामायिके सत्याहारप्रत्याख्यानेन किम् ? आहारप्रत्याख्यानयगतः सांसरिककृत्यं न करोतीति। 363 प्र०। सेन०३ उल्ला०ा पञ्चविकृ त्सामायिके आकराः किमिति नोक्ताः? अत्रोत्तरम्। निदर्शनतः तिपत्याख्यानिना द्विघटिकाऽनन्तरं गुडमिश्रितचूरिमकं कल्पते, न वेति सामायिक्रमाकाराणामविषयः / प्रश्ने, उत्तरम्-पञ्चविकृतिप्रत्याख्याने द्विघटिकाऽनन्तरं गुडमिश्रितं | (14) अथ कोऽपि ब्रूयात्-विद्यमानार्थ विषयमेव प्रत्याख्या नमुपपद्यते। चूरिभकं तद्विनेन कल्पने इति। 36 प्र०। सेन०३ उल्ला० / येषां कटाह- निवृत्तिफलत्वात्। विकृतिप्रत्याख्यान भवति तेषां डोलियाख्यतैलतलित पक्वान्नाऽऽदिकं (15) यदुक्तम्-प्रत्याख्यानपरिणाममेव विधीयमानं श्रेयो भवतीति। तत्र कल्पते, न देति प्रश्ने, उत्तरम्-डोलियाख्यतैलविकृतिर्न भवति तत्र प्रतिविधीयते। तैलनिष्पन्न पक्वान्नाऽऽद्यपि विकृतिर्न भवतीति सेन। मनुष्यलोका बहिः | (16) अव्यक्त ज्ञानोऽपि सपापः / ते नाऽपि प्रत्याख्यातक्वचिद्रात्रिविरेव क्वचिद्दिवैव। तत्र कालप्रत्याख्यान, रात्रिभोजनप्रत्या- व्यम्। स्वपक्षसिद्धये दृष्टान्तदाष्टान्तिकौ; संज्ञिदृष्टान्ता
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy