SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ पचक्खाणावरण 121 - अभिधानराजेन्द्रः - भाग 5 पच्चभिराणा पचक्खाणावरण पुं०(प्रत्याख्यानावरण) आडो मर्यादेषदर्थत्वाद् / पचक्खायपावग त्रि० (प्रत्याख्यातपापक) प्रत्याख्यातं निराकृतं पापक आसर्वविरतिप्रत्याख्यानमर्यादया। अथवा- ईषत्सावधयोगानुमतिमात्र सावधानुष्ठान येनासौ प्रत्याख्यातपापकः / सूत्र० 1 श्रु० अ० / विरतिरुपं प्रत्याख्यानमावृएवन्तीति प्रत्याख्याना वरणा इति व्युत्पत्तेः। पापकर्मप्रत्याख्यातवति, औ० / विशे०! "सर्वसावद्यविरतिः, प्रत्याख्यानमिहोच्यते। तदावरणसंज्ञात- पचक्खाविंतअ त्रि० (प्रत्याख्यापयितृ) प्रत्याख्यापयतीति प्रत्याख्यातृतीयेषु निवेशिता / / 1 / / " इत्युक्तस्वरुपेषु क्रोधाऽऽदिकषायेषु, कर्म० पयिता। प्रत्याख्यानकारयितरि, आव०६ अ०। कर्म०। दर्श०। विशे०। पञ्चक्खि(ण) त्रि० (प्रत्यक्षिन्) प्रत्यक्षज्ञानिनि आगमव्यव-हारिणि, व्य० पञ्चक्खाणावरणणामधिज त्रि० (प्रत्याख्यानावरणनामधेय) १उ०। प्रत्याख्यानं सर्वविरतिलक्षणं, तस्यावऽऽरणा एतदेव नामधेय येषां ते | पचक्खीभूय अव्य० (प्रत्यक्षीभूय) साक्षाज्ज्ञानविषयतां प्राप्येत्यर्थे , प्रत्याख्यानाऽऽवरणनामधेयाः / प्रत्याख्यानावरणशब्दाभिधेयेषु, विशे० / आ०म०१ अ०२ खण्ड। पचक्खाणि (ण) त्रि० (प्रत्याख्यानिन्) सर्वविरते, भ०६ श० 4 उ०। पचक्खेय त्रि० (प्रत्याख्येय) प्रत्याख्यानविषये वस्तुनि, आव०६ अ०। एचक्खाणी स्त्री० (प्रत्याख्यानी) याचमानस्य प्रतिषेधवचने, ध०३ पञ्चग्ग त्रि० (प्रत्यग्र) नवीने, “पञ्चग्गं अहिणवं च सज्जुक्छ।' पाइ० ना० अधिकायाचमानस्यादित्सा मेऽतो मा याचस्वेत्यादि प्रत्याख्यानरुपायां 162 गाथा। भाषायाम्, भ० 10 श०३ उ०। संथा० / पञ्चच्छिम त्रि० (पाश्चात्य) पश्चिमभागवर्तिनि, भ०१६ 20 ३उ०॥ पञ्चक्खाभास पुं० (प्रत्यक्षाभास) प्रत्यक्षस्य स्वरुपाभासे, रत्ना०। पच्चच्छिमा स्त्री० (पश्चिमा) दिग्भेदे, स्था० 10 ठा०॥ सांव्यत्रहारिकप्रत्यक्षाभासं तावदाहुः पचच्छिमुत्तरा स्त्री० (पश्चिमोत्तरा) दिग्भेदे, स्था० 10 ठा०। सांव्यवहारिकप्रत्यक्षमिव यदाभासते तत्तदाभासम्॥२७।। पचड धा० (क्षर) संचलने, "क्षरः खिर-झर-पज्झर-पच्चड." सांव्यवहारिकप्रत्यक्षमिन्द्रियानिन्द्रियनिबन्धनतया द्विप्रकारं प्रागुप- 18 / 4 / 173 / / इत्यादिना क्षरधातोः पचडाऽऽदेशः / "पचडइ।" वर्णितस्वरुपम् / / 27 // क्षरति / प्रा०४ पाद। उदाहरन्ति पचड धा० (गम) "गमेः अई-अइच्छाणुवजावजसोक्कुसायथाऽम्बुधरेषु गन्धर्वनगरज्ञानं, दुःखे सुखज्ञानं च // 28 // क्कुसपचड." / / 8 / 4 / 162 / / इत्यादिना गमधातोः पच्चड्डाऽऽदेशः।'' अत्राऽऽद्यं निदर्शनमिन्द्रियनिबन्धनाभासस्य, द्वितीयं पुनरनिन्द्रिय- पच्चडुइ / गच्छति। प्रा० 4 पाद। निबन्धनाभासस्य / अवग्रहाभासाऽऽदयस्तु तभेदाः स्वयमेव | पचड्डिया-स्त्री० (प्रत्यड्डिका) मल्लानां करणविशेषे, विशे०। आ०म०। पार्विज्ञयाः // 28 // पचणुभवमाण त्रि०(प्रत्यनुभवत्) प्रत्येक वेदयमाने, जी०३ प्रति०१ पारमार्थिकप्रत्यक्षाभासं प्रादुष्कुर्वन्ति अधि०२ उ०। रा०। 'पचणुभवमाणे विहरइ।" विपा०१ श्रु०१०। पारमार्थिकप्रत्यक्षमिव यदाभासते तत्तदाभासम्॥२६॥ स्था०। (इष्टानिष्टाऽऽदिषु दण्डकः 'वीईवयण' शब्दे वक्ष्यते) पारमार्थिकप्रत्यक्ष विकलसकलस्वरुपतया द्विभेदं प्रागुक्तम्।२६। पञ्चत्थि(ण) त्रि० (प्रत्यर्थिन) अर्थिनः प्रतिकूले, यः परस्य गृहीत्वा न उदाहरन्ति किमपि प्रयच्छति। व्य०१ उ०। पाइ० ना०। यथा शिवाख्यस्य राजर्षेरसंख्यातद्वीपसमुद्रेषु सप्तद्वीप | पचत्थिय पुं० (प्रत्यर्थिक) प्रत्यनीके प्रतिवाधाऽऽदौ, व्य०१३०नि०चू०। समुद्रज्ञानम् // 30 // पञ्चत्थुय न० (प्रत्यवस्तृत) आच्छादिते, जी० 3 प्रति० 4 अधिo शिवाऽऽख्यो राजर्षिः स्वसमयप्रसिद्धः, तस्य किल विभङ्गा परपर्याय- पुनःपुनराच्छादिते, ज्ञा०१ श्रु०८० अ०। मध्याभास तादृशं वेदनमाविर्वभूवेत्याहुः सैद्धान्तिकाः / मनःपर्याय पच्चप्पण न० (प्रत्यर्पण) निवेदने, विशे०। आचा० / कवलज्ञानयोस्तु विपर्ययः कदाचिन्न संभवति, एकस्य संयमविशुद्धिपादु- पञ्चप्पिणमाण त्रि० (प्रत्यर्पयत्) आदिष्टकार्यसंपादनेन निवेदने, स्था० भूतत्वात, अन्यस्य समस्ताऽऽवरणक्षयसमुत्थत्वात् / ततश्च नात्र 5 ठा०२ उ०। रा० / भ० / आचा० / तदाभासचिन्ताऽवकाशः / / 30 / / रत्ना०६ परि०।। पचन्भास पुं० (प्रत्याभ्यास) प्रत्युच्चारणे निगमने, विशे०। पचक्खाय वि० (प्रत्यारघ्यात) निराकृते, सूत्र० 1 श्रु० 8 अ० / पञ्चभिण्णा स्त्री० (प्रत्यभिज्ञा) स एवायमित्याकारे ज्ञाने, विशे०। सर्वविरतप्रतिपत्तितः प्रतिषधिते, औ०। नियमिते, सूत्र०२ श्रु० 4 अ०। प्रत्यभिज्ञाप्रामाल्यम्* प्रत्याख्यातृ त्रि० प्रत्याख्यातरि, “पचक्खाएण कया पचक्खावित्तए।'' यद्यपिआव०६अ। "प्रत्यक्षाऽऽदेरनुत्पत्तिः, प्रमाणाभाव उच्यते।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy