SearchBrowseAboutContactDonate
Page Preview
Page 1387
Loading...
Download File
Download File
Page Text
________________ भय 1376 - अभिधानराजेन्द्रः - भाग 5 भय भवति। एतदेव सरीरंएगेसिंअविरयजीवाणं महतं भयं भवति, तेण कारणेण | देहो आदाणं भन्नति, उवरगरणं च मुच्छासहियं आदाणं भवतिनासं। गाहा - रक्खसपीसायतणा-इएसु उदयम्मि दुमादीसु / तव्विवरीयमकम्हा, जो तेण परं च अप्पाणं // 40 / / रवखसपियासाऽऽदिकं दिव्वं, तेणाऽऽदिकं माणुस, उदयग्गिजकुमादियं तेरिच्छ, अकस्माद्यं च / एतेण चउब्विहेण जो अप्पाणं परं उभयं वा। गाहा - बीहावेती भिक्खू, संते लहुगा गुरू असंतम्मि। आणादी मिच्छत्तं, विराहणा होति सा दुविहा / / 11 / / संते लहुगा, असंतेसु चउगुरुगा इत्यर्थः। दुविहाआय–संजमविराहणा। नाविक्खति अप्पाणं, एवं परं खेत्तमादिणो दोसा। भूएहिं घेप्पेज्जा, भेसेज परं च ज चण्णं ||12|| जह मोहप्पगडीणं, कोहाईणं विवञ्जणा सेया। तह चउ कारणमुदयं, भयं पि ण हु सेवितं सेयं // 43 // अप्पाणं परं वा बीभावेंतो अप्पाणं परं च णावेक्खति, बीहंतो सयं परो वा, खित्तचित्तो भवेजा तत्थ मूलं / गिलाणा-रोवणा य, भीओ वा संतो तं चेव बीभावंता आहाणेजा, भीतो वा भूतेण घेप्पेज्जा ग्रहगृहीतो वा परं भीसिज्ज, तत्थ वि बहू पतावणादिया दोसा, जं च अन्यत् खेत्तादि अणवजो छकायविराहणा करेज तत्थ से कायणिप्फण्णं जम्हा भए कज्जमाणे एत्थ दोसा तम्हा भयंण कायव्यं // 42 // इमं कारणं जह मोहणिज्जस्स कोहादिया उत्तरपगडीणं वज्जणा सेया भवति, तम्हा भयं चउविह, मोहस्स उत्तरपगडी विवजेउ श्रेयं भवतीत्यर्थः / / 43|| भय उत्तपगडीओ, सेसा मोहस्स सूतिया मूले। पयडीतो तो जेहिं, पगारेहिं वज्झंति णाणणिण्हवादीहि॥४४|| णिक्कारणम्मि तेसु, व्वट्टते होति पच्छित्तं / कामं आउयवञ्जा, णिचं वज्झंति सत्तपगडीओ। जाव पवत्तइ रागो, तिव्वेसु तेसु पच्छित्तं // 45|| एवं भयं मोहणिजस्स उत्तपगडी सूचियातो भवति / एवं सव्वा चेव मोहपगडीगहिया मोहमूलपगडीए सेसा सत्तणाइया मूलपगडीओ सूइया भवंति। तो जेहिं पगडीतो इति-अट्ठ मूलपगडीओ पंचाणउई वा उत्तरपगडीतो सम्यक्तनिश्रओ बंधो नास्तीत्येवं पञ्चनयति एयातो, जेहिं बंधहेउप्पगारेहिं बज्झति तेसु वहृतस्स पच्छित्त भवति / ते य इमेणाणं जस्स समीवे सिक्खियं तं णिण्हवति, नाणिपुरिसस्स पडिणीओ अत्थेजंतो वा अंतरायं करेति, जीवस्स वा णाणोबधायं करेति, णाणिपुरिसे वा पादोसं करेति एवमादिएहिं पञ्चधिहं णाणावरणं वज्झइ, एतेसु चेव / सविसेसेसुणवधिं दसणावरणं वज्झति, भूताणुकं पया ते वयाणुपालणा, तं खंतिसंपन्नाए दोण रूइ, एए गुरुभत्ती, ते एते हिंसातो वेदणिज्ज वज्झति, विवरीय हेऊहिं असाति, मोहणिज्जं दुविहं-दसणमोहं, चरित्तमोहं च / तत्थ दंसणमोह अरहतपडिणीययाए, एवं सिद्धचेतियतवस्सिसु य धम्नसंघरस य पडिणीयत्तं करेंतो दंसणमोहं बंधति, तिव्वकसायत्ताए बहुमोयातो रागदोसंपन्नया, ते चरित्तमोहं बंधति। आउयं चउव्विहं तत्थ णिरयाउयरस इमो हेऊ, मिच्छत्तेणं महारंभया, ते महापरिग्गहा ते कुणिमाहारेण णिस्सीलया, ते रु द्दज्झाणेण य णिरयाउय निबंधति / तिरियाउयरस इमो हेतू-उम्मग्गदेसणा, ते संतमग्गविप्पणासणेणं माइल्लया, ते सढसीलता, ते ससल्लमरणेणं / एवमादिएहिं तिरिया - आउयं निबंधिता इमे मणुयाउयहेउणो-विरयतिण्हो जो जीवो तणुकसातो दाणरते पगतिभद्दयाए मणुयाउयं बंधति / देवाउयहेतू इमेदेसविरतो सव्वविरतो वालतवेण अकामणिञ्जराए सम्मदिट्ठियाए, य देवाउयं बंधति / णामं दुविह-सुहासुहं / तत्थ सामन्नतो असुभे य इमे हेतू-मणवयकायजोगेहि बंको मायावी तिहिं गारवेहिं पडिबद्धा, एतेहिं असुभं नाम बज्झति / एतेहिं चेव विवरीएहिं णीयागोयं / सामन्नतो पंचविहंतराए इमो हेतु-पाणवहेसुसावते अदिन्नादाणमेहुणपरिगहे य एतेसु रइबंधगा जिणपूयाए विग्धकरे मोक्खमग्गं पव्वजतस्स जो विग्धं करेति एतेसु अंतराइयं बंधति। विसेसहेऊ उवउज्ज वण्णए-तेसु हेउसु णिकारणे वटुंतस्सपच्छित्तं भवति। चोदकाह-जाव घायरसंपारेती ताव सव्वजीवा आउयवजातो सत्त कम्मपगडीतो णिचकालं सप्पभेदा बंधति। कह अपायच्छित्ता भवति, सपायच्छित्तस्स य सोही णस्थि सोही। अभावे य मोक्खो भावो / आचार्यऽऽह -'काम गाहा तीवेषु प्रवर्ततः प्रायश्चित्त भवति, न मंदेषु शेषं कंटं। उत्तरप्रकृतीरधिकृत्त्योच्यते / गाहा - अट्ठण्हं असुभाओ, उत्तरपगडीउ होति परिच्छत्तं। अनियाणेण सुभासुं, न होति सहाणपच्छित्तं // 46 / / अट्ठण्हं पगडीण जा असुभाओ, ताणं हेउसु वट्टलस्स पच्छित्तं जहा णाणपदोसादिएसु / जा पुण सुभाओ तासु ण भवति पच्छित्तं, जहा णाणपदोस करेति तित्थगरादिपडिणीएसुवा अनिदाणेण वा सुभं बंधतस्स पायच्छित्तन भवति जहा तित्थगनामगोत्तहेउसु अरहंतसिद्धकारगगाहा (?) जम्मि भेदे जं पच्छित्तं तं च इमं भण्णतिदेसपदोसादीसु वि, लोभे अअसरिसे फासे चउगुरुगा। लहुओ पच्छित्तं पुण, हासअरतिणिवाचउक्कम्मि॥४७॥ णाणस्स जति देसे पदोसं करोति, आदिग्गहणातो णाणस्स चेव जदि देसे पडिणीयत्तं अंतराय मच्छरं निण्हवणं वा करेति, सायावेयणिज्जरस निदाणादिएहि अप्पसत्थज्झयसाओ जदि हेतुए वट्टति, लोभकसायस्स य जइ बंधहे उए वट्टति, तो मासलहु असरिसफासबंधस्स जति हेउए वट्टति, एतेसुसव्वेसु चउलहुगा पच्छितं, हामं अ
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy