SearchBrowseAboutContactDonate
Page Preview
Page 1386
Loading...
Download File
Download File
Page Text
________________ भम्हरासि 1378 - अभिधानराजेन्द्रः - भाग 5 भय भम्हरासि पुं० (भस्मराशि) 'भप्परासि' शब्दार्थे, चं० प्र० 20 पाहु० / भय धा० (भज) भोगे, सेवायां च / भ्वादि० -- उभ०-सक०-अनिट् / भजति, भजते। अभाक्षीत्। भेजे / वाच०। विशे०। स्था०। *भय न० विभेत्यस्मात्। भी-अच्। भयहेतौ, भावे अच्। वाच०। भीती, उत्त०१४ अ०। सूत्र०। भयं भीतिः परित्रासोऽकस्मात्। ज्ञा०१ श्रु०१ अ०। आचा० / प्रा० / प्रश्न० / स्था० / कल्प०। "किंभया पाणा।" ('किंभय' शब्दे तृतीय भागे 526 पृष्ठे विवृतम्) स्था०१० ठा०ा त्रासे, स्था०३ ठा०१ उ०। आचा०। अपायो।गित्वे, नि० चू०१उ०। मोहनीयप्रकृतिसमुत्थे आत्मपरिणामे, स्था०७ठा०ाभयं मोहान्तर्गता नोकषायरूपा प्रकृतिः। भयकारणे दुर्गतिगमनाऽऽदौ, “एयाहिं भयाहि पहिया।" सूत्र 1 श्रु० 2 अ०१ उ० / सनिमित्तमनिमित्तं वा यद्विभेति तद्भयम् / आभ्यन्तरग्रन्थिभेदे, बृ०१ उ०२ पक०। भयस्य निक्षेपः षड् विधःनामस्थापनाद्रव्यक्षेत्रकालभावभेदात्। तत्रनामस्थापने सुगमे, द्रव्यक्षेत्राकालभयान्यपि प्रतीतानि। द्रव्याद्यं द्रव्यभयमित्येवं सर्वत्र पञ्चमीतत्पुरुषसमासाऽऽश्रयणात्। अन्यथा वा यथायोगं भावनीयम्। भावभयं सप्तधा-इहलोकभयं, परलोकभयम्, अन्नदानभयम् / आकस्मिकभयम्, आजीविकाभयम्, अश्लोकभयम्, भरणभयं चेति / तत्रा यत् स्वभावात्प्राप्यते यथा मनुष्यश्च मनुष्यात्तिरश्चस्तिर्यग्भ्य इत्यादि तत् इहलोकभयम् / यत्परभवादवाप्यते यथा मनुष्यस्य तिरश्चस्तिरश्चो मनुष्यात् परलोकभयम्। आजीवनं जीविका, तस्या उच्छेदेन भयमाजीविकाभयम् इत्यादि। आ० म० 1 अ० / आ० चू०। नामाऽऽइ छव्विहं तं, भावभयं सत्तहेहलोगाई। इहलोगजं सभवओ, परलोयभयं परभावाओ।।३४५०|| किंचणमादाणं त-भयं तु नासहरणाइओ नेयं / बज्झनिमित्ताभावा, जं भयमाकम्हियं तं ति॥३४५१।। असिलोगभयमजसओ, दुज्जीवमाजीवियाभयं नाम। पाणपरिचायभयं, मरणभयं नाण सत्तमयं // 3452|| नामस्थापनाद्रव्यक्षेत्रकालभावभेदात्तत्षड्विध भयम् / तत्राऽऽद्याः पञ्चभेदाः सुव्याख्येयाः / भावभयं तु इहपरलोयाऽऽयाणमकम्हा आजीवमरणमसिलोए'' इति वचनात् सप्तधा भवति / तथा वाह - (इहलोगाइ त्ति) तोहलोकजं भयं स्वभावतः स्वभवाद्यथा-मनुष्यस्य मनुष्यात्तिरश्चस्तिर्यग्भ्य इत्यादि। परलोकभयं तु परभवाद्यथामनुष्याऽऽदेस्तिर्यगादिभ्यः / किञ्चनं द्रव्यदानमुच्यते, तद्भयं तु न्यासहरणाऽऽदिभ्यो ज्ञेयम् या तु बाह्यानिमित्ताभावदकस्मादेव भवति तदाकस्मिकम्। अश्लोकः-अश्लाघा तद्भयं त्वयश इति। आजीविकाभयं तु दुर्जीविकाभयम् / मरणं तु नाम यत्सप्तमं भयं तत्प्राणपरित्यागभयमिति। विशे० उत्त०। ''इहपरलोयाऽऽदाणे, आजीवसिलोय तह अकम्हा य। मरणभयं सत्तमयं, विभासमेएसि वोच्छामि / / 1 / / इहलोगभयं च इमं, जं मणुयाइओ सरिसजाईओ। बीहेइ जं तु परजा इयाण परलोयभयमेयं / / 2 / / आयाणत्थो भण्णति, मा हीरिज त्ति तस्स जं बीहे। आयाणभयं तं तू, आजीवो मे ण जीवेऽहं / / 3 / / असिलोगभयं अयसो, होति अकम्हा भयं तु अणिमित्तं / मरियव्वस्स उभीए, मरणभयं होइ एयं तु॥४॥" उत्त० पाई०६ अ०। कल्प० / प्रज्ञा० / दर्श०। जे भिक्खू अप्पाणं बीभावेइ, बीभावंतं वा साइजइ॥१६७।। जे भिक्खू परं बीभावेइ, बीभावंतं वा साइज्जइ // 168 / / उभयं वा अनन्यभावे आत्मैव आत्माऽपृथग्भावे आत्मव्यतिरिक्तः परः, आत्मपरव्यपदेशेन भयं भवति, ऐहिकपारत्रिक भयोत्पादनं बीभावनं चउगुरु पच्छित्तं, आणादिया य दोसा भवंति। दिय्वमणुयतेरि-च्छयं तु आकम्हिकं व णा यव्वं / एक्ककं पिय दुविहं, संतमसंतं च णायव्वं / / 37 / / भयं चउविहं उप्पजति - पासायादिएहितो दिव्वं, तेणादी-एहितो माणुस्स, आउतेउवाउवणस्सयाइएहितोय तेरिच्छं निरयहेतुकं चउत्थं अकस्माद्यं भवति / एकक पुणो दुविहं संतासंतभेएण। पिसायतेणसिंघाइए दिह्रसुज भयं उप्पजति तं संतं, अदिडेसु असंतं / अकस्माद्वयं संतं आत्मसमुल्यं मोहनीयभय प्रकृत्युदयाद्भवति, असंतं अकस्माद्भ भयकारण संकल्पिताभिप्रायोत्पन्नम्। चोदकाऽऽह-उण इहलोकभयं, परलोगभयं आदाणभय, आजीवणाभयं, अकस्माद्यं, मरणभयं, असिलोकभयं / एवं सत्तविहं भयसुत्त, कहं चउटियह भणइ ? आचााऽऽहकामं सत्तविकप्पं, भयं समासेण तं पुणो चउहा। तत्थाऽऽदाणं नसणे-ण होज अहवा वि देहु वही॥३८|| कामं शिष्याभिप्रायानुमतार्थे , तदेव सत्तविहं भयं संखिप्पमाणं चउय्यिधं भवति। कहं पुण संखेप्पति? उचते-इहलोगभयं मणुस्सभये समोतरति / परलोगभय दिव्वतिरियभएसु समोतरति। आदाणआजीवणमरणअसिलोगभयं च तेचउरो वितिसु दिव्वादीएसु समोतरंति।कथम् ? उच्यते-जतो आदाणेण हत्थट्टितेण दिव्यमणुयतेरिच्छयणं बीभेति, आजीवणं वित्ती, साय दिव्वमणुवतेरिच्छियाऽन्यतमा भीतो, मरणं प्राणपरित्याग असावपि दिव्यमनुष्यतिर्यगन्यतमभावावस्थस्येति नारकाः किल मरणभयमिच्छंयेव। अकस्मात्कारणात् विविधमेव मरणभयम्। असिलोगो वि दिव्वमणुएसु संभवति, संतीसु य पंचेदियतिरिएसु अकस्मातद्रयं सट्ठाणे समोतरति। एवं सत्त भया चउसुभएसुसमोतारिता। एत्थ रामणस्स आदाणभयं ण होज / अहवा समणे वि देहोवहि चेव आदाणभयं भवति। चोदकाऽऽह-कह देहुवही आदाणभयं ? उच्यते गाहाएगेसिंजं भणियं, महब्भयं एतदेव विहिसुत्ता। तेणाऽऽदाणं देहो, मुच्छासहियं च उवकरणं // 36 / / बंभचेरो विधिसुतं, तत्थ भणियं, एतदेवेगे सिं महत्भय
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy