SearchBrowseAboutContactDonate
Page Preview
Page 1388
Loading...
Download File
Download File
Page Text
________________ 1350 - अभिधानराजेन्द्रः - भाग 5 भय भय रती निद्रा निवाणिद्दा पयला पयलापयला एयाण छण्ह पगडीणं जति हेउसु बद्दति तो मासलहुं पच्छित्तं / गाहा सव्वे णाणपदोसा-दिएसु थीणे य होति चरिमं तु / निरयाउतुणिमवझे, मिच्छे वेदे य मूलं तु / / 4 / / तिरियाउ असुभनाम-स्स चेव हेतूसु मासिय गुरुयं। सेसासु अप्पसत्था-सु हो ति सव्वासु चउलहुगा / / 46 / / णाणरस जति सव्वरस पदोसं करेति, पडिणीयादिहेउसु वा वट्टति, थीणगिद्धिणिडाए यजति हेऊए वट्टति, तोपारंचियं पच्छित्तं णिरयाउयस्स हेऊहिं सव्वहिं णामस्स जा असुभा पगडीओ ताण य हेउए वट्टति, तो मासगुरुं पच्छित्तं, (सेसासु त्ति) चउरो दंसणभेदा लोभवजा, पारस कसाया, हासादिछक्के य हासअरतिवज्जा चउरो भेदा, नीयागोयं पंचविह च, अनंतयाण पयाण अप्पसत्थाण बंधहेउसु वटुंतस्स चउलहुगा पच्छित्त। चोदकाऽऽह - सक्का अप्पसत्था-णं तु हेतवो परिहरितु पयडीणं / साहादि पसत्थाणं, कहं णु हेतु परिहेजा? ||5|| अप्रशस्तप्रकृतिहेतवो वर्जितुं शक्यन्ते, अशुभाध्यवसायवर्जनात्, कथं नित्यकालशुभाध्यवसितः साधुः शुभप्रकृतिहेतुन् वर्जयति, तेषां शुभाध्यवसायबन्धान्। चोदक एवाऽऽह / गाहाजति वा बज्झति सातं, अणुकंपादीसु तो कहं साहू ? परमणुकंपाजुत्तो, वञ्जति मुक्खसुहणुबंधा / / 51 / / जति सातं वज्झति भूयाणुकंपया ते, आदिसहातो वयसंपन्नत्ता, ते संजमजोगुज्जमेणं खंतिसंपन्नता ते, दाणरुयाए गुरुभत्तिरागेण यतो साहू एतेहिं अणुकंपाएहिं जुत्तो पुन बंधा कहं मोक्खं गच्छति, जातं पुण्णं मोक्खगमणविग्धाय हवति। किञ्चान्यत्। गाहा - सुहमवि अवेदयंतो, अवस्स असुभं पुणो य सादयते। एवं तु णत्थि मोक्खो , कहं व जयणा भवति एत्थ ? ||5|| सुहं आवेदेतो अवस्सं पावं बधति, पुण्णपावोदयाय अवस्सं संसारो भवति, अतो एवं साहुस्स मोक्खो नत्थिा कह वा एत्थ साहुणा जतियव्वं घटितव्यमित्यर्थः। गाहाअहवा ण चेव वज्झति, पुण्णं नावि असुभोदयं पावं। सव्व अणिट्ठियकम्मो, उववज्जति केण देवेसु / / 53 / / भण्णइ जहा णु कोई, महपल्ले तु सो वयति पच्छं। पक्खिवति कुंभ तस्स तु, णत्थि खओ होति एवं तु ||54! / अन्नो पुण पल्लातो, कुंभं सोहयति पक्खिवति पच्छं। तस्स खओ भवतेवं, इय जे तू मंजया जीवा // 55 / / तेसिं अप्पा णिज्जर, वज्झति पाव तेण णत्थि खओ। अप्पबंधो जया णं, बहुणिज्जरणे तेण मोक्खो तु // 56 / / अहवा अणुकंपादिएहिं पुन्नं न वज्झति ण वा पावं सवहा अपरिक्खीएकम्मे य पुन्नाभावे देवेसु केण हेउणा उववजति? एवं चोदकेणोक्ते आचार्यऽऽह -- पुव्वतवसंजमा हों --ति एसिणा पच्छिमो अगारस्स। रागो संगो वुत्तो, संगो कमसंभवो तेण / / 57|| पूर्वा इति प्रथमाः के ते तपःसंयमश्च / यत्र तपः तत्र नियमा संयमः, यत्रा संयमः तत्रापि नियमात्तपः, उभयोरव्यभिचार-प्रदर्शनार्थ तपः संयमग्रहणम्।यथा यत्राऽऽत्मा तत्रोपयोगः, यत्रोपयोगस्तत्राऽत्मा इति सामादियं छेदोवट्ठाणीयं परिहार-विसुद्धियं सुहमसंपराग च। एते पुव्यतवसंजमा एते णियमा रागिणो भवंति, तंच अहाख्यातं चारित्रामित्यर्थः / अहवा अणसणादिया जाव सुक्कज्झाणस्स आदिमा दो भेया पुहत्तवितक्वं सवियारं, एगत्तवियक अवियार च। एते पुव्वतवा, सामाइयछेदपरिहारसुहमंच / एते पुव्वतवसंजजमा णियमा रागिणो भवंति, सुहमकिरियानियट्टी वोछिन्नकिरियमप्पडिवाइंच, एते पच्छिमतवा, अहक्खायचारित्तं पच्छिमसंजमो, एतेपच्छिमतवसंजमा नियमा अरागिणो भवन्ति। एतेहिं पुव्वतव-संजमेहिं देवेहिं उववति, सरागित्वात्; रागो तिथा संगो त्ति वा एकार्थ,यतो भणितंरागो संगो वुत्तो, अहवा कम्मजणितो जीवभावो रागो, कम्मुणा सह संजोयं पत्तो स एव संगो वुत्तो, संगातो राग इति भेदेण णिवत्तमाणं कम्म, भवति तेण कम्मुणा उदिज्जमाणेण भवो भवते संसारेत्यर्थः / ते य सरागसंजजता पल्लधण्ण-पक्खेवदिट्ठतेणं बहुसोधगा अप्पबंधा कमेण पच्छिमे तवसंजमे पप्प मोक्खं गच्छन्ति। एवं सुभगपडिबधेसुसाधवो जतन्ति जम्हा पगडीहेतवेसुएवत्तंतरस एते दोसा, तम्हान बीभे, न वा पर बीहाविजा। गाहाबितियप्पदमणपज्झे, बीभे अप्पज्झ हीणसत्ते वा। खेत्ताऽऽदिय संच परं, पवाति पडिणीय तेणं वा / / 57 / / अणप्पज्झो खेत्तादिओ सयं वा बीभेति परस्स बीभावेइ, हीण सत्तो वा अप्पज्झो बीभेज खेत्तादियं वा परप्पवादिं वा पडिणीयं अणुवसमंतं सरीरोवगरणतेणं वा दुविह वा भातो निघोसेत्यर्थः। नि० चू०११ उ०। नाटकप्रसिद्ध रसभेदे, वाच०। भयरहितस्यैव स्थिरत्वमिति निर्भयत्वमाह - यस्य नास्ति परापेक्षा, स्वभावद्वैतगामिनः / तस्य किं न भयभ्रान्ति-क्लान्तिसन्तानतानवम् ? ||1|| यस्येति - स्वभावाद्वैतगामिनः स्वकीयो भावः स्वभावो निज स्वरूप-लक्षणस्तस्याद्वैतं-द्विधा इतं भेदं गतं द्वीतं, तदेव द्वैतं, न द्वैत्तमद्वैतमभेदैक्य, तत्प्रति गच्छतीत्येवंशीलः स्वभावाद्वैतमानी पुनः पुनरभेदस्वभावे प्रवर्तनशीलस्तस्य, यस्य वक्ष्यमाणगुणकदम्बयुक्तस्य। परापेक्षा परेभ्य आत्मव्यतिरिक्त पदार्थेभ्यो याउपेक्षा देहविषयाऽऽदिभ्यः सुखाऽऽदेशकाला सा / नास्ति-न विद्यते। तस्य प्रोक्तरूपस्य / भय भ्रान्तिक्लान्तिसन्तानतानवं भयम्-इहलोकभयाऽऽदि-सप्तविधत्रासः, भ्रान्तिर्विषयाऽऽदिषु सुखप्राप्त्यादिभ्रमः क्लान्तिः सांसा
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy