SearchBrowseAboutContactDonate
Page Preview
Page 1246
Loading...
Download File
Download File
Page Text
________________ बंधण 1238 - अभिधानराजेन्द्रः - भाग 5 बंधण भवबीज शैवाना, भ्रान्तिरुपाऽविद्या वैदान्तिकानामनादिक्लेश रुपा कश्चिन्निāष्ट्रमशक्यः प्रमोदोहर्षो , विभृम्भते-समुच्छलति, चेतस्यन्तः वासना सौगतानां, ततो दिदृक्षाभवबीजाऽऽदिभिः शब्दैरुच्यते या सा। करणेऽस्य सत्साधकस्य, कुतः कस्माद्धेतोः, तेन प्रमोदविजृम्भणेन तथा तथा तेन तेन दर्शनभेदप्रकारेणेष्टाचाभिमतैव, अन्यैरप्यस्मद्वि- खेदोऽपि यः प्रागत्यन्तरुपतयोक्तः प्रमोदस्तावजृम्भत एवेत्यपिशब्दार्थः / लक्षणैः, किं पुनरस्माभिरित्यपिहि शब्दार्थः / एषा कर्मबन्धयोग्यता। लभते प्राप्नोत्यन्तरम वकाशमिति। मुक्तिमार्गावलम्बिभिर्निवृत्तिपुर पथप्रस्थितैरिति। अथ दार्शन्तिकमधिकृत्यैतद्विशेषमाहएवं सति यत्सिद्धं तदाह न चेयं महतोऽर्थस्य, सिद्धिरात्यन्तिकी न च / एवं चापगमोऽप्यस्याः, प्रत्यावर्त सुनीतितः। मुक्तिः पुनर्रयोपता, सत्प्रमोदाऽऽस्पदं ततः॥१७५ / / स्थित एव तदल्पत्वे, भावशुद्धिरपि ध्रुवा / / 170 // नच-नैवयं विद्याऽदिविषया महतो गरीयसोऽर्थस्य साध्यस्य सिद्धिएवं चास्यां च कर्मबन्धयोग्यतायां सत्याम, अपगमोऽपि व्यावृत्ति- | रुक्तरुपाऽऽत्यन्तिकी अत्यन्तभवा, न च भूत्वाऽपि पुनर्विनाशात्। मुक्तिःरूपोऽनपग मस्तावदस्त्येवेत्यपिशब्दार्थोऽस्यायोग्यतायाः प्रत्यावर्त प्रति पुनर्दयोपेता महत्वाऽत्यन्तिक भावयुक्तासत्प्रमोदाऽऽस्पदं सतः सर्वातिपुद्रलपरावर्त्त नैकस्मिन्नेव चरमावर्ते इत्यर्थः। सुनीतितो दोषाणां क्रम- शायिनः प्रमोदस्य स्थान, ततो द्वयोपितत्वाद्धेतोरिति / यो० वि० / इह ह्रासलक्षणात्सन्न्यायात्, स्थित एव-प्रतिष्ठिते एव, ततस्तल्पत्वेमला- द्विधा बन्धोमहाबन्धश्च, इतरश्च। तत्रा मिथ्याद्दष्टिर्महाबन्धः, शेषश्चेतल्पत्वे भावशुद्धिरपि परिणतिनिर्मलता, किं पुनः प्रत्यावर्त मलापगम रश्च। यो०वि०॥ इत्यपिशब्दार्थो, धुवानिश्चिता स्थिता, अन्यथा मलापगस्यैवाभावा सम्प्रति "संते वा पनरबंधणे तिसयं" इति गाथासूचित दिति। बन्धनपञ्चदशकं व्याचिख्यासुराहततः शुभमनुष्ठानं, सर्वमेव हि देहिनाम्। ओरालविउव्वाऽऽहा-रयाण सगतेयकम्मजुत्ताणं। विनिवृत्ताऽऽग्रहत्वेन, तथाबन्धेऽपि तत्त्वतः॥१७१।। नवबंधणाणि इयरदु-साहियाणं तिन्नि तेसिं च // 36 / / ततो भावशुद्धः सकाशाच्छुभं श्रेयस्कारि अनुष्ठानं धर्मार्थाऽऽदिगोचरं औदारिकवैक्रियाऽहारकशरीराणां नवबन्धनानीति योगः। कीदृशानासर्वमेव, हि स्फुट, देहिनां शरीरभाजाम, केनेत्याह-विनिवृत्ताऽऽग्रहत्वेन मित्याह-स्वकतैजसकाम॑णयुक्तानां प्रत्येकं स्वकतैजसकार्मणानां व्यावृत्तात्यन्तवितथाभिनिवेश भावेन, 'तथाबन्धेऽपि' तत्प्रकाराल्पा:- मध्यादन्यतरेण युक्तानामित्यर्थः / (नव त्ति) नवसंख्यानि बन्धनानिबल्पतरबन्धसद्भावेऽपि किं पुनस्तस्याप्यभाव इत्यपिशब्दार्थः / तत्थतो- न्धनप्रकृतयो भवन्तीति / औदारिकवैक्रियाऽहारकाणां त्रयाणामपि निश्चयवृत्या जायत इति। प्रत्येक स्वनाम्ना तैजसेनकार्मणेन च योगाद् द्विकसंयोगनिष्पन्नान्येकेकनात एवाणवस्तस्य, प्राग्वत् संक्लेशहेतवः। स्यौदा रिकाऽऽदेस्त्रीणि त्रीणि बन्धनानि भवन्ति, तेषां च त्रयाणां तथाऽन्तस्तत्वसंशुद्धे--रुदग्रशुभभावतः / / 172 / / त्रिकाणा मीलने नव बन्धनानीति। तथाहि-औदारिकौदारिक बन्धनन-नैवात एव विनिवृत्ताऽऽग्रहत्वादेवाऽणवो-ज्ञानाऽऽवरणादि कर्माण- नाम्, औदारिकतैजसबन्धननाम्, औदारिककार्मण बन्धननाम्। वस्तस्य चरमपुद्गलपरावर्त्तवर्त्तिनो जन्तोः। प्राग्वत् प्राच्यपरावर्तेष्विव। वैक्रियवैक्रियबन्धननाम, वैक्रियतैजसबन्धननाम, वैक्रियकार्मणबन्धसंक्लेशहेतवो मालिन्यनिबन्धना जायन्ते, तथेति हेत्वन्तरसमुचये, ननाम / आहारकाऽऽहारकबन्धननाम, आहारक तैजसबन्धननाम्, अन्त स्तत्वसंशुद्धेरन्तस्तत्वमात्मा तस्य संशुद्धेः स्वभावभूतम लक्षयाद् आहारककार्मणबन्धननाम्, ता पूर्वगृहीतैरौदारिकशरीरपुरलैः सह य उदग्रउत्कृष्टः शुभो भावस्तस्मात्। गृह्यमाणौदारिकपुरलानां बन्धो येन क्रियते तदौदारिकौदारिकबन्धनअयं चास्य तथाविधकर्मबन्धो भवन्नपिन तथा नाम् / येनौदारिक पुगलानां तैजसशरीरपुरलैः सह सम्बन्धी विधीयते विधभयाय संपद्यत इति दर्शयन्नाह - तदौदारिकौदारिकतैजसबन्धननाम्।येनौदारिकपुद्गलानां कार्मणशरीर सत्साधकस्य चरमा, समयाऽपि विभीषिका। पुगलैः सह सम्बन्धी विधीयते तदौदारिककार्मणबन्धननाम / एवमेनन न खेदाय यथाऽत्यन्तं, तद्वदेतद्विभाव्यताम् // 173 / / न्यायेनान्यान्यपि बन्धनानि वाच्यानि / शेषबन्धननिरुपणायाऽऽहसत्साधकस्य तथाविधां विद्या सम्यग् साधयितुं प्रवृत्तस्य पुंसश्चरमा "इयरदुसहियाणं तिन्नि त्ति' इतरे स्वकीयनामापेक्षयाऽन्ये तैजसपर्यन्तवर्तिनी समयाऽपि सनिहिताऽपि, किं पुनर्दूर इत्यपिशब्दार्थो , कार्मणशरीरे, ततः प्राकृतत्वा दन्यथोपन्यासेऽपि द्वे च ते इतरे च द्वीतरे विभीषिका वेतालाऽऽदिदर्शनरुपा, नखेदाय श्रमाय, यथाऽत्यन्तमतीव, ताभ्यां सहितानि युक्तानि द्वीतरसहितानि / यद्गा (दु त्ति) द्विकं इतरच तद्वत् साधकचरमविभीषिकावत्, एतत् चरमाऽऽवर्तकर्मबन्धरूपं वस्तुः, तदद्विक चेतरद्विकं तेन सहितानि इतरद्विकसहितानि तेषां द्वीतरसहि विभाव्यतां विमृश्यता, विवेकवता प्रधानाऽनागतवस्तुप्रतिबन्धा- तानामितरद्विकसहितानां वा / औदारिकवैक्रियाऽऽहारकाणा मत्रापि चेतस इति। योज्यम्। त्रीणि बन्धनानि भवन्ति / अयमाशयः-प्रत्येकमौदारिक दृष्टान्तमेवाधिकृत्याऽऽह वैक्रियाऽऽहारकाणा तैजसकार्मणाभ्यां युगपत् संयोगे त्रिकसंयोगरुपाणि सिद्धरासन्नभावेन, यः प्रमोदो विजृम्भते। त्रीणि बन्धनानि भवन्ति। तथाहि-औदारिकतैजसकामणबन्धननाम, चेतस्यस्य कुतस्तेन, खेदोऽपि लभतेऽन्तरम् ? // 174 / / / वैक्रियतैजसकार्मणबन्धननाम, आहारकतैजसकामणबन्धननाम्। अर्थः सिद्धेर्विद्याऽऽदिवशीभावस्याऽऽसन्नभावेन-सन्निहितत्वेन, यः / पूर्वोक्त एव / न केवल मेषा मौदारिकाऽऽदीनामितर द्विक सहिता नामेव
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy