SearchBrowseAboutContactDonate
Page Preview
Page 1247
Loading...
Download File
Download File
Page Text
________________ बंधण 1236 - अभिधानराजेन्द्रः - भाग 5 बंधणविमोयणगइ त्रीणि बन्धनानि भवन्ति, किंतु-(तेसिंच त्ति) त्रीणीति शब्दो डमरुक- तैजसपुदलानां कार्मणपुरलानाम् / किं विशिष्टानाम मित्याहमणिन्यायादत्रापि योज्यः / ततोऽयमर्थ :- तयोश्चेतर शब्दवाच्य- | "निबद्धबज्झंतवाण त्ति।" निबद्धाश्च बध्यमानाञ्च निबद्धबध्यमानायोस्तैजसकार्मणयोः स्वनाम्ना इत्तरेण च योगे त्रीणि बन्धनानि भवन्ति / स्तेषां निबद्धबध्यमानानां पूर्वबद्धानां बध्यमानानां च यत् कर्म संबन्धं यथा तैजस तेजसबन्धननाम, तैजसकार्म णबन्धननाम, कार्मण- परस्परं मीलनं करोति दारुणामिव जतु, अत एव जतुसमं तदीदारिकाकार्मणबन्धननाम / तदेवं नव त्रीणि त्रीनि च मिलितानि पञ्चदश ऽऽदिबन्धनमादि शब्दाद्वैक्रियबन्धनमाहारक बन्धनं तैजसबन्धनं बन्धनानीति / अत्राऽऽह–पञ्चानां शरीराणां द्विकाऽऽदियोगप्रकारेण कार्मणबन्धनंज्ञेयम्-ज्ञातव्यमितिगाथाऽक्षरार्थः / भावार्थस्त्वयम्-इह पविशतिः संयोगा भवन्ति / त तुल्यबन्धनानि च कस्मान्न भवन्ति? पूर्वगृहीतैरौदारिकपुरलैः सह परस्परं गृह्यमाणानौदारिक पुगलानुदितेन उच्यते-औदारिक वैक्रियाऽऽहारकाणा परस्परविरुद्धानामन्योऽ- येन कर्मणा बध्नात्यात्माऽन्योन्यसंयुक्तान् करोति, तदौदारिकशरीरन्यसंबन्धाभावातपञ्चदशैव भवन्ति.नाधिकानि। आह-यथा पञ्चदश बन्धननाम दारुपाषाणाऽऽदीना जतुरा लाप्रभृतिश्लेषद्रव्यतुल्यम् / बन्धनानि भवन्ति, एवमनेनैव क्रमेण पञ्चदश सङ्घाता अपि करमान्ना पूर्वगृहीतैर्वक्रियपुद्गलैः सह परस्पर गृह्यमाणान् वैक्रियपुगलानुदितेन येन भिधीयन्ते, सङ्घातितानामेव बन्धनभावात् / तथाहि-पाषाणयुग्मस्य कर्मणा बध्नात्यात्मा ऽन्योन्यसंयुक्तान् करोति, तज्जतुसम वैक्रियशरीरकृतसंघातस्यैवोत्तरकालं वज्रलेपरालाऽऽदिना बन्धनं क्रियते। तदसत् बन्धननाम्। पूर्वगृहीतैराहारकशरीरपुरलैः सह परस्परं गृह्यमाणानाहारक यतो लोके ये स्वजातौ संयोगा भवन्ति त एव शुभाः, एवमिहापि पुद्गलानुदितेन येन कर्मणा बध्नात्यात्माऽन्योऽन्यसंयुक्तान् करोति, स्वशरीरपुरलानां स्वशरीरपुरलैः सह ये संयोगरुपाः संघातास्ते शुभा तज्जतुसममाहारकशरीरबन्धननामा पूर्वगृहीतैस्तैजस पुदलैः सह परस्परं इति प्राधान्यख्यापनाय पञ्चैव संघाता अभिहिता इति।।३६ / / कर्म० गृह्य माणाँस्तैजसपुद्रलानुदितेन येन कर्मणा बध्नात्यात्माऽन्योऽन्य१ कर्म०। संयुक्तान् करोति तज्जतुसमतैजसशरीरबन्धननाम पूर्वगृहीतैः कर्मणपुद्गलैः बंधणचुय त्रि० (बन्धनच्युत) वृन्ताऽऽदिरुपाद् बन्धनाच्च्युते, "ताले सह परस्परं गृह्यमाणान कार्मणपुद्रलानुदितेन येन कर्मणा बध्यनात्याजह बंधणचुए, एवं आउखयम्मि तुट्टति।" तालफलं यथा बन्धनात त्माऽन्यो ऽन्यसंयुक्तान् करोति, तज्जतु सम) कार्मणशरीरबन्धननाम् / यदि पुनिरदं शरीरपञ्चकपुद्लानामौदारिकाऽऽदिशरीरनाम्नः सामवृन्ताच्च्युतः भूमौ पतति एवं जन्तुरपि स्वाऽऽयुःक्षये त्रुट्यतिच्यवते। दि गृहीतानामन्योऽन्यसंबन्धकारि बन्धनपञ्चकंन स्यात्ततस्तेषां सूत्र०१ श्रु०२ अ०१ उ०।। शरीरपरिणतो सत्यामप्यसंबन्धत्वात् पवनाऽऽहतकुण्डस्थिता-स्तीमिबंधणच्छेयणगइ स्त्री० (बन्धनच्छेदगति) बन्धनस्य-कर्मणः सम्बन्धस्य तसक्तूनामिबैका स्थैर्य न स्यादिति।।३४ / / कर्म०१ कर्म०। वा छेदेनऽभावे गतिर्जीवस्य शरीरस्य वा जीवाद् बन्धनच्छेदनगतिः। बंधणपञ्चइय पुं० (बन्धनप्रत्ययिक) बध्यतेऽनेनेति बन्धनं विवक्षितस्निगतिभेदे, भ०८ श०६उ०। धिताऽऽदिकोगुणः, स एव प्रत्ययो हेतुर्यत्र स तथा। बन्धनजे बन्धे, भ० बंधणच्छेयणया स्त्री० (बन्धनच्छेदनता) एरण्डफलस्येव कर्मबन्धन ८श०६ उ०। च्छेदने, भ०६श०७ उ०॥ बंधणपरिणाम पुं० (बन्धनपरिणाम) पुद्गलानां परस्पर संश्लेषपरिणामे, बंधणणाम न० (बन्धननामन्) बध्यन्ते-गृह्यमाणाः पुद्गलाः पूर्वगृहीतपुद्गलैः स्था० १०टा०। सह संश्लिष्टाः क्रियन्ते येनत द्वन्धनं, तदेव नाम बन्धननाम / कर्म०१ सर्वत्र बन्धनपरिणामलक्षणं चैतत्कर्म० / यदुदयादौदारिकाऽऽदिपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च "समणिद्धयाएँ बंधो, न होइ समलुक्खयाए वि न होइ। परस्परमन्यशरीरपुद्गलैश्च सह सम्बन्धः / तस्मिन्नामकर्मभेदे, कर्म०। वेमायनिद्धलुक्ख-तणेण बंधो उ खंधाणं / / 1 / / " तत्पञ्चधा / तद्यथा- औदारिकबन्धनम्, वैक्रियबन्धनम्, आहारक एतदुक्तं भवति-समगुणस्निग्धस्य समगुणस्निन्धेन परमाण्णवादिना बन्धनम्, तेजस बन्धनम्, कार्मणबन्धनम् / तत्रा य दुदयादौदारिक बन्धो न भवति, समगुणरूक्षस्याऽपि समगुणरूक्षेणेति यदा विषमा मात्रा पुदलानांपूर्व गृहीतानां गृह्यमाणानां च परस्परं तेजसाऽऽदिशरीरपुद्रलैश्च तदा भवति बन्धः / विषममात्रानि रुपणार्थमुच्यते--"निद्धस्स निद्धेण सह संबन्धस्तदौदारिकबन्धनम्। एवं वैक्रियबन्धनम्, आहारक बन्धनं दुयाहियेणं, लुक्खस्स लुक्खेण दुयाहियेणं / निद्धस्स लुक्खेण उवेइ च भावनीयम्। यदुदयात्पुनस्तैजसपुद्गलाना पूर्वगृहीतानां गृह्यमाणानां बंधो, जहण्णवज्जो विसमो समो वा / / 1 / / " इति। स्था० 10 ठा०। च परस्परं कार्मणशरीरपुद्गलैश्च सह संबन्धस्तत्तैजसबन्धनम्। यदुदयात् बंधणविमोयणगइ स्त्री (बन्धनविमोचनगति) बन्धनविच्युतानां विस्तरकर्मपुद्रलानां पूर्व गृहीताना गृह्यमाणानां च परस्परं संबन्धस्तत्कार्मण- तया नियाघातेन गमने, प्रज्ञा०। बन्धनम्। केचित्पुनर्बन्धस्य पञ्चदश भेदानाचक्षते, ते च पञ्चसंग्रहा- से किं तं बंधणविमोयणगती? बंधणविमोयणगतीजणं अवाण ऽऽदिग्रन्थतो वेदितव्याः / कर्म०६ कर्म०। पं० सं०। प्रव०। वा अंवाडगाण वा मातुलुंगाण वा चिल्लाण वा कविट्ठाण वा साम्प्रतं बन्धननामस्वरुपमाह -- भव्वाण वा फणसाण वा दालिमाण वा पारेवताण वा उरलाइपुग्गलाणं, निबद्धबझंतयाण संबंधं / अक्खल्लोवाण वा चाराण वा तंदुलाण वा पक्काणं परियागगताणं जं कुणइ जउसमं तं, उरलाईबंधणं नेयं // 34 // बंधणाओ विप्पमुक्काणं णं णिव्वाधाएणं अहे वीसाए गती औदारिकाऽऽदिपुगलानामादिशब्दाक्रियपुद्गलानामाहारक पुद्रलानां पवत्तइ / प्रज्ञा०१६ पद।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy