SearchBrowseAboutContactDonate
Page Preview
Page 1237
Loading...
Download File
Download File
Page Text
________________ बंधण 1226 - अभिधानराजेन्द्रः - भाग 5 बंधण ति) वनस्पतिकायिकानां जघन्यतः सर्वबन्धान्तरं द्वे क्षुल्लके भवग्रहणे ''एवं चेव ति" करणात् त्रिसमयोने इति दृश्यम् एतद्भावना चवनस्पतिकायिकस्त्रिसमयेन विग्रहेणोत्पन्नस्तत्र च विग्रहस्य समयद्वयमनाहारकस्तृतीयसमये च सर्वबन्धको भूत्वा क्षुल्लकभवं च जीवित्वा पुनः पृथिव्यादिषु क्षुल्लकभवमेव स्थित्वा पुनरविग्रहेण वनस्पतिकायिकेष्वेवोत्पन्नः प्रथमसमये च सर्वबन्धकोऽसाविति सर्वबन्धयोस्त्रिसमयोनेद्वे क्षुल्लकभवग्रहेण अन्तरं भवत इति। (उक्कोसेणमित्यादि) अयं च पृथिव्यादिषु कायस्थितिकाले (एवं देसबंधरतरं पित्ति) यथा पृथिव्यादीनां देशबन्धान्तरं जघन्यमेवं वनस्पतेरपि। तच क्षुल्लकभवग्रहणं समयाधिकम्। भावना चास्य पूर्ववत्। (उक्कोसेणं पुढविकालो त्ति) उत्कर्षेण वनस्पतेर्देशबन्धान्तरं पृथिवीकायस्थितिकालोऽसंख्यातावसर्पिण्यादिरुप इति। अथौदारिकदेशबन्धकादीनामल्पत्वादित्रिरुपणायाऽह - एएसिणं भंते! जीवा णं ओरालियसरीरदेसबंधगाणं सव्वबंधगाण य अबंधगाण य कयरे कयरे० जाव विसेसाहिया वा? गोयमा ! सव्वत्थोवा जीवा ओरालियसरीरस्स सव्वबंधगा, अबंधगा विसेसाहिया, देसबंधगा असंखेनगुणा / / (एएसिमित्यादि) तत्रा सर्वस्तोकाः सर्वबन्धकातेषामुत्पत्ति समय एव भावादबन्धका विशेषाधिका यतो विग्रहगतौ सिद्धत्वा ऽऽदौ चते भवन्ति / तेच सर्वबन्धकापेक्षया विशेषाधिका, देशबन्धका असंख्यातगुणा देशबन्धकालस्याऽसंख्यातगुणत्वा देतस्य सूत्रास्य भावनां विशेषतोऽग्रे वक्ष्याम इति॥ अथ वैक्रियशरीरप्रयोगबन्धनिरूपणायाह - वेउव्वियसरीरप्पओगबंधे णं भंते! कइविहे पण्णते? गोयमा! दुविहे पण्णत्ते / तं जहा-एगिंदियवेउव्वियसरीरप्पओगबंधे य, पंचिंदियवेउव्वियसरीरप्पओगबंधे य। जइ एगिदियवेउव्वियसरीरप्पओगबंधे, किं वाउकाइयएगिदियवेउ व्वियसरीरप्पओगबंधे, अवाउकाइयएगिदियवेउव्वियसरीरप्प ओगबंधे य / एवं एएणं अमिलावणं जहा ओगाहणसंठाणे वेउव्वि सरीरभेओ तहा भाणियव्वो० जाव पज्जत्तासव्वट्ठसिद्धअणुत्तरो दवाइयकप्पाऽतीयवेमाणियदेवपंचिंदियवेउव्वियसरीरप्पओग बंधे य, अपञ्जत्तासव्वट्ठसिद्धअणुत्तरोववाइय० जाव प्पओग बंधे य / वेउव्वियसरीरप्पओगबंधे णं भंते! कस्स कम्मस्स उदएणं? ! गोयमा! वीरियसजोगसद्दव्वयाए० जाव आउयं वा लद्धिं वा पडुच्च वेउव्वियसरीरप्पआगनामाए कम्मस्स उदएणं वेउव्वियसरीरप्प ओगबंधे / वाउकाइयएगिंदियवेउव्वियसरीरप्पओग पुच्छा? गोयमा ! वीरियसजोगसद्दव्वयाए एवं चेव० जाव लद्धिं पडुच्च० जाव वाउकाइयएगिदियसरीरप्पओगबंधे / रयणप्पभापुढ विनेरइय पंचिदियवेउव्वियसरीरप्पओगबंधे णं मंते! कस्स कम्मस्स उदएणं? गोयमा! वीरियसजोगसद्दव्वयाए० जाव आउं वा पडुचरयणप्पभापुढवि० जाव बंधे, जाव० अहे सत्तमाए / तिरिक्खजोणियपंचिंदियवेउटिवयसरीरपुच्छा? मोयमा! वीरिय० जहा वाउकाइयाणं / मणुस्सपंचिंदियवेउव्वियसरीरप्पओग पुच्छा? एवं चेव असुरकुमारभवणवासिदेवपंचिदियवेउव्विय० जाव बंधे / जहा स्यणप्पभापुढविणेरइयाणं एवं०जाव थणियकुमारा, एवं वाणमंतरा, एवं जोइसिया, एवं सोहम्मकप्पो वगया वेमाणिया, एवं० जाव अच्चुयगेवेजगकप्पातीयवेमाणिया णेयव्वा / अणुत्तरोववाइयकप्पातीयवेमाणिया एवं चेव / वेउव्वियसरीरप्पओगबंधे णं भंते! किं देसबंधे, सय्वबंधे? गोयमा! देसबंधे वि सव्वबंधे वि। वाउकाइयएगिदिय एवं चेव। रयणप्पमापुढविनेरइया एवं० जाव अणुत्तरोववाइया। वेउव्विय सरीरप्पओगबंधे णं भंते! कालओ केवचिरं होइ? गोयमा! सव्वबंधे जहण्णेणं एक समयं, उक्कोसेण दो समया, देसबंधे जहण्णेणं एक समयं, उक्कोसेणं तेत्तीसं सागरोवमाइं समयूणाई / वाउकाइयएगिंदियवेउव्वियपुच्छा? गोयमा! सव्व बंधे एवं समयं, देसबंधे जहण्णेणं एक समयं, उक्कोसेणं अंतो मुहत्तं / (वीरियेत्यादौ) यावत्करणात् (पमायपचया कम्मं च जोगं च भवं च त्ति) द्रष्टव्यम् (लद्धि व ति) वैक्रियकरणलब्धिं वा प्रतीत्य / एतच्च वायुपञ्चेन्द्रियतिर्यग्मनुष्यानपेक्ष्योक्तं तेन वायुकायाऽऽदिसूत्रेषु लब्धि वैक्रियशरीरबन्धस्य प्रत्ययतया वक्ष्यति, नारकदेवसूत्रेषु पुनस्तान् विहाय वीर्यसयोसद् द्रव्यताऽऽदीन् प्रत्ययतया वक्ष्यतीति / (सव्वबंधे जहणणेणं एक समय ति) कथं वैक्रियशरीरघूत्पद्यमानोलब्धितो वा तत्कु वन समयमेक सर्वबन्धको भवतीत्येवमेक समयं सर्वबन्ध इति। (उकोसेणं दो समय त्ति)। कथमौदारिकशरीरी वैक्रियता प्रतिपद्यमानः सर्वबन्धको भूत्वा मृतः पुनारकत्वः देवत्वं वा यदा प्राप्नोति तदा प्रथमसमये वैक्रियस्य सर्वबन्धक एवेति कृत्वा वैक्रियशरीररस्य सर्वबन्ध उत्कृष्टतः समयद्वयमिति। (देसबंधे जहण्णेणं एक समयं ति) कथमौदारिकशरीरी वैक्रियता प्रतिपद्यमानः प्रथमसमये सर्वबन्धको भवति / द्वितीयसमये देशबन्धको भूत्वा मृत इत्येवं देशबन्धको जघन्यत एकं समय मिति / (उक्कोसेणं तेत्तीसं सागरोवमाइं समयूणाई ति) कथं देवेषु नारकेषु चोत्कृष्टास्थितिषूत्पद्यमानः प्रथमसमये सर्वबन्धको वैक्रियशरीरस्य ततः परं देशबन्धकस्तेन सर्वबन्धसमयेनोनानि ासस्त्रिंशत्सागरोपमाण्युत्कर्षतो देशबन्ध इति। (वाउकायिएत्यादि)। देसबंध जहण्णेणं एक समयं ति) कथं वायुरौदारिकशरीरी सन् वैक्रियं गतस्ततः प्रथमसमये सर्वबन्धको द्वितीयसमये देशबन्धको भूत्वा मृत इत्येवं जघन्येनैको देशबन्धसमयः। (उक्कोसेणं अंतोमुत्त ति) वैक्रियशरीरेण स एव यदान्तमुर्हत्तमा मास्ते तदोत्कर्षतो देशबन्धोऽन्तर्मुहूर्ते लब्धिवैक्रियश ...
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy