SearchBrowseAboutContactDonate
Page Preview
Page 1236
Loading...
Download File
Download File
Page Text
________________ बंधण 1228 - अभिधानराजेन्द्रः - भाग 5 बंधण इयाणं सव्वबंधंतरं जहण्णेणं खुड्डागभवग्गहणं तिसमयऊणं उक्कोसेणं तिण्णि वाससहस्साई समयाहियाई देसबंधंतरं जहण्णेणं एक समयं, उक्कोसेणं अंतोमुहत्तं / पंचिंदियतिरिक्खजोणियओरालियपुच्छा? गोयमा? सव्वबंधंतरं जहण्णेणं खुड्डागभवग्गहणं तिसमयऊणं पुवकोडी समयाहिया / / देसबंधंतरं जहा एगिदियाणं तहापंचिंदियतिरिक्ख जोणियाणं, एवं मणुस्साण वि णिरवसेसं भाणियव्वं० जाव उक्कोसेणं अंतोमुहुत्तं / / (पुढवीकाइएत्यादि)(देसबंधंतरं जहण्णेणं एकसमयं उक्कोसेण तिण्णि समय त्ति) कथं पृथिविकायिको देशबन्धको मृतः सन्नविग्रहगत्या पृथिवीकायिकेष्वेवोत्पन्न एक समयं च सर्वबन्धको भूत्वा पुनर्देशबन्धको जात एवमेकसमययोर्देश बन्धयोर्जधन्येनान्तरम्। तथा पृथिवीकायिको देशबन्धको मृतः संस्त्रिसमयविग्रहण तेष्वेवोत्पन्नस्ताच समयद्वयमनाहार कस्तृतीयसमयेच सर्वबन्धको भूत्वा पुनर्देशबन्धकोऽभूत्, एवं च त्रयः समया उत्कर्षतो देशबन्धयोरन्तरमिति / अथाऽप्यकायाऽऽदीनां बन्धान्तरमतिदेशत आह - (जहा पुढविकाइयाणमित्यादि) अौव च सर्वथा समतापरिहारार्थमाह-(नवरमित्यादि) एवं चादिदेशतो यल्लब्ध तद्दीत अप्कायिकानां जघन्यं सर्वबन्धान्तरं क्षुल्लकभवग्रहणं त्रिसमयोनमुत्कृष्ट तु सप्तवर्षसहस्राणि समयाधिकानि देशबन्धान्तरं तुजघन्यमेकः समय उत्कृष्ट तु प्रयः समयाः। एवं वायुवर्जानां तेजः प्रभृतीनामपि नवरमुत्कृष्ट सर्वबन्धान्तरं स्वकीया स्थितिः समयाधिका याच्या, अथातिदेशे वायुकायिकवर्जानामित्यनेनातिदिष्टबन्धान्तरेभ्यो वायुबन्धान्तरस्य विलक्षणता सूचितेति, वायुबन्धान्तरं भेदेनाह - (वायुकाइयाणमित्यादि) ता च वायुकायिकाना मुत्कर्षेण देशबन्धान्तरमन्तर्मुहूर्त कथं वायुरौदारिकशरीरस्य देशबन्धकः सन् वैक्रियमन्तर्मुहूर्त कृत्वा पुनरौदारिकसर्वबन्ध समयान्तरमौदारिकदेशबन्ध यदा करोति तदा यथोक्तमन्तरं भवतीति (पंचेदियेत्यादि) तत्र सर्वबन्धान्तरं जघन्य भावितमेवा उत्कृष्ट तुभाव्यते-पञ्चेन्द्रियतिर्यगविग्रहेणोत्पन्नः प्रथम एव च समये सर्वबन्धकस्ततः समयोनां पूर्वकोटि जीवित्वा विग्रहगत्या त्रिसमयया तेष्वेवोत्पन्नस्तत्रा च द्वावनाहारकसमयौ तृतीये च समये सर्वबंधकः सम्पन्नोऽनाहार कसभययोश्चैकः समयः समयोनायां पूर्वकोट्यां क्षिप्तस्तत्पूरणार्थ मेकस्त्वधिक इत्येवं यथोक्तमन्तरं भवतीति, देशबन्धान्तर तु यथैकेन्द्रियाणां तचैवं जघन्यगेकः समयः कथं देशबन्धको मृतः सर्वबन्धसमयानन्तरं देशबन्धको जातः, इत्येवमुत्कर्षेण त्वन्तर्मुहूर्त, कथम् औदारिकशरीरी देशबन्धकस्सन् वैक्रिय प्रतिपन्नस्तत्रान्तर्मुहूर्त स्थित्वा पुनरौदारिकशरीरी जातस्ता च प्रथमसमये सर्वबन्धको द्वितीयाऽऽदिषु तु देशबन्धक इत्येव देशबन्धयोरन्तमुहूर्तमन्तरमपीति. एवं मनुष्याणामपीत्येतदवाऽऽह - (जहा पंचिदिएत्यादि)। औदारिकबन्धान्तरं प्रकारान्तरेणाऽऽहजीवस्स णं भंते! एगिदियत्ते नोएगिदियत्ते पुणरवि एगिदियत्ते एगिंदियओरालियसरीरप्पओगबंधंतरं कालओ केवचिरि होइ? गोयमा! सवबंधंतरं जहण्णेणं दो खुड्डाई भवग्गहणाई तिसमयऊणाई, उक्कोसेणं दोसागरोवमसहस्साई संखेजवास मज्झहियाई, देसबंधतरं जहण्णेणं खुड्डागं भवग्गहणं समयाहियं उक्कोसेणं दोसागरोवमसहस्साइंसंखेज्जवासमज्झहियाई। जीवस्स णं भंते! पुढवीकाइयत्ते नोपुढवीकाइयत्ते पुणरवि पुढवीकाइयत्ते पुढवीकाइयएगिंदिय-ओरालियसरीरप्पओगबंधं तरं कालओ केवचिरं होई? गोयमा! सव्वबंधंतरं जहण्णेणं दोखुड्डागभवम्गहणाई, एवं चेव उक्कोसेणं अणंतं कालं अणंताओ उस्सप्पिणीओसप्पिणीओ कालओ, खेत्तओ णं अणंता लोगा असंखेज्जा पुग्गलपरियट्ठा ते णं पोग्गलपरियट्टा आवलियाए असंखेज्जइभागो, देसबंधंतरं जहण्णेणं खुड्डागं भावग्गहणं समयाहियं, उक्कोसेणं अणंतं कालं०जाव आवलियाए असंखेजइभागो जहा पुढवीकाइयाणं, एवं वणस्सकाइयवज्जाणं० जाव मणुस्साणं वणस्सकाइयाणं दो खड्डाइं एवं चेव, उक्कोसेणं असंखेज कालं असंखेजाओ ओसप्पिणीउस्सप्पिणीओ कालओ, खेत्तओ असंखेज्जा लोगा, एवं देसबंधंतरं पि उक्कोसेणं पुढविकालो। (जीवरसेत्यादि) “एवं चेव त्ति' करणात् “तिसमयूणाई ति'' दृश्यम् / (उक्कोसेणं अणंत कालं ति) इह कालानन्तत्वं वनस्पतिकायस्थितिकालापेक्षयाऽनन्तकालमित्युक्तं तद्विभजनार्थमाह - (अणंताओ इत्यादि) अयमभिप्रायस्त स्याऽनन्तस्य कालस्य समयेष्ववसर्पिण्युत्सर्पिणीसमयैरपहिय माणेष्वनन्ता अवसपिण्युत्सर्पिण्यो भवन्तीति (कालओ त्ति) इदं कालापेक्षया मानम् (खेत्तओ त्ति) / क्षेत्रापेक्षया पुनरिदम् -(अणंता लोग त्ति) अयमर्थस्तस्याऽनन्तकालस्य समयेषु लोकाऽऽकाशप्रदेशैरपहियमाणेष्वनन्ता लोका भवन्ति / अथ तत्रा क्रियन्तः पुद्रलपरावर्त्ता भवन्तीत्यत आह-(असंखेज्जेत्यादि) पुद्रलपरावर्त्तलक्षणं सामान्येन पुनरिदम् -दशभिः कोटी-कोटीभिरद्धापल्योपमानामेक सागरोपम, दशभिः सागरो पमकोटीकोटीभिरवसर्पिण्युत्सर्पिण्यप्येवमेव ता अवसर्पिण्यु त्सर्पिण्योऽनन्ताः पुद्रलपरावर्त्तः, एतद्विशेषलक्षणं त्विहैव चक्ष्यतीति, पुद्गलपरायन्नामेवाऽसंख्यातत्वनियमनायाऽऽह--(आवलिएत्याहि) असंख्यातसमयसमुदायश्चावलिकेति / (देसबंधतरमित्यादि) भावना त्वेवम् -- पृथिवीकायिको देशबन्धकः सन्मृतः पृथिवीकायिकेषु क्षुल्लकभवग्रहणं जीवित्त्वा मृतः सन पुनरविग्रहेण पृथिवीकायिकेष्वेवोत्पन्नस्तत्र च सर्वबन्धसभयानन्तरं देशबन्धको जातः, एवं चसर्वबन्धः समयोनाधिकमेकं क्षुल्लभवग्रहणं देशबन्धयोरन्तरमिति / (वणस्सइकाइयाणं दोन्नि खुड्डाई)
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy