SearchBrowseAboutContactDonate
Page Preview
Page 1159
Loading...
Download File
Download File
Page Text
________________ फास 1151 - अभिधानराजेन्द्रः - भाग 5 फासणा अचेल कचिद् ग्रामाऽऽदौ त्वकूत्राणाभावात् तृणशय्यशायिन स्पर्शाः परुषास्तृणैर्वा जनिताः स्पर्शा दुःखविशेषा स्तृणस्पर्शास्त्र कदाचित पृशन्ति, तांश्च सम्यगदीनमन स्कोऽधिसहत इति संबन्धः / तथा भीतरपर्शाः स्पृशन्त्युपतापयन्ति,तेज उष्णस्तत्स्पर्शाः स्पृशन्ति, तथा दशमशकस्पर्शाः स्पृशन्त्येतेषां तुपरीषहाणामेकतरेऽविरुद्धा दंशमशकतृणस्पर्शाऽऽदयः प्रादुर्भवेयुः, शीतोष्णाऽऽदिपरीषहाणां वा परस्परविरुद्धानामन्यतरे प्रादुःष्युः, प्रत्येकं बहुवचननिर्देशश्च तीव्रमन्दमध्यमावस्था-संसूचकः, इत्येतदेव दर्शयति-विरूप-वीभत्सं मनोऽनाह्वादि विविध वा मन्दाऽऽदिभेदाद् रूपं स्वरूपं येषां ते विरूपरूपाः / के ते? स्पर्शाः दुःखविशेषाः, तदापाद कास्तृणाऽऽदिस्पर्शा वा, तान् सम्यक् करणेनापध्यानरहितो ऽधिसहते / आचा० 1 श्रु०६ अ० 3 उ० / दुःखोत्पादके शीतोष्णाऽऽदिके, "ससद्दफासा फरुसा बुदीरिया / ' आचा० 2 श्रु०४ चू० / स्पृश्यतेऽनेन वस्तुतत्वमिति स्पर्शः / वस्तु तत्वज्ञाने, षो० 12 विव० / (स्पर्शलक्षणम् 'दिक्खा' शब्दे चतुर्थभागे 2508 पृष्ठे गतम्) अन्योऽन्यं संघट्टने, बृ०१ उ०३ प्रक० / सम्पर्के, सूत्रा०१ श्रु०५ अ० 1 उ०। अभिभवे, आचा०१ श्रु०५ उ०। आराधने, 'फारोइ अणुत्तरं करणं / " स्पृशत्याराधयति / बृ०१ उ०२ प्रक०। पालने, "तिविहेण फासयते।" स्पृशन् पालयन्निति / भ० 15 श०७ उ० / पञ्चा० / ग्रहणे, रोगे, युद्धे, गुप्तचरे उपतापके, वायौ, वाच०। अष्टाशीतिमहाग्रहेष्वन्यतमे स्वनामख्याते महाग्रहे. "दो फासा।" स्था० २ठा०३ उ०। फासंत त्रि० (स्पृशत्) पालयति, पञ्चा० 10 विव०। फासकरण न० (स्पर्शकरण) प्रयोगकरणभेदे, तब विशिष्टेषु भोजनाssदिषु सत्सु यद्विशिष्टाऽऽपादनम्। सूत्रा०१ श्रु०१ अ०१ उ०। फासकीवपुं०(स्पर्शल्कीब) क्लीबभेदे, "गोवालगकंचुओ फासे फासकीवो तंपादणित्ता अप्पणो गोवालकंचुयं काउंउव्वट्टणाइ करेइ। नि० चू०४ उ०। फासजोग पु०(स्पर्शयोग) स्पर्शो ज्ञान, तेन योगः सम्बन्धः स्पर्शयोगः। ज्ञानसम्बन्धे, षो०१२ विव०। फासण न० (स्पर्शन) स्पृश ल्युट् / ग्रहणे, स्पर्श च / वाच० / दुःखने, "एयाई फासाइंफुसति वालं।" सूत्र०१ श्रु०५ अ०२ उ०। इन्द्रियभेदे, प्रव० 67 द्वार। णिच ल्युट् / स्पर्शने, दाने च। स्पृशकर्तरि लयुट्। वायौ, -पु०।वाचन फासणकिरिया स्त्री० (स्पर्शनक्रिया) क्रियाभेदे, आ० चू०। स्पर्शनक्रिया द्विविधा --जीवनस्पर्शनक्रिया, अजीवस्पर्शनक्रिया। तत्रा जीवस्पर्शनक्रियास्त्रीपुंनपुंसकंवा स्पृशति, संघट्टयतीत्यर्थः। अजीवस्पर्शनक्रियासुख स्पर्शार्थ मृगलोमाऽऽदिवस्त्रजातं, मुक्तकाऽऽदिवा रत्नजातं स्पृशतीति / आ० चू० 4 अ० फासणा स्वी०(स्पर्शना) स्पर्श, प्राप्ती, स्पर्शना प्राप्तिरवगाहो खम्भ इति। आ० चू०६ अ०। क्षेत्रस्पर्शनयोरयं विशेष:-क्षेत्रमवगाहाऽक्रान्तप्रदेशमात्राम् / स्पर्शना तु प्रदेशाद्वहिरपि भवति / तथा च परमाणुद्रव्यमाश्रित्य तावदवगाहना स्पर्शयोर्विशेषविविदिक्याऽऽह - अवगाहणाइरित्तं, पि फुसइ बाहिं जहाऽणुणोमिहियं / एगपएसं खेत्तं, सत्तपएसा य से फुसणा।।४३२॥ इह यत्रावगाढस्तत् क्षेत्रामुच्यते, यत्ववगाहनातो बहिरप्यतिरिक्तं क्षेत्र स्पृशति सा स्पर्शनाऽभिधीयते, इति क्षेत्रस्पर्शनयोर्विशेषः, यथा परमाणोः, आगमे यौकस्मिन्प्रदेशेऽवगाढः, तदेकप्रदेश क्षेत्रमभिहितम, सप्तप्रदेशातु (से) तस्य स्पर्शना प्रोत्क, यौकस्मिन् प्रदेशेऽवगाढस्तम् अन्यांश्च षदिकसंवन्धिनः षट्नभःप्रदेशान् परमाणुः स्पृशतीति कृत्वेति / / 432 // प्रकारान्तरेणापि क्षेत्रस्पर्शनयोर्भेदमाह - अहवा जत्थोगाढो,तं खेत्तं विग्गहे मया फुसणा। खेत्तं च देहमित्तं, संचरओ होइ से फुसणा।।४३३।। पाठसिद्धेव / विशे० / (स्पर्शनाद्वारम् 'आणुपुव्वी' शब्दे द्वितीयभागे 135 पृष्ठ गतम्) ('परमाणुपोग्गल' शब्देऽस्मिन्नेव भागे 1100 पृष्ठे स्पर्शनासूत्रां गतम्) अथ नानाजीवानधिकृत्य क्षेत्रस्पर्शने प्राऽऽहहोंति असंखेजगुणा, नानाजीवाण खेत्तफुसणाओ (534) एकस्याऽऽभिनिबोधिकज्ञानिजीवस्य ये क्षेत्रास्पर्शने, ताभ्यां सकाशाद् नानाऽभिनिबोधिकजीवानां याः क्षेत्रस्य स्पर्शनास्ता असंख्येयगुणाः, नानाऽऽभिनिबोधिकजीवानां सर्वेषाम संख्येयत्वादिति भावः। विशे० / स्पर्शनामेवाऽधिकृत्याऽऽह - लोयंते भंते ! अलोयंतं फुसइ, अलोयंतेऽविलोयंतं फुसइ? हंता गोयमा ! लोयंते अलोयंतं फुसइ, अलोयंतेऽवि लोयंत फुसइ। तं भंते ! किं पुढे फुसइ, अपुढे फुसइ० जाव नियमा छद्दिसिं फुसइ? दीवंते मंते! सागरंतं फुसइ, सागरते वि दीवंत फुसइ? हंता० जाव नियमा छद्दिसिं फुसइ, एवं एएण अभिलावेणं उदयते परेयंतं, छिदंते दूसंतं, छायंते आयंवंतं० जाव णियमा छद्दिसिं फुसइ। (लोयंते भंते अलोयंत मित्यादि) लोकान्तः सर्वतो लोकावसानम्, अलोकान्तस्तुतदनन्तर एवेति। इहाऽपि (पुटुंफुसइइत्यादि) सूत्राप्रपञ्जो दृश्योऽत एवोक्तं (जाव नियमा छदिसिं ति) एतद्भावना चैवम्स्पृष्टभलोकान्तस्पृशति, स्पृष्टत्वंचव्यवहारतो दूरस्थस्याऽपि दृष्टम्, यथाचक्षुः स्पर्श इत्थत उच्यते, अवगाढम्-आसन्नमित्यर्थः, अवगाढत्वचाऽऽसत्तिमात्रमपि स्यादत उच्यते, अनन्तरावगाढमव्यवधानेन सम्बद्धं नतुपरम्परावगाढ श्रृङ्खलाकटिका इव परस्परसम्बद्ध, तञ्चाऽणुस्पृशति, अलोकान्तस्य क्वचिद्विवक्षया प्रदेशमात्रत्वेन सूक्ष्मत्वात् बादरमपि स्पृशति, वचिद्विवक्षयैव बहुप्रदेशत्वेन बादरत्वात्, तम्ऊर्द्धमधस्तिर्यक्च स्पृशति, ऊर्द्धादिदिक्षु लोकान्तस्याऽलोकान्तस्य च भावात्। तं चाऽऽदौ मध्येऽन्ते चस्पृशति, कथमधस्तिर्यगूर्द्धवलोकप्रान्तानामादि मध्यान्तकल्पनात् त च स्वविषये स्पृशति / स्पृष्टाऽगाढाऽऽदौ नाविषये अस्पृष्टाऽऽदा
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy