SearchBrowseAboutContactDonate
Page Preview
Page 1158
Loading...
Download File
Download File
Page Text
________________ फाणियगुल ११५०-अभिधानराजेन्द्रः - भाग 5 फास फाणियगुल पुं० (फाणितगुड) द्रवगुडे, भ०१८ श०५ उ०।। फारुसियन० (पारुष्य) परुषतायाम्, ''फारुसियं समादिय। “आचा० 1 श्रु०६अ०४उ०। फाल धा० (पाट) पट्-णिच् / "पाटि - परुष -परिघ-परिना पनस पारिभद्रे फः"||८1१।२३२।। इति प्राकृतसूत्रोण ण्यन्तस्य पाटेः पस्य फाऽऽदेशः / प्रा०१ पाद। "चपेटापाटौ वा" ! 111168|| इति प्राकृतसूत्रेण पाटेर्यन्तस्य टस्य लो वा / 'फालइ। फालेइ। फाडइ। फाडेइ।' प्रा०१ पाद। * फालन० फलाय-शस्याय हितम्। अण्। फल्यते-विदार्य्यते भूमिर नेन वा घन् / स्वनामख्याते लाङ्गलमुखस्थे लौहभेदे, वाच० / , ''फालसरिसजीहं / ' फालं - द्विपञ्चाशत्पलप्रमाण लोमयो दिव्यविशेषः। ज्ञा०१ श्रु० 8 अ०। 'फालसरिसा से दंता।" फाला लोहमयकुशास्तत्सदृशाः, दीर्घत्वात् / उपा०२ अ०। फालमस्त्यस्य अच् / बलदेवे, महादेव च। पुं०। फलस्य विकारः अण् / कासवसे, त्रि०। फालकरणके दिव्यपरीक्षाभेदे, न०। फलेषु भवः अण। जम्बीरबीजाऽऽदौ, पु०॥ वाच०। फालण न० (स्फाटन) विदारणे, आव०६ अ०। प्रश्न० / स०। फालि स्त्री० (फालि) शाखायाम्, "संवलिफालि ध्व अग्गिणा दड्डा।" संथा०। खण्डे, "अंबपेसियं वा।" आम्रपेशी आमफाली। आचा०२ श्रु०१ चू०७ अ०२ उ01 फालिअ त्रि० (पाटित) द्विधाकृत, ''फालिअं ओरंपिअ च ओरत्तं / ' पाइ० ना०१६८ गाथा। फालित्ता त्रि० (स्फालायितृ) स्फालनकर्त्तरि, सूत्र०२ श्रु०२ अ०। फालियन० (फालिक) महार्घमूल्ये वस्त्रभेदे, 'फालियाणि वा।' आचा० 1 श्रु०१ चू० 5 अ० 1 उ०। * स्फाटित त्रि० विदारिते, उत्त० 16 अ० / आव० / प्रश्न०। * स्फाटिक न० रत्नविशेषे, कल्प० 1 अधि० 3 क्षण / आ० म०। फालियवण्णाभ त्रि० (स्फटिकवर्णाभ) स्फटिकवर्णवदाभा यस्य स तथा / स्फटिकवर्णसदृशवर्णो पेते, भ०१२ श०। फालिहद्द पुं० (पारिभद्र) परितो भद्रमस्त्यस्य प्रज्ञाऽऽद्यण। "पाटि --- परुष-परिघ-परिखा-पनस-पारिभद्रे फः" ||811 / 254 / / इति प्राकृतसूत्रोण फः / प्रा०१पाद। "हरिद्राऽऽदौ लः" ||8/1/ 254 / / इति लः / प्रा०१पाद / वृक्षभेदे, वाच०। फाली स्त्री० (फाली) 'फालि' शब्दार्थे, संथा। फासपुं० (स्पर्श) ग्रहणे, स्तेये च। चुरा०-उभ०-सक० सेट्। सर्वत्र लवराम(च) वन्द्रे / / 8 / 276 / / इति प्राकृतसूत्रोण संयुक्तस्योपरिस्थितस्व रस्य लुक् / प्रा०२ पाद। "लुप्त य रव-श-ष-सां दीर्घः' / / 8 / 1 / 43 / / इति प्राकृतसूत्रोण रलोपेकृते शकारात्पूर्वस्य दीर्घः / प्रा०१पाद।"र्श-र्ष-तप्त-वजे वा" / / 8 / 2 / 105 / / इति प्राकृतसूत्रेण संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारो वा / प्रा० 2 पाद / फासइ। फरिसइ / स्पर्शयति। अपस्पर्शत्। वाच०। स्पृशतीति स्पर्शः। स्पर्शन्द्रिये, विशे०। प्रज्ञा० / सम्म० / 'स्पृश' स्पर्श / स्पृश्यते। छुप्यत इति स्पर्शः। 'अकर्तरि च०"॥३।३।११।। इति धप्रत्ययः / प्रज्ञा० 23 पद / स्था० / त्वगिन्द्रियग्राह्ये पृथिव्युदकज्वलनवृत्तिके, सम्म० / स्पर्शनकरणविषये, स्था०१ ठा०। कर्कशाऽऽदिके गुणभेदे, आचा०१ श्रु०१ अ०२ उ०। स०। आ० म०। औ० / प्रा०ा पं०सं० / कर्म०॥ "फासाइं पडिसंवेइ।'"स्था०२ ठा०२ उ०। आ० म०। जी०। भ०। "विराहणा फासभावबंधो य।" नि० चू०१७ उ०। ते चाष्टौ कवर्कशमृदुगुरुलघुशीतोष्णस्त्रिग्धरुक्षभेदात्। विशे०। आचा०। पं०स०। उत्त० / अनु० / प्रव० प्रज्ञा०। अट्ठ फासा पण्णत्ता / तं जहा-कक्खडे, मउए, गुरुए, लहुए, सीए, उसिणे, निद्धे,लुक्खे / स्था०८ ठा०॥ स्पर्शाः० संबाधनाऽऽलिङ्गनचुम्बनाऽऽदिका इति। आचा०१ श्रु०५ अ०४ उ०। ते च प्रत्येकं द्विविधा : दुविहा फासा पण्णत्ता।तं जहा-अत्ता चेव, अणत्ता चेव० जाव मणामा / स्था०२ठा०३उ० "एगे फासे।" एकत्वं सामान्यतः सजातीयविजातीयव्यावृत्तरूपापेक्षया वा भावनीयम्। स्था०१ ठा०। स्पर्शवर्णकश्च मणीनधिकृत्य - तेसिणं मणीणं इमेयारुवे फासेपण्णत्ते / से जहानामए आईणेइ वा, रुपइवा, चूरेइवा, नवणीएइवा, हंसतृणीएइ वा, सिरीसकुक्षुमनिचएइ वा, बालकुसुमपतारासीइ वा / प्रज्ञा० 23 पद। रा०1 स्पृश्यते- स्पर्शेन्द्रियेणानुभूयते इति स्पर्शः। उपतापे, आचा० १श्रु० 8 अ०२ उ० / दंशमशकाऽऽदिके परीषहोपसर्गाऽऽत्मके दुःखविशेषे, सूत्र। एते भो कसिणा फासा, फरुसा दुस्सहिया सया। हत्थीसरसंवित्ता, कीवाऽवस गया गिह / / 17 / / सूत्रा० 1 श्रु०३ अ० 1 उ०। (अस्या व्याख्यानम् परिसह शब्देऽस्मिनेव भागे 648 पृष्ठे गतम्) नरकाऽऽदिके दुःख विशेषे, ''पुव्वं दंडा पच्छा फासा पुव्व फासापच्छा दंडा।" आचा०१श्रु०५ अ०४ उ०। गाढप्रहाराऽऽदिजनिते दुःखविशेषे, 'फासा य असमंजसा।" आचा०१श्रु 6 अ० 1 उ०॥ अदुवा फासा फुसंति ते फासे पुढे वीरो अहियासए। अथवां-तेषु ग्रामाऽऽदिषु स्थानेषु तिष्ठतो गच्छतो वा स्पर्शाः दुःखविशेषा आत्मसंवेदनीयाः स्पृशन्ति-अभिभवन्ति, ते चतुर्विधाः / तद्यथाघट्टनतक्षणकण्डनाऽऽदेः पतनता, भ्रमिमूर्छाऽऽदिना स्तम्भनता, वाताऽऽदिनाश्लेषणता, तालुनः पातादडगुल्यादेर्वा स्यात्, यदि वा-वातपितश्लेष्माऽऽ दिक्षोभात् स्पर्शाः स्पृशन्ति / अथवा-निष्किञ्चनतया तृणस्पर्शदशमशक-शीतोष्णाऽऽद्यापादिताः स्पर्शाः दुःखविशेषाः कदाचित्स्पृशन्ति-अभिभवन्ति, तैश्च स्पृष्टः परीषहस्तान् स्पर्शानदुःख विशेषान् धीरोऽक्षोभ्योऽधिसहेत नरकाऽऽदिदुःखभावनयाऽबनध्यको - दयाऽऽपादितं पुनरपि मयैवैतत्सोढव्यमित्याकलय्य सम्यत्कितिक्षेतेति। आचा०१ श्रु०६ अ०५ उ०। अचेलं तणफासा फुसंति सीयफासा फुसंति तेउफासा फुसंति दंसमसगफासा फुसंति एगयरे अण्णयरे विरू वरूवे फासे अहियासेति।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy