SearchBrowseAboutContactDonate
Page Preview
Page 1160
Loading...
Download File
Download File
Page Text
________________ फासणा 1152 - अभिधानराजेन्द्रः - भाग 5 फासणा वितितं चाऽऽनुपूर्व्या स्पृशति। आनुपूवी चेह प्रथम स्थाने लोकान्तस्ततोऽनन्तरं द्वितीय स्थाने अलोकान्त इत्येवम वस्थानतया स्पृशति / अन्यथा तु स्पर्शनैव न स्यात्तं च षट्सु दिक्षु स्पृशति, लोकान्तरय पार्श्वतः सर्वतोऽलोकान्तस्य भावात् / इह च विदिक्षु न स्पर्शनाऽरित / दिशा लोकविष्कम्भ प्रमाणत्वाद्विदिशांचतत्परिहारेण भावात्। एवं द्वीपान्तसागरान्ताऽऽदिसूत्रेषु स्पृष्टाऽऽदिपदभावना कार्या, नवर द्वीपसागरान्तादिसूो 'छदिसि'' इत्यस्यैवम्भावनायोजनराहस्वावगाढा द्वीपाश्च समुद्राश्च भवन्ति, ततश्चोपरितनानधस्तनांश्च दीपसमुद्रान प्रदेशानाश्रित्योविऽधो दिग्द्वयस्य स्पर्शना वाच्या, पूर्वाऽऽदिदिशा तु प्रतीतव, समन्ततस्तेषामवस्थानात्। (उदयंते पोयंत ति) नद्याधुदकान्तः पोतान्त / नौपर्यवसानमिहा प्युच्छयाऽपेक्षया ऊर्द्धदिक् स्पर्शना वाध्या / जलनिमज्जने चेति / (छिदंते दूसंतं ति) छिद्रान्तो दूष्यान्त वस्त्रान्त स्पृशति, इहाऽपि षड्दिक्रपर्शना भावना वस्त्रोच्छूयाऽपेक्षया, अथवाकम्बलरुपवस्त्रपोट्टलिकायां तन्मध्योत्पन्नजीवभक्षणेन तन्मध्यरन्ध्राऽपेक्षया लोकान्तसूत्रवत्षड्दिक्रस्पर्शना भावयितव्या। (छायंते आयवत ति) इह छायाभेदेन षड्दिग्भावनैवम्--आरापेव्योमवर्तिपक्षिप्रभृतिद्रव्यस्य याछायातदन्त आतपान्तं चतसृषु दिक्षुस्पृशति, तथा तस्या एव छायाया भूमेः सकाशाद् तद् द्रव्यं यावदुच्छ्रयोऽस्ति। ततश्च छायान्त आतपान्तमूर्द्धमधश्च स्पृशति। अथवा-प्रासादवरण्डिकाऽऽदेर्या छाया तस्या भित्तेरवतरन्त्या आरोहन्त्यावा; अन्त आतपान्त मूर्द्धवधश्च स्पृशतीति भावनीयम्। अथवा तयोरेव छायाऽऽतपयोः पुगलानामसख्ये प्रदेशावगाहित्वादुच्छ्रय सद्भावस्तत्सद्भवारुचोख्वाऽधो विभागरततश्च छायान्त आतपान्त मूर्द्धमधश्च स्पृशतीति। भ०१ श०६ उ०। परमाणुपोग्गले णं भंते वाज्याए णं फुडे, वाउयाए वा परमाणुपोग्गले णं फुडे? गोयमा! परमाणुपोग्गले वाउयाए णं फुडे, णो वाउयाए पोग्गले णं फुडे / दुपदेसिए णं भंते! खंधे वाउयाए णं एवं चेव / एवं० जाव असंखेन्जपएसिए। अणंतपएसिएणं भंते ! खंधे वाउयाए णं एवं चेव। एवं० जाव असंखेज्जपएसिए। अणंतपएसिए णं भंते ! खंधे वाउयाए पुच्छा? गोयमा! अणंतपएसिए खंधे वाग्याए णं फुडे वाउयाए अणंतपएसिए णं खंधे णं सि फुडे, सिय णो फुडे / वत्थी णं मंते ! वाउयाए णं फुडे वाउयाए वस्थिणा फुडे? गोयमा ! वत्थी वाउयाए णं फुडे, णो वाउयाए वत्थिणा फुडे। (वाउवाए णं फुडे त्ति) परमाणुपुद्रलो वायुकायेन स्पृष्टो व्याप्ती मध्ये क्षिप्त इत्यर्थः। 'नो वाउयाए" इत्यादि। नो वायुकायः परमाणुपुरलेन स्पृष्टो व्याप्तो मध्ये क्षिप्तो वायोर्महत्वादणोश्च निःप्रदेशत्वेनातिसूक्ष्मतया ध्यापकत्वाभावादिति / (अणंतपएसिए णमित्यादि) अनन्तप्रदेशिकः स्कन्धो वायुना व्याप्तो भवति, सूक्ष्मतरत्वात्, वायुकायः पुनरनन्तप्रदेशिकस्कन्धेन स्या व्याप्तः स्यान्न व्याप्तः। कथम्? यदा वायुस्कन्धापेक्षया महानसौ भवति तदा वायुस्तेन व्याप्तो भवत्यन्यदा तु नेति / (वत्थीत्यादि) वस्तिह॒तिः वायुकायेन स्पृष्टो व्याप्तः सामस्त्येन तद्विवर- परिपूरणाओ वायुकायो वस्तिना स्पृष्टो, वस्तेर्वायुकायस्य परित एव भावात्। भ०१८ श० 10 उ०। (आकाशथिलस्पर्श'आगासथिग्गल' शब्दे द्वितीयभागे 66 पृष्ठे उक्तः) धर्मास्तिकायाऽऽदीना स्पर्शो यथाएगे भंते! धम्मत्थिकायप्पएसे केवइएहिं धम्मत्थि कायप्पएसेहिं पुढे? गोयमा! जहण्णपदे तिहिं, उक्कोसपदेछहिं / केवइएहिं अहम्मत्थिकायप्पएसेहिं पुढे? गोयमा ! जहण्णपदे चउहि, उक्कोसपदे सत्तहिं / केवइएहिं आयासस्थि कायप्पएहिं पुढे? गोयमा सत्तहिं / केवइएहिं जीवत्थिकायप्पएसेहिं पुढे? गोयमा! अणंतेहिं / केवइएहिं पोग्गलत्थिकायप्पएसेहिं पुढे? गोयमा! अणंतेहिं / केवइएहिं अद्धासमएहिं पुढे? सिय पुढे सिय णो पुढे जइ पुढे णियम अणंतेहिं। (धम्मस्थिकायप्पएसे इत्यादि) (जहण्णए तिहिं ति) जघन्यपदंलोकान्तनिष्कुटरूप, यौकरय धर्मास्तिकायाऽऽदिप्रदेशस्यातिस्तोकैरन्यैः स्पर्शना भवति। तच्च भूम्यासन्नापवरककोणदेशप्राय इहोपरितनेनैकेन द्वाभ्या च पार्श्वत एको विवक्षितप्रदेशः स्पृष्ट एव जघन्येन त्रिभिरिति। (उकोरापए छहिं ति) विवक्षितस्यैक उपर्ये काऽधश्चत्वारो दिक्षु इत्येवं षभिरिदं प्रतरमध्ये, (जहण्णपदे चउहिं ति) धर्मास्तिकायप्रदेशो जघन्यपदेऽधर्मास्तिकाय-प्रदेशैश्चतुर्भिः स्पृष्ट इति / कथम? तथैव जयश्चतुर्थस्तु धर्मास्तिकायप्रदेश स्थानस्थित एवेति / उत्कृष्टपदे सप्तभिरिति कथम? घडदिकषट्के सप्तमस्तु धर्मास्तिकायप्रदेशस्थ एवेति 2 / आकाशप्रदेशः सप्तभिरेव लोकान्तेऽपि अलोकाऽऽकाशप्रदेशाना विद्यमानत्वात् 3 / (केवतिएहिं जीबत्थिकायप्पएसेत्यादि) (अणतेहिं ति) अनन्तैरनन्तजीवसम्बन्धिनामनन्तानां प्रदेशानां तौकधारितकायप्रदेशे पार्श्वतश्च दिक्रियाऽऽदौ विद्यमानत्यादिति 4 ! एवं पुदलास्तिकायप्रदेशैरपि 5 / (केवइएहिं अद्धासमएहिं इत्यादि) अद्धासमयः समयक्षेत्र एव न परतोऽतः स्यात् स्पृष्टः स्यान्नेति। (जइ पुढे नियम अणतेहिं ति) अनादित्वाददासमयानाम्। अथवा वर्तमान समयाऽऽलिहितान्यऽनन्तानि द्रव्याण्यनन्ता एव समया इत्यनन्तैस्ते स्पृष्टा इत्युच्यते इति। एगे भंते / अहम्मत्थिकायप्पएसे केवइएहिं धम्मत्यिकायप्पएसे हिं पुढे? गोयमा! जहण्णपदे चउहिं उकोसपदे सत्तहिं / केवइएहिं अहस्मत्थिकायप्पएसेहिं पुढे? गोयमा / जहण्णपदेतिहि, उक्कोसपदे छहिं। सेसंजहाधम्मत्थिकायस्स। अधारितकायप्रदेशस्य शेषाणां प्रदेशः स्पर्शना धम्मास्तिकायप्रदेशस्पर्शनानुसारेणावसेया। एगे भंते! आगासस्थिकायप्पएसे के वइएहिं धम्मत्थि कायप्प-एसे हिं पुढे? गोयमा ! सिय पुढे, सिय णो पुढे, जइ पुढे जद्दण्ण-पदे एक्केण वा दोहिं वा तिहिं वा, उकोसपदे सत्तहिं / एवं अहम्मत्थिकायप्पएसेहिं वि। केवइएहिं आगासस्थिकायप्पएसे हिं पुढे? गोयमा! छहिं / के वइएहिं जी
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy