________________ पुरिस 1013- अभिधानराजेन्द्रः - भाग-५ पुरिस वंदइ / तए णं तं पुरिसं अम्मापियरो एवं वइजाजीव पुत्ता ! यस्य स तथा, पिनद्धानिपरिहितानि ग्रैवेयकाङ्गलीयकानि कण्ठकाख्योवाससयं ति तं पियाई तस्स नो बहुयं भवइ, कम्हा? बाससयं मिकाख्यानि येन स तथा। (ललियगय ति) ललिताङ्गके शोभमानशरीरे जीवंतो वीसं जुगाई जीवइ 1, वीसं जुगाई जीवंतो दो | अन्यान्यपि ललित्तानि शोभनानि कृतानि न्यस्तानि आभरणानि सारभूअयणसयाई जीवइ 2, दो अयणसायाइं जीवंतो छउउसयाई षणानि यस्य य तथा / ततः पवयस्य कर्मधारयः। नानामणिकनकरजीवइ 3, छउउसयाई जीवंतो बारसमाससयाइ जीवइ 4, | नानां कटकत्रुटितैर्हस्तबाह्वाभरणविशेषैर्बहुत्वात् स्तम्भिताविव स्तबारसमाससयाई जीवंतो चउवीसं पक्खसयाई जीवइ 5, म्भितौ भुजौ यस्य स तथाः अधिकरूपेण सश्रीकः सशोभनो यः स तथा, चउवीसं पक्खसयाइंजीवंतो छत्तीसं राइंदिअसहस्साई,जीवति कुण्डलाभ्या कुर्णाऽऽभरणाभ्यामुद्योतितमुद्योतप्रापितमाननं मुखं यस्य 6, छत्तीसं राइंदियसहस्साइंजीवंतो दस असीयाई मुहुत्तसय- स तथा मुकुटदीप्तशिरस्कः हारेणावस्तृतमाच्छादितं तेनैव सुष्ठ कृतं रतिदं सहस्साइंजीवइ७, दस असीयाइं मुहुत्तसयसहस्साइंजीवंतो च वक्ष उरो यस्यासौ अवस्तृत सुकृतरतिदवक्षाः, प्रलम्बेन दीपेण प्रलम्बचत्तारि ऊसासको डिसएसत्त य कोडीओ अडयालीसं च | मानेन च सुष्ठ कृतं पटेनोत्तरीयमुत्तरासङ्गोयेग सतथा. मुद्रिका अङ्गुल्यासयसहस्साइं चत्तालीसं च ऊसाससहस्साइंजीवइ 5, चत्तारि भरणानि ताभिः पिङ्गलाः कपिला अगुलयो यस्य स तथा, नानामणिय ऊसासकोडिसए सत्त य कोडीओ अडयालीसं च सयसह कनकरत्न विमलानि विगतमलानि महार्हाणि महा_णि निपुणेन स्साइं चत्तालीसं च ऊसाससहस्साई जीवंतो अद्धतेवीसं शिल्पिना (ओवीय त्ति) परिकर्मितानि (मिसिमिसिंतत्ति) दीप्यमानानि तंदुलवाहे भुंनइं। कहं? आउसो ! अद्धतेवीसं तंदुलवाडे यानि विरचितानि निर्वृत्तानि सुश्लिष्टानि सुसन्धीनि विशिष्टानि अन्येभ्यो भुंजइ? गोयमा! दुब्बलाए खंडियाणं बलियाए छब्जियाणं खयर विशेषवन्ति लष्टानि मनोहराणि आविद्धानि परिहितानि वीरवलयानि भूसलपच्चाहयाणं ववगयतुसकणियाणं अखंडाणं अप्फुडियाणं येन स तथा, सुभटो हि यदि कश्चिदन्योऽप्यस्ति वीरव्रतधारी तदाऽसौ फलगसरियाणं एकक्कवीयाणं अद्धतेरसपलियाणं पत्थयणं, से मा विजित्य मोचयत्वेतानि बलयानि स्पर्द्धयन् यानि कटकानि परिदवि य णं पत्थए मागहए, कल्लं पत्थो सायं पत्थो चउसहितं धाति तानि वीरबलयानीत्युच्यन्ते। किं बहुना? वर्णितेनेति शेषः - दुलसाहस्ससीओ मागहओ पत्थो। कल्पवृक्ष इव अलंकृतो दलाऽऽदिभिर्विभूषितश्च फलादिभिः एवमसावपि मुकुटाऽऽदिभिरलंकृतोऽपि भूषितो वस्त्राऽऽदिभिरति शुचिपदं, पवित्रा(आउसो! से जहा०) हे आयुष्मन्! स यथानामकोयतप्रकारनामा स्थानमित्यर्थः। भूत्वा भूय अम्बापितरौ अभिवादयते पादयोः प्रणिपातं देवदत्ताऽऽदिनामेत्यर्थः। अथवा--(से इति) सः यथेति दृष्टान्तार्थः। करोतीत्यर्थः। ताऽभिवादनानन्तरं, णमिति वाक्यालङ्कारे तं पुरुष 'नामे'' इति सम्भावनायाम्, 'ए' इति वाक्यालङ्कारे, कश्चित्पुरुषः स्वपुत्रालक्षणं मातापितरावेवं वदतां, कथत इत्यर्थः। हे पुत्र! त्वं जीव! स्नातः कृतस्नानः, स्नानानन्तरं कृतं निष्पादित बलिकर्म स्वगृह वर्षशतमिति तदपि च आ इति अलंकारेतस्य वर्षशतायुःपुरुषस्य यदि देवताना, पूजा येन स कृतवलिकर्मा, तथा कृतानि कौतुकमगलान्येव तदायुर्वर्षशतप्रमाणं भवति तदा तस्य पुत्रास्य न बहुकं वर्षशताधिभिक प्रायश्चित्तार्थ दुःस्वप्नादि-विघातार्थमवश्यकरणीयत्वाद्येन स तथा, भवतिकरमात्? यस्माद्वर्षशतं जीवन् विंशतियुगानिजीवत्येव / निरूपतत्र कौतुकानि मषतिलकाऽऽदीनि, मङ्गलाऽऽदीनि तु सिद्धार्थकद क्रमाऽऽयुष्कत्वात् तत्रयुगं चन्द्राऽऽदिवर्षपञ्चाऽऽत्मकमिति 1, विंशतिध्यक्षत-दूर्वाङ्कुरादीनि इति शिरसि उत्तमाङ्गे स्नातः - कृतस्नानः पूर्व युगानि जीवन पुरुषः द्वे अयनशते जीवति, तत्रायनं षण्मासाऽऽत्मकमिति देशस्नानमुक्तमिह तु सर्वस्नानमिति न पौनरुक्यम्। कएलेग्रीवायाम् 2. द्वे अयनशते जीवन जीवः षट् ऋतुशतानि जीवतितका ऋतुर्मासद्वया(मालकडे त्ति) कृता माला पुष्पमाला येन सः कृतमालः, प्राकृतत्वात् ऽऽत्मकः 3, षटऋतुशतानि जीवन जन्तुः द्वादश मासशतानि जीवति / 'मालकडे त्ति' आविद्धानि परिहितानि मणिसुवर्णानि येन स तथा! द्वादश मासशतानि जीवन् प्राणी चतुर्विशतिपक्षशतानि जीवति 2400/ तत्रा (मणित्ति) मणिमयानि भूषणानि। एवं सुवर्णमयानीति। अइतं 5, चतुर्विशतिपक्षशतानि जीवन् षटत्रिंशदहोरात्रसहस्त्राणि जीवति मलमूषिकादिभिरनुपहत, प्रत्यग्रमित्यर्थः। सुमहाण्यं बहुमूल्यं वस्त्रं सत्वः 36000/6, षट्त्रिंशदहोरात्रसहस्त्राणि जीवन असुमान दश परिहितपरिगतं येन स तथा, चन्दनेन श्रीखण्डेनोत्कीर्ण चर्चित गात्रां मुहूर्तलक्षाणि अशीतिमुहूर्तसहस्त्राणि 1080000 जीवति 7 दशलक्षशरीर येन स तथा, सरसेन रसयुक्तेन सुरभिगन्धेन सुष्टु गन्धयुक्तेन मुहूर्तानि अशीतिमुहूर्त्तसहस्त्राणि जीवन देहधारी चत्वारि उच्छवासहोशीर्षवन्दनेन हरिवन्दनेन (अतीति) अतिशयेन लिप्तं विलेपनरूपकृतं कोटिशतानि सप्तकोटिः, अष्टचत्वारिंशच्छतसहस्त्राणि चत्वारिंशदुच्छमात्र यस्य स तथा, शुचिनी पकिो माला च पुष्पमाला वर्णकविलेपनं च ससहस्त्राणि च जीवति देहभृत 4074840000/8, चत्वारि उच्छ्वासमण्डनकारिकुडकुमाऽऽदिविलेपनं यस्य स तथा, कल्पितो विन्यहस्ता- कोटिशतानियावच्चत्वारिंशदुच्छवाससहस्त्राणि जीवन् सार्द्धद्वाविंशतितहारोऽष्टादशसरिकोऽर्द्धहारो नवसरिकः, त्रिसरिकं प्रतीतमेव, यस्य स न्दुलवाहान् वक्ष्यमाणस्वरूपान् भुनक्ति / कथम्? हे आयुष्मान् हे तथा कटिसूत्रोण कट्याभरणविशेषेण सुष्ठकृता शोभा यस्य स तथा। सिद्धार्थननन्दन। सार्द्धवाषिशतितन्दुलबाहान भुनक्ति ससारीति / त०। ततः पटत्रयस्य कर्मधारयः / अथ कल्पितहाराऽऽदिभिः कृता शोभा (प्रस्थकप्रमाणव्याख्या परंथंग' शब्देऽस्मिन्नेव भागे 426 पृष्ठे गता)