SearchBrowseAboutContactDonate
Page Preview
Page 1020
Loading...
Download File
Download File
Page Text
________________ पुरिस 1012- अभिधानराजेन्द्रः - भाग-५ पुरिस वेदधर्मापुरुषौ प्राहवेयपुरिसो तिलिंगो, वि पुरिसवेयाणुभूइकालम्मि। धम्मपुरिसो तयजणवावारपरो जहा साहू / / 2063 / / स्त्रीपुंनपुंसकलिङ्ग नायवृत्तिरपि प्राणी यदा तृणज्वालोपमविपाकं पुरुषवेदमनुभवति तदा पुरुषवेदानुभावमाश्रित्य पुरुषो वेदपुरुषः स्त्र्यादिरप्युच्यते। धर्जिनच्यापारपरो धर्मपुरुषो यथा साधुरिति / / 2063 / / अर्थभोगपुरुषौ प्राऽऽहअत्थपुरिसो तयजण-परायणो मम्मणो व्व निहिपालो। भोगपुरिसो समज्जिय-विसयसुहो चक्कवट्टिव्व / / 2064|| गतार्था। नवरं राजगृहनगरनिवासी रत्नमयबलीवर्दनिर्मापको मम्मणवणिगावश्यकवृत्तितोऽवसेय इति // 2064 / / भावपुरुषमाहभावपुरिसो उजीवो, सरीरपुरि सयणओ निरुत्तवसा। अहवा पूरणपालण-भावाओ सव्वभावाणं / / 2065 / / भावपुरुषस्तु द्रव्यमिलापचिहाऽऽद्युपाधिरहितः शुद्धो जीवः। कुतः? पूः शरीरं, तत्राशयनान्निवसनात्पुरुष इत्येवं-भूतनिरुक्तवशाद। अथवासर्वेषामपि स्वर्गमर्त्यपातालगतानां स्वर्गविमानः। वनशयनाऽऽसनयान वाहनदेहविभवाऽऽदिभावानां नानाभवेषु 'पृ' पालनपूरणयोः पूरणपालनभावाद्भावरूपः पारमार्थिकः पुरुषो भावपुरुषः शुद्धो जीव इति / / 2065 / / कथं पुनः शुद्धो जीवो भावपुरुष? इत्याहदव्वपुरिसाइभेया, विजं च तस्सेव होंति पज्जाया। तेणेह भावपुरिसो, सुद्धो जीवो जिणिंदो व्व / / 2066 / / न केवलं यथोक्तनिरुक्तवशाद्भावपुरुषो जीव उच्यते, यस्माच द्रव्याभिलापचिह्नाऽऽदिपुरुषभेदा अपि तस्यैव शुद्धजीवस्य पर्याया भवन्ति, तेनाऽऽद्यप्रकृतित्वाच्छुद्धो निर्विशेषणो जीव एवेह भावपुरुषो जिनेन्द्रवदिति // 2066|| केन पुनः पुरुषेणेहाधिकार:? इत्याहपगयं विसेसओ तेण वेयपुरिसेहिं गणहरेहिं च। सेसा वि जहासंभव-माउज्जा उभयवग्गे वि॥२०६७।। अनेकविधपुरुषप्ररूपणेऽत्रा विशेषतः प्रकृतं प्रस्तुतमधिकारस्तेन भावजीवरूपेण जिनेन्द्रेण श्रीमन्महावीरेण, तस्यैवार्थतः सामयिकप्रणेतृत्वात्तथा सूत्रातस्तत्प्रणेतृभिर्वेदपुरुषैर्गणधरैश्चैहाधिकारः। आह-ननु जिनेन्द्रो यथा भावपुरुषः तथा सदैव धर्मव्यापारनिरतत्वाद्धर्मपुरुषेऽपि भवति, तथा चिह्न पुरुषोऽपि, पुरुषचिहयुक्तत्वात्एवं गणधरेषु अपि वाच्यं, ततश्च यथा भावपुरुषेण वेदपुरुषैश्चाधिकारः तथा धर्माऽऽदिपुरुषैरप्याधिकारोऽत्र वक्तुं युज्यत एवं, इत्याशक्याऽऽह-शेषा अपि धर्मपुरुषाऽऽदयो यथासंभव तीर्थकरगणधरलक्षण उभयवर्गे ऽप्यायोज्याः ततः संभवद्भिर्धर्मपुरुषाऽऽदिभिरपीहाधिकारो वाच्य इति गाथासप्तकार्थः। विशेला 'मेहनं खरता दाढ्य, शौण्डीर्यश्मश्रुधृष्टता / स्त्रीकामितेति लिङ्गानि, सप्त पुंस्त्वे प्रचक्षते / / 1 // ' जीता पुरुषभेदा: तिविहा पुरिसा पण्णता / तं जहा तिरिक्खजोणियपुरिसा, मणुस्सपुरिसा, देवपुरिसा / तिरिक्खजोणियपुरिसा तिविहा पण्णत्ता। तंजहा-जलचरा, थलचरा, खहचराय। मणुस्सपुरिसा तिविहा पण्णत्ता। तं जहा कम्मभूमिया, अकम्मभूमिया, अंतरदीवया। स्था० 3 ठा० 1 उ०। सम्प्रति पुरुषप्रतिपादनार्थमाहसे किं तं तिरिक्खजोणियपुरिसा? तिरिक्खजोणिपुरिसा तिविहा पण्णत्ता / तं जहा-जलचरा, थलचरा, खहयरा य / इत्थिभेदो भाणियव्वो जाव खहयरा, सेत्तं खहयरतिरिक्ख जोणियपुरिसा / से किं तं मणुस्सपुरिसा? मणुस्सपुरिसा तिविहा पण्णत्ता / तं जहा-कम्मभूमगा, अकम्मभूमगा, अंतरदीवगा या सेत्तं मणुस्स पुरिसा। से किं तं देवपुरिसा? देवपुरिसा चउव्विहा पण्णत्ता / तं जहा-भवणवासिणो, बाणमंतरा, जोतिसिया, वेमाणिया य / इत्थिभेदो भाणियव्वो जाद सव्वट्ठसिद्धा। अथ के ते पुरुषाः?पुरुषास्त्रिविधाः प्रज्ञप्ताः तद्यथा तिर्यक्योनिकपुरुषाः, मनुष्यपुरुषाः, देवपुरुषाश्चा (से किं तमित्यादि) अथ के ते तिर्यग्योनिकपुरुषाः? तिर्यग्योनिकपुरुषास्त्रिविधाः प्रज्ञप्ताः / तद्यथास्थलचरपुरुषाः, जलचरपुरुषाः, खचरपुरुषाश्च / मनुष्यपुरुषा अपि त्रिविधाः। तद्यथा कर्मभूमकाः, अकर्मभूमका, अन्तरद्वीपकाश्च / देवसूत्रमाह (से किंत इत्यादि) अथ केतेदेवपुरुषाः? देवपुरुषाश्चतुर्विधा प्रज्ञप्ताः। तद्यथा भवनवासिनो, वानमन्तराः, ज्योतिष्काः, वैमानिकाश्च / भवनपतयोऽसुराऽऽदिभेदेन दशविधा वक्तव्याः। वानमन्तराः पिशाचाऽऽदिभेदेनाष्टविधाः। ज्योतिष्काश्चन्द्राऽऽदिभेदेन पञ्चविधाः वैमानिकाः कल्पोपपन्नककल्पातीतभेदेन द्विविधाः। कल्पोपपन्नाःसौधर्माऽऽदिभेदेन द्वादशविधाः कल्पातीता ग्रैवेयकानुत्तरोपपातिकभेदेन द्विविधाः। तथा चाऽऽह (जाव अणुत्तरोववाइय त्ति) जी० 2 प्रति / (स्थितिः ठिइ शब्दे चतुर्थभागे 1726 पृष्ठे उक्ता) (ष विधः पुरुषोऽधमाधम इत्यादि इत्थी' शब्दे द्वितीयभागे 616 पृष्ठे गतम्) (प्रायश्चित्तार्हाणां कृतकरणाऽऽदिना व्याख्या पच्छित्त' शब्देऽस्मिन्नेव भागे 136 पृष्ठे उक्ता) (मार्गे पृच्छनीयाः पुरुषाः 'विहार' शब्दे वक्ष्यन्ते) शतवर्षाऽऽयुः पुरुषस्वरूपम् - आउसो ! से जहानामए के इ पुरिसे छहाए कयवलिकम्मे कयकोउयमंगलपायच्छित्ते सिरसि पहाए कंठे मालकडे आविद्धमणिसुवन्ने अहयसुमहग्धवत्थपरिहिए चंदणोक्किन्नगायसरीरे सरससुरहिगंधगोसीसचदणाणुलित्तगते सुइमाला वन्नगविलेवणे कप्पियहारद्धहारतिसरयपालंवपलंवमाण कडिसुत्तयसुकयसोहे पिणद्धगेविजअंगुलिज्जगललियंगयललियकयाभरणे नाणामणिकणगरयण कणगतुडियर्थभियभूए अहियरूवसस्सिरीए कुंडलुज्जोवियाणणे मउडदित्तसिरए हारुच्छयसुकयरइयवत्थे पालंबपलंबमाणसुकयपडउत्तरिजे मुधियापिंगलंगुलिए, नाणामणिकणगरयणविमलमहरिहनिऊणोचि यमिसभिसंतक्रिइयसुसिलिट्ठविसिट्ठआविध्दवीरलवए, किं बहुणा, कप्परुक्खे विव अलंकियविभूसिए सुई य पयए भवित्ता अन्मापियरो अभि
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy