SearchBrowseAboutContactDonate
Page Preview
Page 1022
Loading...
Download File
Download File
Page Text
________________ पुरिस 1014- अभिधानराजेन्द्रः - भाग-५ पुरिसक्कार एवं कवलः कतिभिस्तन्दुलैः स्यादित्याह हस्रैर्गुण्यन्तिशून्यानि पञ्च भवन्ति चत्वारि कोटिशतानिषष्टिः कोटयः बिसाहस्सिएण कवलेणं। अशीतिर्लक्षाणि तन्दुलानामिति / (तं एवं ति) तदेवं सार्द्धद्वाविंशतिद्विसाहस्रिकेण तन्दुलेन कवलो भवति, तत्र गुजाः कति भवन्ति? तन्दुलवाहान् भुञ्जन् सार्द्धपञ्चमुद्कुम्भान् भुनक्ति, सार्द्धपञ्चकमुद्रयथा एकविशत्यधिकशतप्रमाणाः किंचिन्नयूनाएका गुञ्जा चेति। कुम्भान्भुञ्जन चतुर्विशतिः स्नेहाऽऽढकशतानि भुनक्ति चतुर्विशतिस्ने हाऽऽढकशतानि भुञ्जन षटत्रिशल्लवणपलसहस्राणि। भुनक्ति, षटत्रिवत्तीसं कवला पुरिसस्स आहारो 1, अट्ठावीसं इस्थियाए 2, चउवीसं पंडगस्स 3, एवामेव आउसो! एयाए गणणाए दो शल्लवणपलसहस्राणि भुञ्जन् षट्पटकशाटकशतानि (नियंसेह त्ति) परिदधाति, द्वाभ्यांमासाभ्याम् (परियट्टएणं ति) परावर्त्तमान-त्वेनेति असईओ पसई 1, दो पसईओ सेइया होइ२, चत्तारि सेइया वा। अथवा-मासिकेन परावर्तत्वेन द्वादशपटशाटकशतानि (नियंसेइ कुडओ 3, चत्तारि कुडया पत्थो 4, चत्तारि पत्था आवगं 5, सट्ठीए आढगाणं जहन्नए य कुंभे ६,असीइ-आढगाणं मज्झिमे त्ति) परिदधात्ति (एवामेवेति) उक्तप्रकारेण हे आयुष्मान् ! वर्षशतायुषः पुरुषस्य सर्व गणितं तत्दुलप्रमाणाऽऽदिना तुलितं पलप्रमाणाऽऽदिना कुंभे ७,आढगसयं उक्कोसए कुंभे, अद्वेव आढगसयाणि वाहो / एएणं काइप्पमाणेणं अद्धतेवीसं तंदुलवाहे मुंजइ, ते य मथितमसति प्रसत्यादिना प्रमाणेन। तत्किमित्याह-स्नेहलवणभोजनगणियनिहिट्ठा-"चत्तारि य कोडिसया, सर्व्हि चेव य हवंति ऽऽच्छादनमिति। एतत्पूर्वोक्तं गणित प्रामाणं द्विधा भणितं महर्षिभिर्यस्य कोडीओ। आसीई च तंदुलसयसहस्सा हवंति ति।" मक्खायं जन्तोरस्ति तन्दुलाऽऽदिकं तस्य गण्यते, यस्य तु नास्ति तस्य किं 4608000000 // तं एवं अद्धतेवीसं तंदुलवाहे मुंजतो अद्धछडे गण्यते? न किमपि इति। "ववहार गाथा।''व्यवहारगणितं दृष्ट स्थूलमुग्गकुंभे मुंजइ, अद्धछठे मुग्गकुंभे मुंजतो चअवीसं नेहाढ न्यायमङ्गीकृत्य कथितं सूक्ष्म निश्चयगतं ज्ञातव्य, यदिएतत् निश्चयगतं गसयाई मुंजइ, चउवीसं नेहाढगसयाई मुंजंतो छत्तीसं लवण भवन्ति तदा एतद् व्यवहारगणितं नास्त्येव अतो विषमा गणना ज्ञातपलसहस्साई भुंजइ, छत्तीसं लवणपलसहस्साई भुंजंतो व्येति। संग छप्पडगसाडगसयाइं नियंसेइ,दोमासिएणं परियट्टएणं मासिएण तत्थ पुरिसस्स अंता, आईऊ ओ हवंति चत्तारि। वा परियट्टेणं बारस पडसाडगसयाइं नियंसेइ, एवामेव आउसो! ते चेव इल्थिआओ, हवंति ओकारपरिहीणा // 2 // वाससयाउयस्स सव्वं गणियं तुलियं मथियं नेहलवणभोय- 'तत्रा' तस्मिन् त्रिविधे नाम्नि, 'पुरुषस्य' पुंल्लिङ्गवृत्तेर्नाम्नः अंता णच्छायणं पि एयं गणियप्पमाणं दुविहं भणियं महरिसीहिं अन्तवर्तीन्यक्षराणि चत्वारि भवन्ति। तद्यथा-आकार ईकार ऊकार जस्सऽस्थि तस्स गणिज्जइ जस्स नत्थि तस्स किं गणिज्जइ। ओकारश्चेत्यर्थः। एतानि विहाय नापरं प्राकृत पुंल्लिङ्गवृत्ते म्नोऽन्तेऽक्षरं "ववहारगणियं दिé, सुहुमं निच्छयगय मुणेयव्वं। जइ एयं न सम्भवतीत्यर्थः। स्त्रीलिङ्ग वृत्तेर्नाम्नोऽप्यन्ते आकारवर्जान्यतान्ये, वि एयं, विसमा गणणा मुणेयव्वा // 1 // " वाकारेकारोकारलक्षणानि त्रीणि अक्षराणि भवन्तिा नापरमिति, अत्र अनेन कवलमानेन पुरुषस्य द्वात्रिंशत्कवलरूप आहारो भवति 1, स्त्रिया चानन्तरगाथायाम 'इत्थीपुरिसमिति' निर्दिश्यापि यदिहाऽऽदौ अष्टाविंशतिकवलरूप आहारः 2, पण्डकस्य नपुंसकस्य चतुर्विंशति- पुंल्लिङ्गनाम्नो लक्षणकथनंतत्पुरुषप्राधान्यख्यापनार्थमिति गाथाऽर्थः कवलरूप आहारः 3 / (एवामेवे त्ति) उक्तप्रकारेण वक्ष्यमाणप्रकारेण च हे // 2 // अनु०॥ आयुष्मन्! एतया गणनया एतन्मानं भवति, अथासत्यादिमानपूर्वकम् पुरिसआसीविसपुं० (पुरुषाऽऽशीविष) पुरुष आशीविष इवादोषविनाशअष्टाविंशतिसहस्राधिकलक्षतम्दुलमानं चतुःषष्टिकवलप्रमाणं प्रस्थद्वयं ___ नशीलतया पुरुषाऽऽशीविषः। रा०ा शापसमर्थे पुरुष, स्था००६ ठा०। प्रतिदिनं भुजानः शतवर्षेण कति तन्दुलवाहान् कति तन्दुलांश्च पुरिसंतर न० (पुरुषान्तर) एकस्मात्पुरुषादपरस्मिन् पुरुषे, आचा०२ भुनक्तीत्या-(दो असईओ पसई इत्यादि) धान्यभृतोऽवाडमूर्खाकृतो श्रु०१चू०१अ०१ उ01 हस्तोऽसतीत्युच्यते द्वाभ्यामसतीभ्यां प्रस्रतिः 1 दाभ्यां प्रमतिभ्यां सेतिका भवति 2 चतसृभिः सेतिकाभिः कुडवः 3, चतुर्भिः कुडवैः प्रस्थः पुरिसंतरकड न० (पुरुषान्तरकृत) (साधुप्रतिज्ञया साधुमुद्दिश्य गृहस्थेन 4, चतुर्भिः प्रस्थैराढकः 5 षष्ट्या आढकैर्जघन्यकुम्भः 6, अशीत्याढ क्रीतधौताऽऽदिकं वस्त्रं) पुरुषान्तरेण कृतं तस्मिन्, आचा०२ श्रु०१ कैमध्यमः कुम्भः 7, आढकशतेनोत्कृष्टः कुम्भः 8, अष्टभिराढकशतैर्वाही चू०५ अ०१ उ०। भवति / अनेन वाहप्रमाणेन सार्द्धद्वाविंशतितन्दुलवाहान् भुनक्ति पुस्सिकार पुं० (पुरुषकार) साभिमानव्यवसाय निष्पन्नफले, स्था०३ वर्षशतेनेति, ते च वाहोकतन्दुला गणित्वा संख्यां कृत्वा निर्दिष्टाः ठा० 4 उ०। पौरुषाभिमाने, चं० प्र० 16 पाहु० स्था। ज्ञा०ा तं०। कथिताः, यथा चत्वारि कोटिशतानि षष्टिश्चैव कोटयः अशीतिस्तन्दुल औ० भ०। साधिताभिमतप्रयोजने पराक्रमे, सू०प्र०२० पाहु०। सोद्यमे, शतसहस्त्राणि भवन्तीति आख्यातं कथितम् एकेन प्रस्थेन चतुःषष्टित द्वा० 17 द्वा०। कर्मशत्रून् प्रति स्वर्वीर्योत्कर्षे, ग०१ अधि०। सू० प्र०) न्दुलसहस्त्राणि भवन्ति, प्रस्थद्वयेनाष्टाविंशति सहस्त्राधिकं लक्षं भवति उपा०ा दश स्था०। (न पुरुषकारात्। नियतेरेवसर्वमिति ‘णियइ' शब्दे प्रतिदिनं द्विभॊजनेन एतावन्ति तन्दुलान् भुनक्तीति अतोऽष्टाविंश- चतुर्थभागे 2085 पृष्ठ नियतिवादिभिरुक्तम्, तत्रैवास्माभिः खण्डितम्) तिसहस्राधिकं लक्षं वर्षशतेन षटत्रिंशदिनसहसमानत्वात् षटत्रिशत्स- | १नोट-४६०८००००००।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy