SearchBrowseAboutContactDonate
Page Preview
Page 1068
Loading...
Download File
Download File
Page Text
________________ थविरकप्प 2360 - अभिधानराजेन्द्रः - भाग 4 थविरकप्प अममत्त अपरिकम्मा, वसही वि पमज्जणं मोत्तुं / / 763|| द्विविधामप्याभ्युपगमिकीमौपक्रमिकी च वेदनां निष्कारणतः सहन्ते, भाज्या वा असहिष्णुत्वाऽऽदिकारणवसतो न सहन्तेऽपीति भावः। तथा वसतिरपि तेषामममत्वा ममेयमित्यभिष्वङ्गरहिता। "अपरिकम्मा" उपलेपनाऽऽदिपरिकर्मवर्जिता। किं सर्वथैव? नेत्याह-प्रमार्जनामेका मुक त्वा, कारणे तु सममत्वा सपरिकर्माऽपि भवति, परिणतचारित्राणां शैक्षाऽऽदीनां ममेयमित्यभिष्वङ्ग विधानात् सममत्वा सपरिकर्मा त्वपरिकर्माया वसतरलाभे द्रष्टव्या। अथ विशेषमाहतिगमाईया गच्छा, सहस्स-वत्तीसई उसभसेणे। थंडिल्लं पिय पढम, वयंति सेसे वि आगाढे 764|| त्रिकाऽऽदयस्त्रिचतुःप्रभृतिपुरुषपरिमाणा गच्छा भवेयुः / किमुक्त भवति?-एकस्मिन् गच्छे जघन्यतस्त्रयो जना भवन्ति, गच्छस्य साधुसमुदायरूपत्वात्, तस्य च त्रयाणामधस्तादभावादिति। तत ऊर्ध्व ये चतुः पचप्रभृतिपुरुषसंख्याका गच्छास्ते मध्यमपरिमाणतः प्रतिपत्तव्यास्तावद्यावदुत्कृष्ट परिमाणं न प्राप्नोति / किं पुनस्तदिति चेत् ? अत आह-(सहस्सवत्तीसई उसभसेणे ति) द्वात्रिंशत्सहनाण्येकस्मिन् गच्छे उत्कृष्ट साधूनां परिमाणं, यथा श्रीऋषभस्वामिप्रथमगणधरस्य भगवत ऋषभसेनस्येति। तथा स्थण्डिलमपि प्रथमम्अनापातमसलोकमेतद् गच्छवासिनी व्रजन्ति / आगाढे तु भावासन्नताऽऽदौ कारणे शेषाण्यपि अनापातसंलोकप्रभृतीनि स्थण्डिलानि गच्छन्ति। कियचिरमिति द्वारं विशेषयन्नाहके चिर कालं वसिहिह, ण ठंति निकारणम्मि इह पुट्ठा। अन्नं वा मग्गंती, ठविंति साहारणमलंभे 765|| कियचिरं कालं यूयमस्यां वसतौ वत्स्यथेति पृष्टाः सन्तो निष्कारणे न तिष्ठन्ति, किंतु क्षेत्रानतरं गच्छन्ति। अथ बहिरशिवाऽऽदीनां कारणानि, ततस्तत्रैव क्षेत्रे अन्यां वसतिं मार्गयन्ति / अथ मृग्यमाणाऽप्यन्या न लभ्यते, ततः साधारणं वचनं स्थापयन्ति, यथा नियाघाते तावद् वयं मास यावद् तिष्ठामहे, व्याघाते तु हीनाधिकमलाघवार्थम् / शेषद्वाराणि तुल्यवक्तव्यत्वादतिदिशन्नाहएमेव सेसएसु वि, केवइया वसिहिह त्ति जाणेयं / निक्कारणे पडिसेहो, कारणे जयणं तु कुव्वंति // 766|| एवमेव कियचिरद्वारवत्, शेषेष्वपि उच्चारप्रस्रवणाऽऽदिषु कियद्-द्वारेषु, कियन्तो वत्स्यथेति द्वारं यावन्नेयम् / किमित्याह- एतेष्वपि निष्कारणे प्रतिषेधो, न वसन्तीति भावः / कारणे तु यतनां कुर्वन्तिः किमुक्त भवति? यदि तिष्ठतामुचारप्रस्रवणयोः परिष्ठापनमकाले फलिहकाभ्यन्तरतो नानुजानन्तीत्यतस्तत्र न तिष्ठन्ति / अथाशिवाऽऽदिभिः कारणस्तिष्ठन्ति तत उच्चारं प्रश्रवणं वा मात्रकेषु व्युत्सृज्य बहिः परिष्ठापयन्ति। एवमवकाशाऽऽदिष्वपि द्रष्टव्यं,नवरमवकाशे यत्र प्रदेशे उपवेशनभाजनधावनाऽऽदिनानुज्ञातं, तत्र नोपदिशन्ति। कमठकाऽऽदिषु च भाजनानि धावन्ति, तृणफलकान्यपि यानि नानुज्ञातानि, तानि न परिभुञ्जते। | संरक्षता नामयत्र तिष्ठतामगारिणो भणन्ति-गवादिभिर्भज्यमानां वसतिमन्यद्वा समीपवर्ति, गृहं संरक्षत, तत्राऽप्यशिवाऽऽदिभिः कारणैः तिष्ठन्तो भणन्ति-यदि वयं तदानीं द्रक्ष्यामस्ततो रक्षिष्याम इति / संस्था-पनता नाम-वसतेः संस्कारकरण, तस्यामपि नियुक्ता भणन्तिवयमकुशलाः संस्थापनाकमणि कर्तव्ये, सप्राभृतिकायामपि वसती कारणतः स्थिता देशतः सर्वतो वा क्रियमाणायां प्राभृतिकायां स्वकीयमुपकरण प्रयत्नेन संरक्षन्ति, यावत्प्राभृतिका क्रियते तावदेकस्मिन् पायें तिष्ठन्ति, सदीपायां सानिकायां वसतौ का-रणे स्थिता आवश्यकं बहिः कुर्वन्ति। अवधानं नाम यदि गृहस्थाः क्षेत्राऽऽदि गच्छन्तो भणन्ति-अस्माकमपि गृहेषूपयोगो दातव्यो, मा शुनस्तेनकाऽऽदयः प्रविश्योपद्रवं कार्षुरिति, तत्रापि कारणे स्थिताः स्वयमेवावधानं ददति, अनुपस्थापितशैक्षैर्वा दापयति। यत्र च कति जना वत्स्यथेति पुष्टे सति कारणतस्तिष्ठद्भिः परिमा-णनियमः कृतःयथैतावद्भिः स्थातव्यं नाधिकैः, ततो यद्यन्ये प्राघूर्णकाः समागच्छन्ति तदा तेषामेव स्थापनाय भूयोऽप्यनुज्ञापनीयः सागारिकः, यद्यनुजानाति, ततः सुन्दरमेव, अथ नानुजानाति, ततोऽन्यस्यां वसतौ स्थापनीयास्ते प्राघूर्णका इति। भिक्षाचर्याऽऽदीनामवशिष्यमाणद्वाराणां विशेषमाहनिययाऽनियया भिक्खायरिया पाणऽण्णलेवऽलेवाडं / अंबिलमणं बिलं वा, पडिमा सव्वा वि अविरुद्धा॥७६७।। भिक्षाचर्या नियता कदाचिदाभिग्रहिकी, अनियता कदाचिदनाभिग्रहिकी. पानमन्नं वा लेपकृतं च भवेदलेपकृतं वा, द्राक्षाचिञ्चापानकाऽऽदि तक्रतीमनाऽऽदिकं च लेपकृतं सौवीराऽऽदिकं, वल्लचणकाऽऽदिकं चालेपकृतमाचाम्लमनाचाम्लं वा द्वयमपि कुर्वन्ति, प्रतिमाश्च मासिक्यादिका भद्राऽऽदिका वा सर्वाश्चाप्यमी-षामविरुद्धा इति। उक्तं सामाचारीद्वारम्। अथ स्थितिद्वारमभिधित्सुरगाथाद्वयमाहखेत्ते काले चरित्ते, तित्थे परियाएँ आगमे वेए। कप्पे लिंगे लेसा, झाणे गणणा अभिगहा य // 798|| पव्वावण मुंडावण, मणसाऽऽवन्ने उनत्थि पच्छित्तं। कारणे पडिकम्मम्मि य, भत्तं पंथो य भयणाए / 76EI क्षेत्रे काले चरित्रे तीर्थे पर्याये आगमे वेदे कल्पे लिङ्गे लेश्यायां ध्याने गणनायाम्, एतेषु स्थितिर्वक्तव्या। अभिग्रहाश्वामीषामभिघातव्याः। एवं प्रव्राजना, मुण्डापना, मनसाऽऽपन्नेऽप्यपराधे नास्ति प्रायश्चित्तं, कारणे प्रतिकर्मणि च स्थितिः भक्तपन्थानश्च भजनया इतिगाथाद्वयसमुदायार्थः। अवयवार्थं तु प्रतिद्वारं विभणिषुराहपन्नरस कम्मभूमिसु, खेत्तऽद्धोसप्पिणी य तिसु होजा। तिसु दोसु य उस्सप्पे, चउरो पलिभाग साहरणा / / 500 // क्षेत्रद्वारे जन्मतः, सद्भावतश्च स्थविरकल्पिकाः पञ्चदशस्वपि कर्मभूमिषु भरतैरावतिवदेहपञ्चकलक्षणासुभवन्ति, संहरणतः पञ्चदशानां कर्मभूमीना त्रिंशतामकर्मभूमीनामन्यतरस्यां भूमौ भवेयुः, अद्धा कालः, तमड़ीकृत्यावसर्पिण्या जन्मतः, सद्भावतश्च त्रिषु तृतीयपञ्चमारकेषु भवेयुः। (तिस दोसु
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy