SearchBrowseAboutContactDonate
Page Preview
Page 1033
Loading...
Download File
Download File
Page Text
________________ तेतलिसुय 2355 - अभिधानराजेन्द्रः - भाग 4 तेतलिसुय णं खाइमं साइमं उवक्खडाविति मित्तनाइ०जाव आमंतेति, आमंतेत्ता०जाव संमाणेति, पोट्टिलं ण्हायं०जाव पुरिससहस्सवाहिणीयं सीयं दुरूहइ, दुरूहइत्ता मित्तणाति० जाव परिवुडे सव्वड्डीए०जाव रवेणं तेतलिपुरस्स मज्झं मज्झेणं जेणेव सुव्वयाणं अजाणं उवस्सए, तेणेव उवागच्छइ, उवाग-च्छित्ता सीयाओ पचोरुहति, पचोरुहइत्ता पोट्टिलं पुरओ कट्ट जेणेव सुव्वया अजा तेणेव उवागच्छति, उवागच्छइत्ता वंदति, णमंसति, नमसइत्ता एवं वयासी--एवं खलु देवाणुप्पिया ! मम पोट्टिला भारिया इट्ठा पिया कंता मणुण्णा एस णं संसारभयउव्विग्गा०जाव पव्वइत्तए, पडिच्छंतु णं देवाणुप्पिया ! सिस्सि--- णिभिक्खं दलयामि। अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह। तए णं सा पोट्टिला सुव्वयाहिं अज्जाहिं एवं वुत्ता समाणी हट्ठ--- तुट्ठा उत्तरपुरच्छिमे दिसीभाए सयमेव आभरणमल्लालंकारं मुयइ, मुयइत्ता सयमेव पंचमुट्ठियं लोयं करेइ, करेइत्ता जेणेव सुव्वयाओ अजाओ तेणेव उवागच्छइ, उवागच्छइत्ता वंदइ, नमसइ, वंदित्ता नमसइत्ता एवं वयासी-आलित्तेणं एवं जहा देवाणंदाजाव इक्कारस अंगाई बहूणि वासाणि सामन्नपरियायं पाउणित्ता मासियाए संलेहणाए अप्पाणं झोसेत्ता सर्हि भत्ताई अणसणाई आलोइय पडिकंता समाहिपत्ता कालमासे कालं किच्चा अणुत्तरेसु देवलोएसु देवत्ताए उववण्णा / तए णं से कणगरहे राया अण्णया कयाई कालधम्मुणा संजुत्ते यावि होत्था। तते णं ते ईसरपभिइओ०जावणीहरणं करेति, करेतित्ता अण्णमण्णं एवं वयासी-एवं खलु देवाणुप्पिया! कणमरहे राया रज्जे य०जाव पुत्ते वियंगं छित्ता अम्हे णं देवाणुप्पिया ! राया-- हीणा रायाहिट्ठिया रायाहीणकज्जा, अयं च णं तेतलिअमचे कणगरहस्स रण्णो सव्वट्ठाणेसु सव्वभूमियासु लद्ध पचए दिण्णवियारे सव्वकज्जवड्डावए यावि होत्था, तं सेयं खलु अम्हं तेतलिपुत्तं अमचं कुमारं जाइत्तए त्ति कट्ट अण्णमण्णस्स एयमहूं पडिसुणे ति, पडिसुणेइत्ता जेणेव तेतलिपुत्ते अमच्चे तेणेव उवागच्छइ, उवागच्छइत्ता तेतलिपुत्तं अमचं एवं वयासी-एवं खलु देवाणुप्पिया! कणगरहे राया रज्जे य रटे य०जाव वियंगेति, अम्हे य णं देवाणुप्पिया ! रायाहीणाजाव रायाहीणकज्जा, तुमं च णं देवाणुप्पिया ! कणगरहस्स रण्णो सव्वट्ठाणेसु० जाव रज्जधुराचिंतए / तं जइ णं देवाणुप्पिया ! अत्थि केइ कुमारे रायलक्खणसंपण्णे रायाभिसेयारिहे, तए णं तुमं दलाहि, जा णं अम्हे महया महया रायाभिसेएणं अभिसिंचामो / तए णं तेतलिपुत्ते अमचे तेसिं ईसरपभिए एयमढें पडिसुणेति, पडि सुणेइत्ता कणगज्झयं कुमारंण्हायं सव्वालंकारविभूसियजाव सस्सिरीयं करेत्ता तेसिं ईसर०जाव उवणेति, उवणेइत्ता एवं वयासी-एस णं देवाणुप्पिया ! कणगरहस्स रण्णो पुत्ते पउमावईए देवीए अत्तए कणगज्झए णामं कुमारे अमिसेयारिहे रायलक्खणसंपण्णे मए कणगरहस्स रण्णो रहस्सियं संवडिए, तं एयं तुब्भे महया महया रायाभिसेएणं अभिसिंचह, सव्वं च से उहाणपारियावणिय परिकहेइ / तए णं ते ईसरकणगज्झयं कुमार महया महया रायाभिसेएणं अभिसिंचति ।तए णं कणगज्झए कुमारे राया जाए महया हिमवंतजाए०जाव रज्जं पालेमाणे विहरइ / तए णं सा पउमावती देवी कणगज्झयं रायं सद्दावेति / सद्दावेइत्ता एवं वयासी-एस णं पुत्ता ! तव रज्जे०जाव अंतेउरे य, तुमंच तेतलिपुत्तस्स अमच्चस्सपहावेणं, तेतलिपुत्तं अमचं आढाहि, परियाणाहि, सकारेहि, सम्माणेहितं अब्भुद्वेहि, पजुवासेहि य, वयंतं पडिसंसाहेहि, अद्धासणेणं उवनिमंतेहि, भोगं च से अणुवढेहि / तए णं से कणगज्झए पउमावतीए देवीए तह त्ति पडिसुणइ० जाव भोगं च संबड्वेइ / तए णं से पोट्टिले देवे तेतलिपुत्तं अमचं अभिक्खणं अभिक्खणं के वलिपण्णत्तं धम्म संबोहेति, नो चेव णं से तेतलिपुत्ते संबुज्झइ / तते णं तस्स पोट्टिलदेवस्स इमेयारूवे अब्भत्थिए पत्थिए चिंतिए मणोगयसंकप्पे समुप्पञ्जित्था-एवं खलु कणगज्झए राया तेतलिपुत्तं आढाति०जाव भोगं च संवड्वेति, तए णं से तेतलिपुत्ते अभिक्खणं अमिक्खणं संबोहेमाणे वि धम्मे णो संबुज्झति, तं सेयं खलु मम कणगज्झयं रायं तेतलिपुत्ताओ विप्परिणामित्तए त्ति कट् टु एवं संपेहेति, संपेहेइत्ता कणगज्झयं तेतलिपुत्तातो विप्परिणामेति / तए णं तेतलिपुत्ते कल्लंण्हाएजाव पायच्छित्ते आसखंधवरगए बहूहिं पुरिसे हिं सद्धिं संपरिवुडे साओ गिहाओ णिग्गच्छति, णिग्गच्छित्ता जेणेव कणगज्झए राया तेणेव पहारेत्थगमणाए। तए णं तेतलिपुत्तं अमचं जहा बहवे राईसरतलवर०जाव पभिइओ पासंति, ते तहेव आढायंति, परियाणंति, अन्मुटुंति सक्कारेंति, सम्माणेति, अंजलिपरिग्गहियं करेंति। इहाहि कंताहिं पियाहिं मणुण्णाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धण्णाहिं मंगलाहिं सस्सिरियाहिं वग्गहिं आलवमाणा य संलवमाणा य पुरओ य पिट्ठओ य पासओ य मग्गओ य समणुगच्छंति / तएणं से तेतलिपुत्ते जेणेव कणगज्झए राया तेणेव उवागच्छइ। तएणं से कणगज्झए राया तेतलिपुत्तं अमचं एजमाणं पासति, पासेत्ता गोआढाति,णोपरियाणइ,णोअब्भुतुति, अणाढा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy