SearchBrowseAboutContactDonate
Page Preview
Page 1034
Loading...
Download File
Download File
Page Text
________________ तेतलिसुय 2356 - अभिधानराजेन्द्रः - भाग 4 तेतलिसुय यमाणे अपरियाणमाणे परंमुहे णं चिट्ठति / तते णं से तेतलिपुत्ते अमचे कणगज्झयस्स रण्णो अंजलिं करेति / तते णं से कणगज्झए राया अणादिज्जमाणो तुसिणीए परंमुहे संचिट्ठति। तए णं तेतलिपुत्ते अमञ्चे कणगज्झयं विप्परिणयं जाणित्ता भीए० जाव संजायभए एवं बयासी-रुटेणं मम कणगज्झए राया, हीणे णं मम कणगज्झए राया, अवज्झाए णं मम कण-गज्झए राया, तं ण णज्जइ णं मम केणइ कुमारेणं मारेहेति त्ति कट्ट भीए तत्थे०जाव सणियं सणियं पचोसक्केइ, पच्चोसक्के इत्ता तमेव आसखंध दुरूहेति, दुरूहइत्ता तेतलिपुरं णयरं मज्झं मज्झेणं जेणेव सए गिहे तेणेव पहारेत्थगमणाए; तेतलिपुत्तं जे जहा ईसर०जाव पासंति ते तहा नो आढायंति, नो परिया-णंति, नो अन्मुटुंति, नो अंजलिं करिति, इट्ठाहिं०जाव नो संलवंति, नो पुरओ य पिट्ठओ य पासओ य समणुगच्छंति / तते णं तेतलिपुत्ते अमचे जेणेव सए गिहे तेणेव उवागच्छइ / जा वि य से तत्थ बाहिरिया परिसा भवति। तं जहा-दासेइवा,पेसेइ वा, भाइल्लएइ वा,सा वि य णं णो आढाइ०३ / जा विय से अभिंतरिया परिसा भवति / तं जहा-पियाइ वा, मायाइ वा, भजाइ वा, सुण्हाइवा, सा विय णं च नो आढाति०३। तए ण से तेतलिपुत्ते जेणेव वासघरे जेणेव सए सयणिज्जे तेणेव उवागच्छति, उवागच्छइत्ता सयणिज्जंसि निसीयति, णिसीयइत्ता एवं वयासी-एवं खलु अहं सयाओ गिहाओ णिग्गच्छामि,तं चैव० जाव अभितरिया परिसा नो आढाति, नो अब्भुढेइ, तं सेयं खलु मम अप्पाणं जीवियाओ ववरोवित्तए त्ति कट्ट एवं संपेहेति, संपेहेइत्ता तालउडं विसंआसगंसि पक्खिवति, से य विसे णो संकम्मति। तएणं से तेतलिपुत्ते नीलुप्पल०जाव असिं खंधंसि ओहरति, तत्थ वि य से धारा ओपल्ला / तए णं से तेतलिपुत्ते अमचे जेणेव असोगवणिया तेणेव उवागच्छति, उवागच्छित्ता पासगं गीवाए बंधेति, बंध-इत्ता रुक्खं दुरूहइ, दुरूहइत्ता पासे रुक्खे बंधइ, बंधइत्ता अप्पाणं मुयति, तत्थ वि य से रज्जू / छिण्णा। तए णं से तेतलि-पुत्ते महइमहालियं सिलं गीवाए बंधेति, बंधइत्ता अत्थाहमता-रमपोरिसीयंसि उदगंसि अप्पाणं मुयति, तत्थ वि से थाहे जाते। तए णं से तेतलिपुत्ते अमच्चे सुक्कं सि तणकूडं सि अगणिकायं पक्खिवति, पक्खिवइत्ता अप्पाणं मुयति, तत्थ वि य से अगणिकाये विज्झाए / तए णं तेतलिपुत्ते अमच्चे एवं वयासी-सद्धेयं खलु भो समणा वयंति, सद्धेयं खलु भो माहणा वयंति, सद्धेयं खलु समणा माहणा वयंति, अहं एगो अस्सद्धेयं वयामि, एवं खलु अहं सह पुत्तेहिं अपुत्ते, को भेदं सद्दहिस्सति? सह मित्तेहिं अमित्ते, को मेदं सद्दहिस्सति? एवं अत्थेणं दारेणं दासेहिं पेसेहिं परिजणेणं / एवं खलु (तेतलिपुत्ते णं अमचे) कणगज्झएणं रण्णा अवज्झाएणं समाणेणं तेतलिपुत्तेणं अमचेणं तालउडगे विसे आसगंसि पक्खित्ते, से वि य णं णो सिंकमइ, को मेदं सदहिस्सति? तेतलिपुत्तेणं अमचेणं नीलुप्पल०जाव खंधंसि असिं ओहरिए, तत्थ विय से धारा ओपल्ला, को मेदं सद्दहिस्सति? तेतलिपुत्ते अमचे पासगं गीवाए बंधित्ताजाव रज्जू छिण्णा, को मेदं सद्दहस्सितिए? ते-तलिपुत्ते अमचे महालियं सिलं०जाव बंधेत्ता अत्थाह०जाव उदगंसि अप्पा मुक्के, तत्थ वि य णं थाहे जाते, को मेदं सद्दहिस्सति? तेतलिपुत्ते अमचे सुक्कंसि तणकूडे०अग्गी विज्झाए, को मेदं सद्दहिस्सति? ओहयमणसंकप्पे०जाव झियायइ / तए णं से पोट्टिले देवे पोट्टिलारूवं विउव्वति, विउव्वइत्ता तेतलि-पुत्तस्स अमच्चस्स अदूरसामते ठिच्चा एवं वयासी-हं भो तेतलिपुत्ता ! पुरओ पवाए, पिट्ठओ हत्थिभयं, दुहओ अचक्खुपासे , मज्झे सराणि वरिसंति, गामे पलित्ते अरण्णे झियाइ, अरण्णे पलित्ते गामे झियाइ, आउसे ! तेतलिपुत्ता ! कओ वयामो? तएणं से तेतलिपुत्ते अमचे पोट्टिलं एवं वयासी- भीयस्स खलु भो पव्वज्जा सरणं, उक्कं ठियस्स सदेसगमणं, छुहियस्स (छाय-स्स) अन्नं, तिसियस्स पाणं, आउरस्स भेसजं, माइयस्स (माइजस्स) रहस्सं, अमिजुत्तस्स पञ्चयकरणं, अद्धाणं परिस्संतस्स (तस्स) वाहणगमणं, तरिउकामस्स पवहणकि चं, परं अभिउंजिउकामस्स सहायकिच्चं / खंतस्स दंतस्स जियिंदियस्स एत्तो एगमवि ण भवति / तए णं से पोट्टिले देवे तेतलिपुत्तं अमचं एवं वयासीसुदणं तुमे तेतलि पुत्ता! एयमहूं आयाणाहि त्ति कट्ट दोचं पि तचं पि एवं वयइ, वयइत्ता जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए। तएणं तस्स तेतलिपुत्तस्स अमचस्स सुभेणं परिणामेणं जाईसरणे समुप्पण्णे / तए णं तस्स तेतलिपुत्तस्स अमच्चस्स अयमेया-रूवे अन्भत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था- एवं खलु अहं इहेव जंबुद्दीवे दीवे महाविदेहे वासे पुक्खलावई विजए पोंडरिगिणीए रायहाणीए महापउमे नाम राया होत्था।तएणं अहं थेराणं अंतिए मुंडे भवित्ता०जावचउद्दस पुटवाई बहूणि वासाणि सामण्णपरियायं पाउणित्ता मासियाए संलेहणाए महासुके कप्पे देवत्ताए उववन्ने / तएणं अहं ताओ देवलोगाओ आउक्खएणं ठिइक्खएणं भवक्खएणं इहेव तेतलि-पुरणयरेतेतलिस्स अमचस्स मद्दाए भारियाए दारगत्ताए पयायाएत सेयं खलु मम पुव्वदिट्ठाइं पंच महव्वयाइं सयमेव उवसंपज्जित्ता
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy