SearchBrowseAboutContactDonate
Page Preview
Page 972
Loading...
Download File
Download File
Page Text
________________ गेज्झ १४८-अभिधानराजेन्द्रः - भाग 3 गेहाकाररुक्खक्रयणिलय गेज्झ त्रि०(ग्राह्य)"एद् ग्राह्ये" ||17|| ग्राह्यशब्दे आदेरात एद् ग्रेविव ग्रीवा लोकपुरुषस्य त्रयोदशग्ज्जुपरिवर्तिप्रदेश:, तन्निविष्टतयाऽतिभवति / 'गेझं' आदेये, प्रा०१ पाद। भ्राजिष्णुतया च तदाभरणभूतादौ ग्रैवेयका देशवासा:, तन्निवासिनो देवा गेह धा०(ग्रह) "ग्रहो वल-गेण्ह-हर-पाङ्ग-निरुवाराहिपचुआ:" | अपि ग्रैवेयका: / उत्त०३६ अ०) विशे०। अनु०। आ०म०। कल्पातीत // 8206 / / इति ग्रहेर्गेण्हादेशः। 'गेण्हई' गृह्णाति। प्रा०४ पाद। विमानषु तदावासिषु कल्पातीतवैमानिकदेवभेदेषु, स 35 सम०। ('ठान' गेण्हिअ अव्य०(गृहीत्वा)"क्त्वा - तुम् - तव्येषु घेत्"||४|२१०॥ शब्दग चैषां स्थानानि वक्ष्यन्ते) उच्चत्वम्-"गेविजगाणं देवाणं दोरयणीओ इतिघेदादेशाभावे तथारूपम्। आदायेत्यर्थे ,प्रा०१ पाद। उड्ढे उच्चत्तेणं पन्नत्ता' स्था०२ ठा०३ उ०॥ गेय न०(गेय) गानयोग्ये, स्था,४ ठा०४ उ०। स्वरसंचारेण गीतिप्रायं गेविजअंगुलिज न०(ग्रैवेयकाङ्गुलीयक) कण्ठकाख्योर्मिकाख्योषु, तं। निबद्धम् / तद्यथा - कापिलीयमध्ययनम् "अघुवे असासयम्मी, गे विजविमाणपत्थड पुं०(गवेयकविमानप्रस्तट) लोकपुरुषस्य संसारम्मि दुक्खपउराए" इत्यादि। सूत्र०१ श्रु०१०उ०। 'सरकरणं, ग्रीवाभवानि ग्रैवेयकानि, तानि च तानि विमानानि च, तेषां प्रस्तटाः। सरे संचारो वा गेयं / नि०चू०१७ उ०। ग्रैवेयकविमानानां रचनाविशेषवत्सु समूहेषु,स्था०। अधुना गेयमाह तओ गेविजविमाणपत्थडा पण्णत्ता / तं जहा-हिडिमगेतंतिसमंतालसमं वन्नसमं गहसमं लयसमं च / विजविमाणपत्थाडे मज्झिमगेविजविमाणपत्थडे उवरिमगे विजविमाणपत्थडे / हेट्ठिमगेवञ्जविमाणपत्थडे तिविहे पण्णत्ते। कव्वं तु होइ गेयं, पंचविहं गीयसन्नाए / / 17 / / तं जहाहिटिमहिहिमगे विजविमाणपत्थडे हिहिममतन्त्रीसमं तालसमं वर्णसमं ग्रहसमं लयसमं च काव्यं तु भवति / ज्झिमगेविजविमाणपत्थडे हिट्ठिमउवरिभगेविजविमाणपत्थडे। तुशब्दोऽवधारणार्थएव। गीयत इति गेयं पञ्चविधमुक्तैर्विधिमिर्गीतसंज्ञायां मज्झिमगे विज्ज-विमाणपत्थडे तिहिवे पण्णत्ते / तं जहागेयाख्यायाम्। तत्र तन्त्रीसमंवीणादितन्त्रीशब्देन तुल्यं, मिलितं च। एवं उवरिमहिट्ठिमगे विजविमाणपत्थडे उवरिममज्झिमगेतालादिष्वपि योजनीयम् / नवरं ताला हस्तगमाः, वर्णा निषादपञ्च विजविमाण-पत्थडे उवरिमउवरिमगेविन-विमाणपत्थडे / माऽऽदयः, ग्रहा उत्क्षेपा:, प्रारम्भरभसविशेषा इत्यन्ये,लयास्तन्त्रीस्वन (स्था०३ ठा०५ उ०) नव गेविजविमाणपत्थडा पण्णत्ता / तं विशेषाः,"तत्थ किल कोणएणं तंती छिप्पति, तओ णहेहि जहा-हिहिमगे विजविमाणपत्थडे हिटिममज्झिमगेवजअणुमजिज्जति, तत्थ अन्नारिसो सरो उढे ति, सो लयो ति" विमाणपत्थडे हिट्ठिमउवरिमगेविज-विमाणपत्थडे मज्झिमगाथार्थः।।१७।। दश०नि०२ अ० "अप्पेगइया देवा चउव्विहं गेयं हिडिमगेविजविमाणपत्थडे मज्झिममज्झिम-गेविजविमाणगायंति। तं जहा-उक्खित्ताय पायत्ताय मंदा रोइयावसाणं / ' रा० पत्थडे मज्झिमउवरिमगेविजविमाणपत्थडे उवरिमहिट्ठि"चउव्विहे गेये पण्णत्ते।तंजहा-उक्खित्तए पत्तए मंदए रोविंदए'' स्था०४ मगेविजविमाणपत्थडे उवरिममज्झिमगेविजविमाणपत्थडे ठा०४ उ०(अष्टो गुणा 'गीय शब्दे अस्मिन्नेव भागे 101 पृष्ठे उक्ता:) उवरिमउवरिमगेविजविमाणपत्थडे। एएसिणं नवण्हंगेविनगाणं गेरिय न०(गैरिक) गिरे भवम्-ठञ् / वाच०। धातौ, दश०५ अ०१ उ०। विमाणपत्थाणं नव नामधेजा पण्णत्ता / तं जहा- भद्दे सुभद्दे पृथ्वीकायभेदे, आचा०१ श्रु०१अ०४ उ०) मणिभेदे, सूत्र०२ श्रु०३ अ॥ सुजाए सोमणसे पियदंसणे सुदंसणे अमोहे य सुप्पवुद्धे प्रज्ञा०। धातुरक्तवस्त्रे त्रिदण्डि नि परिव्राजके, प्रय०६४ द्वार / जसोहरे / स्था०९ ठा० गैरिकरञ्जितवाससि श्रमणभेदे, पिं / श्रमणभेदे, स्था०५ ठा०३ उ०। गेवेय न०(ग्रैवेय) ग्रीवाऽऽभरणे,"अद्धहारं चाउरत्थं वा गेवेयं वा मकुर्ड आचा०ा नं०। कापिले, पिं०।अचलस्य प्रजापतिपुत्रस्य प्रतिपक्षे, ति०। वा'|| आचा०२ श्रु०? चूना गेरुय न०(गैरिक) गेरिय' शब्दार्थे, आचा०१ श्रु० अ०४ उ०। | गेहन०(गेह)वास्तुविद्याप्रसिद्धगृहे, सू०प्र०४ पाहु०॥ चं०प्र०। गृहे,स्था०३ गेलण्ण न०(ग्लान्य) ग्लानत्वे ग्लानभावे, आव०४ अ० "गेलन्नं रोगो वा ठा०४ उ01 "गेहं ति वा गिह ति वा एगट्ठ"नि००२ उ०। भवे, आतंको वा''। नि०चू०१५ उ०(आगाबऽनागाढौ द्वौ भेदौ इति | गेहाकाररुक्खकणिलय पुं०(गेहाकारवृक्षकृतनिलय) गेहाकारेषु 'गिलाण' शब्दे अस्मिन्नेव भागे 877 पृष्ठे उक्तौ) गृहसदृशेषु वृक्षेषु कल्पद्रुमेषु कृतो निष्पादितो निलय आवासो यैस्ते गेविज्जग न०(गैवेयक) ग्रीवायां बद्धमलङ्करणम् "कुलकुक्षिग्रीवाभ्यः गेहकारवृक्षकृतनिलया: / / युगलिकमनुष्येषु, जं०२ वक्ष०। ("तीसे श्वास्यलङ्कारेषु'।४।२।६६|| इति (पाणि०) ढकञ् / वाच०। णं समाए तत्थ तत्थ बहवे गेहागारा णामं दुमगणा पण्णत्ता' इत्यादि ग्रीवाऽऽभरणे, औ०। रा०ा जं०। प्रश्नला ग्रीवाबन्धने, ज्ञा०१ श्रु०२ अ० नवमकल्पवृक्षस्वरूपप्रतिपादकं सर्वं सूत्रकदम्बकम् 'ओसप्पिणी'
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy