SearchBrowseAboutContactDonate
Page Preview
Page 973
Loading...
Download File
Download File
Page Text
________________ नेहागार 946 - अभिधानराजेन्द्रः - भाग 3 गोजूह शब्देऽस्मिन्नेव भागे 107 पृष्ठे द्रष्टव्यम्) गोआवरी स्त्री०(गोदावरी) नदीभेदे, गोदावरि ! सरस्वति ! इति जले गेहागार पुं०(गेहाकार) गेहं गृहं तद्वदाकारो येषां ते गेहाकाराः / तीर्थावाहनमन्त्र: / वाच० प्रा० भवनत्वेनोपकारिषु, सुषमसुषमायां नवमेषु कल्पवृक्षेषु, स्था०१० ठा०। गोउर न०(गोपुर) गोभिः पूर्यते इति गोपुरम् / पुरद्वारे, जी०३ प्रति० / स०। गेहस्यैवाऽऽकारो यस्य स गेहाकारः / गृहसंस्थानसंस्थिते, त्रि०। नगरप्रतोल्याम्, भ०५ श००७ उ०। प्रतोलीद्वारणां परस्परतोऽन्तरे, चं०प्र०ाजाजी०॥ तं०(वर्णकस्त्वस्य ओसप्पिणी' शब्देऽस्मिन्नेव भागे / अनु० / प्राकारद्वारे, जी०३ प्रति०] "दो वलाणगा पागारपडिणिवद्धा 107) पृष्ठे उक्तः) ताण अंतरंगोपुरं" नि०चू०८ उ०। श्रेष्ठद्वारे, कैवर्तीमुस्तके, वाच०। गेहायारपुं०(गेहाचार)गृहकृत्याचरणरूपे कलाभेदे, कल्प०७ क्षण। गोउल न०(गोकुल) व्रजे, गवां समूहे, गोष्ठे, आव०३ अ०। “सामी गेहावण पुं०(गेहापण) गृहयुक्ते आपणे, चं०प्र०४ पाहु०। गोउलगतो'' आ०म०प्र०) "आउट्टो गोउलाणि विउवित्ता' गेहि स्त्री०(गृद्धि) गाद्धर्ये, अभिलाषे, सूत्र०१ श्रु०६ अ०। प्राप्तार्थेष्वासक्तौ, आव०३ अ० भ०१२ श००५ उ०। ग्रामे, ग्राम्यसुखे, नि०चू०१ उ०। अभिष्वङ्गे, गोकण्ण पुं०(गोकर्ण) गौर्नेत्रं कर्णो यस्या सर्प,गौरिव कर्णावस्य। अश्वतरे, आव०४ अ०। अभिकाङ्क्षायाम्, उत्त०७ अ०। 'सव्वं गेहिं परिणय, एस मृगभेदे, वाच०। द्विखुरचतुष्पदविशेषे, प्रश्न०१ आश्र०। द्वार / पणते महामुणी" सर्वा गृद्धिं भोगकाइक्षा दुःखरूपतया परिज्ञाय गोकर्णद्वीपवासिमनुष्ये च / स्था०४ ठा०२ उ०। प्रव०। प्रज्ञा० उत्ता प्रत्याख्यानपरिज्ञया परित्यजेत् / परित्यागे गुणमाह-'एस' इत्यादि। गोकर्णमनुष्याणां गोकर्णद्वीपो नामा द्वीप: / जी० प्रति०। गोकण्णदीव पुं०(गोकर्णद्वीप) वैषाणिकस्य परतोऽन्तीपे, न०। एष इति कामपिपासापरित्यागी,प्रकर्षण नतः प्रही, संयमे, कर्मधूननायां गोकलिंज न०(गोकलिज) गोचरणार्थं महायंशमयभाजनविशेषे, वा महामुनिर्भवति नापर इति। आचा०१ श्रु०६ अ०२ उ०। "पुढोवमे मल्लायाम्; भ०७ श०८ उ०। गोकलिंजं नाम यत्र गोभक्तं प्रक्षिप्यते। धुणेइ विगयगे हिं" सूत्र०१ श्रु०६ अ०। गौणमोहनीयकर्मणि, रा। स०५२ सम० गोकुलिणी स्त्री०(गोकुलिनी) गोपालिकायाम्,"तदानीं जिनदास्याश्च, गेहिअ पुं०(गेहिक) भर्तरि, 'गेहिओ हरिओ सरणागअं" उत्त०२० गोकुलिन्याश्च चेतसा / / उपप्रयागं मेलोऽभूद् गङ्गाजमुनयोरिव / / 1 / / " गेहिज्झाण न०(गृद्धिध्यान) गेहिद्धिराहाराद्यत्यन्तमाकाङ्का, तस्या आ०का ध्यानं गृद्धिध्यानं, मथुरामङ्गोरिव कण्डराजस्य मुक्तव्रतस्येव या गोखीर न०(गोक्षीर)धेनुदुग्धे, कल्प०३ क्षण। ज्ञा०। औ० गोक्षीरपाण्डुरं दुर्ध्यान, आतु मांसशोणितमिति तृतीयोऽतिशयस्तीर्थकृताम् / स०३४ सम०। गे हिधम्म पुं०(गेहिधर्मा)गृहस्थधर्म एव श्रेखनिति अभिसंधाय गोखीराम त्रि०(गोक्षीराभ) गोक्षीरपाण्डुरे "रुहिरंगोखीराभं निव्यिसंपांडुरं तथोक्तकारिणि, ज्ञा०१ श्रु०१४ अ० मंस" औ० गेण्हियय्व त्रि०(गृहीतव्य) गृह्यते उपादीयते कार्यार्थिभिरिति गृहीतव्यः / गोषयमंडण पुं०(गोघृमतण्डन) गोघृतसारे,"गोधयमण्डणं'' उपा०१ अ०। कार्यसाधके, उत्त०१ अ० उपादेये, आव०६ अ०) गोधायय पुं०(गोधातक) गोम्रो, गोघातके, पापजीविनि, 'कसाई' गो पुं०(गो) गच्छतीति गौ: विशे०। आ०म०। गोशब्दाद् गोधूमस्तत्शक्तवश्च। / इतिप्रसिद्धे, सूत्र०१ श्रु०१ अ०४ उ०। जैगा०ा खुरककुदविषाणसा स्नालालाद्यवयवसंपन्ने पशौ, जै०गा० गोचोर त्रि०(गोचोर) चोरविशेषे, यो हि धेनुं चोरयति / प्रश्न०३ बलीवर्दे, स्था०२ ठा०१ उ०। रा० "गोशब्द: पशुभूम्यप्सु, / आश्र० द्वार। वाग्दिगर्थप्रयोगवान् / मन्दप्रयोगे दृष्ट्यग्बु-वज्रस्वर्गाभिधायकः" ||1|| गोच्छय पुं०(गोच्छक) पात्रवस्त्रप्रमार्जनहेतुकम्बलशकलरूपे, प्रश्न०५ इति / अनु०। स्था०। वाचि, सूत्र०१ श्रु०१३ अ०। दश०। आ००म०। सम्ब० द्वार। पत्रोपकरणे, तस्य प्रमाणम् - एका वितस्तिश्चत्वार्यकुलानि रश्मी, वज़े, स्वर्गे, चन्द्रे, सूर्ये, ऋषभनामौषधे, करणे-डो-नेत्रे, कर्तरि- चतुरस्रम् / "होइ य मज्जणहेऊ, गोच्छको भाणवत्थाणं / " एतदुक्तं डे-वाणे, वाचि, स्त्री०। दिशि, भुवि, जले, मातरि, पुलस्त्यभार्यायाम् | भवति-गोच्छकेन पटलानि प्रमृज्यन्ते। स्त्री०। इन्द्रिये, पशुमात्रे, वृषराशौ, नवमसंख्यायाम्, वाचा | औ०। कम्बलमयपात्रकोपरि दीयते / बृ०३ उ०। पं०व०। आदितीर्थकृल्लाञ्छने, हैम गोच्छिय त्रि०(गुच्छित) गुच्छवति, रा०ा संजातगुच्छं, गुच्छश्च पत्रसमूहः / गोअमजिया स्त्री०(गौतमार्यिका) ऋषिगुप्तान्निर्गतस्य माणवगणस्य | भ०१ श०१ उ०। ज्ञा० ओ० द्वितीयशाखायाम् कल्प०८ क्षण। गोजलोया स्त्री०(गोजलौका) जलौकजन्तुविशेषे द्वीन्द्रियभेदे, प्रज्ञा०१५ गोआरफली स्त्री०(गोआरफली) गोआरफली चणकादिद्विदलस्य भज्जिका पद। जी० च द्विदल स्यान्न वेति प्रश्ने, उत्तरम् -द्विदलं भवतीति। 161 प्र० सेन०२ | गोजूह पुं०(गोयूथ) गोसमूहे, पुर्वं नन्दगोपादीनां गवां युथा: उल्ला कोटीबद्धाः आसीरन्, इदानीं ते तथाभूता न सन्ति, किन्तु
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy